________________
पालग
चित्तम् । ध० २ अधि० । (तिब्बोदग इत्यादि गाथा ' श्राउकाय' शब्दे द्वितीयभागे २३ पृष्ठे गता ) ( ' परिवणा' शब्देऽस्मिन्नेव भागे ५७२ पृष्ठे उदकसंसक्तrssहारस्य परिष्ठापनिका गता )
( ५२७) अनिधानराजेन्द्रः ।
"
चतुर्थनक्रिका चतुर्थमक्रिकस्य पानकानि
निवरस गं भिक्खुस कति तयो पागाई पडिगाहित्तए । तं जहा - उस्सेइमे, संसेइमे, चाउलधोवणे । छत्तिसगं भिक्खुस्स कप्पंति तय पाणगाई पडिगाहिए। तं जहा तिलोद, तुसाद, जवोदए। अट्ठमभतियस्स णं भिक्खुस्स कपंति तो पाणगाई पडिगाहित्तए । तं जहा आयामए सोचीरए, सुद्धविपदे ।
तद्यथास्ति स चतुर्थ भक्लिकस्तस्य, एवमन्यत्रापि शब्दव्युत्पत्तिमात्रमेतत् प्रवृत्तिस्तु चतुर्थभक्ताऽऽदिशब्दानामेकाssपासाऽऽदिति भिक्षणशीलं धर्मस्तत्साधुकारिता वा क रूप समिति वा सुवमिति विद्युस्तस्य पानकानि पानाऽऽहारा उत्स्वेदेन निर्वृतरस्वेदिमं येन श्रादिप सुरा उत्स्द्यते तथा सेवन निर्वृतमिति किनम् । अविकाऽदिपशाकमुस्काल्प येन शीतलजलेन संसिध्यते तदिति दुखधावनं प्रतीतमेचदिका 35दिनपरं तु दकम् आयामक Haraj arari काञ्जिकं शुद्धं विकटमुष्णोदकम् । स्था ३ डा० ३ ४० ('गिलास' शब्दे तृतीयभाग पृष्ठे तर काजिक तण्डुलोदकं संसृष्टं चेति क्रमेण देयमित्युक्तम् ) पानकग्रहणविधिः अन्ये अंतिमरि अ ऊसिते " इति द्वारमभिधित्सुः प्रथमतः संबन्धमाहभुतमि तु जम्हा नियमा दवस्स उपयोगो । समहियतरो पत्तो, कायच्या पाणए तम्हा || ६३५शा
Jain Education International
भुक् भोजनानन्तरं पानार्थे, संज्ञाभूमिगमनार्थं वा, भोजनललगल रक्षार्थ परवासियमा द्रवस्य पानकस्योपयोगी भव ति तस्मात् भक्तग्रहणप्रयत्नात् समधिकतरः प्रयत्नः पानकग्र हणे कर्तव्यः । इत्यतस्तद्मविधिरुत्सृज्यते । इह शक्तिकेषु वा गच्छेषु प्रभूतेन पानकंन कार्य भवति तथ कल्पनीयमेव ग्रहीतव्यम् अतस्तद्विधिप्रतिबजारसंग्रहि कामियां गाथामादपाणगजाइणियार, आहाकम्मस्स होइ उप्पत्ती | पूतीऍ मीसजाए, कडे य भरिए य ओसित् || ६३६ ॥ पानकस्य याचायामाधाकर्मण उत्पत्तिर्भवति सा वक्तव्या । ततः (पूर ) पुनिका (मीन सि) स्वपतिमिधा स्वपावरमा स्वाध्कमिश्रा (कंडे) श्राचाकृता श्रीवतास्वार्थता वक्रप्या (भरि ति) भरणं भरितमकिन नामाभिधातव्यम् (ओसित ति) उत्सेचनमुक्रिं तव्यमिति ज्ञारगाथासमासार्थः । अथ विस्तरार्थमाहअवभासण संदेसोपे घरसामी । कहि अनं, महलसोवीरिणि गेहे ।। ६३७ ॥
पाणाग
