________________
(२८) अन्निधानराजेन्द्रः।
पायाग
पागाग
भरणं मताधिकप्पं, इकिकीए उ रसिणीए । ६४१॥
अथानन्तरोलमडकेगु प्रायश्चित्तमाहआचाकामकं । स्वगृहयतिमिदं २, स्वगृहपाखशिडमिश्रं ३, जेण अमद्धा रसिणी, भरणं उभयं च तत्थ जाऽऽरुवणा। याचदर्थिकमिधंक्रीतकृतं , पूतिकर्मिकम् ६,आत्मार्थकृत
सुद्धभय लहुसमित्त, कम्ममजीव वि मुणिभरणे ॥६४६।। चेति ७ सप्तविकल्पं सप्तप्रकारं भरणमेकैकस्यां रसिन्यां। सौवीरिगयां भवति ।
पूर्वोक्तमा यत्र येनाऽऽधाकर्माऽदिना दार्पणाशुद्धा रसिअथ कि सीव रसिन्यो भवन्ति नाधिका इत्युच्यते
नी भरणं च उभयं वा सौचारिणीभरणयुगं यत्र यन दोसत्त ति नवरि नेम्म, उग्गमदोसा हवंनि को वि।
पण दूषितं तत्र तदोषनिष्पन्ना या काचित् प्रत्येक संयो.
गतो वा प्रारोपणा सा वक्ष्यमाणनीत्या वक्तव्या । तथा यसंजागा कायवा, सत्तहि भरणेहि रासणं ।।९४२॥
नरसिनी भरणं च उभयमपि शुद्धं, परं संयतार्थ पानफसप्तनि यदुक्तं तन्नवरं केवलं नम चिहमुपलक्षणं द्रष्टव्यं,तेना. मुत्सितं तत्र लघुमासः । (कम्ममजीचे वि मुणिभरण ति) द्मदाय श्रादेशिकाऽऽदयोऽन्येऽपि यथासंभवमत्र मन्त- यदजीवमपि प्राशुकमपि मुनीनां हेतोभरणं क्रियते तदप्याव्याः । याः प्रतिौरभ्यधिका अप्यक्लिन्यो भवन्ति, अत्र च धाकर्म मन्तव्यं परं विशधिकोटिः। संयामानाकाः कर्तव्याः, सप्तभिर्भरणैः सप्तानामेव रसिनी- अथाऽऽधाकर्माऽऽदिभेदेष्वारोपणामाहनामा -माधाकर्मिका सौवीरिणी भरणमपि तस्यामा
तिन्नेव य चतुगुरुगा, दो लहुगा दो गुरुग अंतिमो मुद्धो। धार्मिका साचारिणीभरणं स्वगृहपतिमिश्रम्, एवं सौयी रिगं तस्यैव भरणं पाखएिडमिश्रम्. यावदर्थिकमिश्नम्, क्री
एमेव य भरणे बी, एकेकीए उ रसिसीए ॥ ६४७ ॥ तकृतं, पृतिकर्मिकम् आत्मार्थकृतम् । एवं स्वगृहपतिमि- प्राधाकर्मणि स्वगृहमिश्रे पाखएडमिश्रे च प्रत्येक चतुर्गधारिधि सौवीरिणीषु प्रत्येकं सप्त २ भरणानि योज- रुकमिति त्रयः चतुर्गुरषो भवन्ति, योर्यावदर्थिकीत
कृतयोश्चतुर्लघवः, भक्तपानपूतिके गुरुमासः, उपकरणपूतिके नतश्च कियन्तो भगका उत्तिष्ठन्ते इत्याह
लघुमास इत्यनुक्कमपि दृश्यम् । अन्तिमः प्रात्मार्थकृतलक्षजायला रमिणीओ, तावइया चेव होति भरणा वि।
णो भेदः शुद्धः, एवमेकैकस्यां रसियामुक्तम् भरणेऽप्येकैक.
