________________
(८२६) पागा अभिधानराजेन्द्रः ।
पाणग लातुप्पमहणादीसु । पासंदणे पवाते प्रायवतत्ते बहे परहे। एगे ऊसासणीसासे, एस पाण त्ति वुच्चइ॥२॥ ॥२०॥” इति निशीथभाष्यगाथा । एतच्चूर्णी तुवरफला ह हृष्टस्य तुष्टस्य अनवकल्पस्य जरसापीडितस्य निरुपक्लिरीतक्यादय इति व्याख्यातमस्तीति ॥७॥ ही०३प्रकाप्रव०॥ घटस्य व्याधिना वाऽनभिभूतस्य जन्तोर्मनुष्याऽऽदेरेक उच्चा. संप्रति पानमाह
सयुक्तो निःश्वास उच्चासनिश्वासः एष प्राण उच्यते । अनु।
प्राणशब्देनाभेदोपचारात् तद्वान् गृह्यते । जन्ती, प्राचा०२ श्रु० पाणं सोवीर जवो-दगाऽइ चित्तं सुराइयं चेव ।
२१०३ उादशविधप्राणभोक्तृत्वात्तदभेदोपचारात् प्राणिनि, आउक्काओ सब्बो, कक्कडगजलाइयं च तहा ॥ २१२ ॥ सूत्र०१ श्रु० २०२ उ०। द्वीन्द्रयाऽऽदिजन्ती, वृ०६ उ० । सौवीर काजिकं,यवोदकाऽऽदि यवधावनम् श्रादिशब्दागो- "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः धूमपष्टिकाऽऽदितन्दुलकोद्रवधावनाऽऽदिपरिग्रहः। तथा चित्रं पञ्चेन्द्रिया शेयाः,सत्त्वाः शेषाः इतीरिताः ॥१॥" स्था०५ ठा०२ नानाप्रकारं सुराऽऽदिकं चैव, श्रादिशब्दात्सरकाऽऽदिपरिग्र- उ० । सूत्र० । आचा० । प्रा०चू०। रसजाऽऽदिषु कुन्थ्वादिषु हः, तथाऽप्कायः सर्वः सरःसरित्कृपाऽऽदिस्थानसंबन्धी, प्राणिषु, पाव० ४ अ०। स्था०। प्राचा० । शाला कल्प० "मतथा कर्कटजलाऽऽदिकं च कर्कटकानि चिभिटकानि, तन्म- ब्वे पाणा सव्वे भूया सब्वे सत्ता सब्वे जीवा।" सर्वे प्राणाः श्रवर्ति जलं, तदादिर्यस्य तत्कर्कटजलाऽऽदिकमादिशब्दात् सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रिखज्जू द्राक्षान्त्रिाश्चणिकापानकेक्षुरसाऽऽदिग्रहः । एतत्सर्व यबलोच्चासनिःश्वासाऽऽयुष्कलक्षणप्राणधारणात् माणाः । पानम् । प्रव०४ द्वार ।
आचा०१शु ४०१ उ० । ( कतिविधाः क्षुद्रजन्तु प्राणा चित्रपानलक्षणमाह -
इति 'खुड्डजंतु' शब्दे तृतीयभागे ७५० पृष्ठे उक्तम् ) उस्सेइम संसेइम. पुप्फरसो रत्तपभिइ तणुजायं ।
पाणकलंद पाणकलन्द -न० । " पाणकलंदं कुंडं।" उदरम
ध्यभागभवे, उपा०। आउक्कानो सव्वो, सोवीरजवोदगाईयं ॥४५॥
पाणक्कमण-प्राण्याक्रमण--न० । द्वीन्द्रियाऽऽदीनां प्रसानां उच्चुरस मेरयसुरा-ऽऽसव वर्फ य सिरिफलाइ फलनारं।