कोऽपि भइको गृहपतिरम्यान संघाटकान् द्रव्यस्थाब भाषणं कुर्याताना ते मध्ये केपात् संघटका नां संदेशं मुरली चाट पानकं ना. स्तीदानीं भवद्येोग्यमिति क्रियमाणं निरीक्ष्य - ( पुराणे ति) पुस्यार्थे गृहस्वामिनी प्रीति-धर्मप्रिये ! मानाऽपि साधु जङ्गमं निधिमिव गृहाङ्गणमायातं प्रतिषेधयेः । किं भवत्या दानधर्मकथायाम को कति यथा
35
"
चित्तस्य, गुणयुक्तस्य वाऽर्थिनः । दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिव ॥ १ ॥ ततः सा ब्रूयात्- नास्त्येतावन्तं साधून यो काकिम् । ततोऽसीतिया स्थाप याम्यां महती सीविराणीमलिनीम् गेहे येन सर्वेषामपि योग्यं पानकं पूर्यते । एतच्चाकर यम्मा काहिसि पडिसिद्धो, जइ बूपा कुरा दारामसिं । ते विजी, न पावि नियं अधिपति ।। ६३८ ॥ न कल्पते एवं विधीयमानं ग्रहीतुमतो मा कार्षीः यद्येवं प्र तिषिद्धः स गृहस्वामी क्या ये कुर्यात्वं तावदप सीवीरिणीं परोपन ग्रहीष्यति ततोऽन्येषां साधून पानक दानं करिष्यते । ततो वक्तव्यम्-ते - तेऽपि साधव उद्दिविवर्जिनः साधर्मिकमुद्दिश्य कृतं वर्जयितुं शीलं येषां ते तथापि नित्यं पानार्थमपि निपतन्ति अनियतभिक्षाटनांद पाम् ।
इत्यमुले बसी गृहस्वामी पात् म्ह व होहि कजं, घेच्छंति वहू य अन्नपासंडा । पत्तेयं पडिसेहो, साहारे होइ जयगा उ ।। ६३६ ॥ अस्माकमपि भविष्यति कार्य काजिफेन ग्रहीष्यन्ति व बहवोऽन्येऽपि युष्मव्यतिरिक्ताः पाखण्डिन इति । तत्र सा धारणे यतना कर्त्तव्या । यथा श्रस्माकं तावन्न कल्पते ( पसेयं डिसेही सि) अथ गृहपतिर्भरहति- अम्पेऽपि निर्भयाः पान कार्थमायास्यन्ति, तेभ्यो दास्यते, इत्थं प्रत्येकं निर्ग्रन्थामेवाभिचीयमाने प्रतिषेधः कार्यो न त सा नामित्थं विधीयमानम् । एवं प्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत् ।
ताश्चैताःआहाकम्पिय संघर, पाडमीसए जाव फी पर असफडे । म उस उ करे व काराविए चेत्र ।।६४०॥ आधाकर्मिका साधूनामेवावकारिता १. स्वगृहपतिविधा गृहस्य साधूनां पाप निर्माता २ गृहपा था. गृहस्य पारिनां चार्थाय कारिता पनि था तु यावन्तः केवनागारिणः पाखण्डिनस्वागमिष्यन्ति स्वगृहं यहिश्य कृता ४ नाव न गृहीना ५. पृतिकर्मिका प्राधाकर्मिकचाऽऽदिना पूरि
त्मार्थ कृता, स्वगेहार्थमेव स्थापिता ७ एतासां सप्तानां सौवीरिनामेकस्यां संवरभरणानि भवन्ति सम दिन एकोनपञ्चाशपति एवाय प्रत्येकं कृते कारापिने पति ततो द्वाभ्यां गुरुवते जाना बेदनामान
तिरिति ।
असम भरणानि दर्शयनिकम्मपरे पार्सदे, जान कीय अनकते।
For Private & Personal Use Only
www.jainelibrary.org