स्मिन्नेवं मन्तव्यम् । अपणो पामं भेया, सयग्गसो यावि णेयचा ॥१४३||
अथाऽऽगमे चाउम्लिनीनां मध्ये को विशेधिकोटिः को यावन्या यावसंख्याका रसिन्यस्तावन्त्येव तावत्संख्याका- वा अविशोधिकोटिरित्यादिचिन्तां चिकीर्षुराहग्य वान्त भरणानि । ततश्च यदा सप्ताम्लिन्यः, सप्त च भ
संयतकडे य देसे, अप्फासुग फासुगे य भरिए य । गणानि गृहमन्त तदा एकोनपश्चाशद्भेदा भङ्गका भवन्ति । अथान्यातायुगमदोषान प्रक्षिप्य बहुतराः सौयारिण्यो बहु
अत्तकडे वि य ठविए, लहुगो आणाइणो चेव ॥१४॥ नर्माण च भरणानि विवक्ष्यन्ते ततः शताप्रशः शतसंख्याप- संयतानेध केवलानाश्रित्य कृतं संयतकृतमाधाफर्म ( देसि. गिच्छता अपि भेदाः मन्तव्याः।
त्ति) देशत एकदेशेन संयताऽऽदीनामाश्रित्य कृतं देशकृतं,गृअथाऽधाकर्मिकभरणं भावयति मूलभरणं च भावयति
हमिश्राऽऽदिकमित्यर्थः । अप्राशुकेन प्राशुकेन वा संयतार्थ
यद्भरणं तदप्याधाकर्म (अत्तकडे वि य ठविए त्ति) आत्मा. मूलभ तु वीया, तहि छम्मासा न कप्पए जाव ।
थै कृतायामम्लिन्यां यदात्मार्थ भरणं तदपि यदि श्रमणार्थतिन्नि दिशा कड्डियए,चाउलउदए तहाऽऽयामे ॥६४४॥ मुत्सृज्य बहिः स्थापयति तदा स्थापनादोष रति कृत्वा न मूलभरण नाम प्राशुकायामम्लिन्यां राजिकाऽऽदीनि बीजानि ग्रहीतव्यं, यदि गृह्णात तदा लघुको मासः, आशाऽऽदयश्च संयनाथ यक्षियन्ते तच्चाधाकर्मिकमतस्तत्र यदन्यत् प्रा- दोषाः । एषा नियुक्तिगाथा। शुकमपि क्षिपन्ति तत् परमासान् यावन्न कल्पते, परतस्तु
अंथनामेव व्याख्यानयतिकल्पन । अथ तस्था रसिन्याः सकाशात्तदाधाकर्मिकमाकार्पि
देसकडा मज्झपदा, आदिपदं अंतिम च पत्तेयं । तं मनस्तरिमनाकर्षित (चाउलोदगं) तन्दुलधावन तथा आयाममयमार्ग यत्तत्र क्षिप्यते तत् त्रीन् दिनान् न क
उग्गमकोडी च भवे, विसोहिकोडी च जो दोसो ।९४६ हाते, पूनिकर्मवान् , तत ऊर्द्ध कल्पते ।।
यानि मध्यपदानि स्वगृहमिथपाखण्डिभिश्रयावदर्थिकमि. अथ म्यगृह मश्राऽऽदिभरणान्यतिदिशन्नाह
श्रक्रीतकृतपूतिकर्मलक्षणानि तानि देशकृतान्युच्यन्ते,देशनः
स्वगृहाथै देशतस्तुसाध्वाद्यर्थममीपां क्रियमाणत्वात् । यत्पुनएमंत्र सघरपान - डमीस जाव किइ पूइ अत्तकडे ।
रादिपदमाधाकर्म अन्तिमपदं चात्मार्थ कृतं तद् द्वितयमपि कयकीयकई टविय, तहेव वत्थाइणं गहणं ॥६४शा । प्रत्येकमेकविषयं केवलमेव, साधुपक्षं स्वगृहपक्षं चोद्दिश्य प्रएवमेवाऽऽधार्मिकचरणवत् स्वगृहमिश्रं पाखण्डमिश्रं वृत्तत्वात् । अत्र च यो देशो देशकृतः ग्बगृहभिधाऽऽदिको जावदर्थिकमिश्नं की पूतिकर्म आत्मार्थकृतं च भरणं दोपःस उद्गमकोटिकोटि भवेत् अधिशाधिकोटिरित्यर्थः । मन्तव्यम् । वस्त्रादिविश्यमप्यतिदेशमाह-"कय इत्यादि" विशोधिकोटि । तत्र स्वगृहमिथं पाखण्डमिश्रं च नियमापश्चार्द्धम् । कृने संयतार्थ निप्पादिते शीतकृते मूल्येन गृहीते दविशोधिकोटी, पूतिकर्मयावदर्थिकमिथक्री कृतं चेति श्री. स्थापित साध्वर्थ निक्षिसे तथैव पानकवत् वखाऽऽदीनां ग्रह- णि विशोधिकोटयः । श्राधाकामकं पुनरे कान्तेनाविशोधि. णं भावनीयम् । एतच्च पश्चादूर्द्धमुत्तरत्र भावयिष्यते । । कोटिः आत्मार्थ कृतं तु निरयद्यमेवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org