पादेन क्रीडने, आव० ४ अ० । ध०। हिमकरवहरतणाई, चित्त पाणावाणापट्ट॥४ालमा पागक्खय-प्राणक्षय--पुं०1वलक्षये, भ० ३ श०७ उ०। मा. पानीयस्य अचित्तत्वकालः-उष्णकालाऽऽदौ उष्णं प्रासुकंवा रिकृते प्राणनाशे, जी० ३ प्रति० ४ अधिक। पानीयं पश्चाऽऽदिप्रहरं यावदचित्तं, ततः परं सचित्तं भवती. पाणग-पानक- न० । द्राक्षापानकाऽऽदी, स्था० ३ ठा० १ उ० । त्यक्षराणि कुत्र सन्ति । तथा तत्र यावत्त्रसजीवोत्पत्तिर्जाता चं० प्र०। सू० प्र० । भ० । “मरवइजोग्गो पंचहिं वारसेहिं जं न भवति तावद् गालितं तत्पातुं कल्पते, न वा इति प्रश्ने,उत्तर- सीसग होज्जा लोणव्चे सहियं तं पाणगो त्ति वुश्चइ ।" म्-अत्र उष्णकालाऽऽदी उष्णं प्रासुकं वा पानीयं पश्चाऽऽदि- पं० चू०१ कल्प । पं. भा० । व्रतियोग्ये जलविशेष, भ० प्रहरं यावदचित्तं, ततः परं सचितं भवतीत्यक्षराणि प्रवचन- १५ श । (उत्सेदिमाऽऽदिपानकानामचित्तीभवनम् 'अ. सारोद्धारसूत्रवृत्तिमध्ये प्रोक्तानि । तथा तत्र त्रसजीवोत्पत्ति
चित्त' शब्दे प्रथमभागे १८७ पृष्ठे गतम्) बंता भवतु,मा वातथाऽपि गालितमेव तद्यापारणीय,नागा
श्रचित्तत्वकालः कति प्रहरान् यावत्-"पणपहर माह लितमिति परम्परा दृश्यते इति । ही०४ प्रका०। पानीयाना- फग्गुण, पहरा चत्तारि चित्तवइसाहे । जिट्टासाढे तिपहर, मचित्तत्वकालः-एकविंशतिपानीयानां प्रासुकीभवनानन्तरं तेण परं होह अश्चित्तो" ॥२॥चालितस्तु मुहर्तादर्द्धमपुनः कियता कालेन सचित्तता भवति। तथा तेषां सर्वेषां वित्तः,तस्य चाऽचित्तीभूतानन्तरं विनशनकालमानं तु शास्त्रे सांप्रतं प्रवृत्तिः कथं नास्तीति प्रश्न, उत्तरम् अत्र उष्णो- न दृश्यते,परं द्रव्याऽऽदिविशेषेण वर्माऽऽदिबिपरिणामाऽभ. दकस्य यथा वर्षाऽऽदौ प्रहरत्रयाऽऽदिकः कालः प्रोको- वनं यावत्कल्पते उष्णनीरंतु त्रिदण्डोत्कालितावधि मिश्रम। ऽस्ति तथा प्रासुकोदकधावनाऽऽदीनामपीति बोध्यम्, तेषां यदुक्तम् पिण्डनियुकौप्रवृत्तिस्तु यथासंभवं विद्यते इति । ही ३ प्रका।पा भावे "उसिणोदगमणुवत्ते, दंडे वासे अपडिअमित्तम्मि । ल्युट पानं, जलाऽऽदेरुपभोगे, दर्श०१ तत्व । उच्चासाss. मुतणाऽऽदेसतिगं, चाउलउदगं बहुपसन्नं ॥ १८॥" दी. स्था०१ ठा० । बले. स्था०६ ठा। प्रव० । जीविते, ग०२ अनुवृत्तेषु त्रिदण्डेषु उत्कालेषु जलमुष्ण मिश्रं. ततः परअधि०"पञ्चेन्द्रियाणि त्रिविधं बलं च, निःश्वास उच्चासम- मचित्तं.तथा वर्षे वृष्टौ पतितमात्रायां ग्रामाऽदिषु प्रभूतमनुथान्यदायुः। प्राणा दशैते भगवद्भिरता-स्तेषां वियोगीकरणं प्यप्रचारभूमौ यजलं तद्यावन्न परिणमति तावन्मिश्रम्, अतु हिंसा ॥१॥" दर्श। ५ तवा विशे। सूत्र०। प्रव०। दशः। रण्यभूमौ तु यत्प्रथमं पतति तत्पतितमात्रं मिथं, पश्चानिश्रातु । श्राव। जी। द्विविधाः प्राणाः-द्रव्यप्राणा: भाव- पतत् सचित्तम्। आदेशत्रिकं मुक्त्वा तण्डुलोदकमबहुप्रसन्न प्राणाश्च । प्रशा० १ पद । (ते च 'परणवणा' शब्देऽस्मिन्ने. मिश्रम, अतिस्वच्छीभूतं त्वचित्तम् । अत्र त्रय आदेशा यथा व भागे ३८८ पृष्ठे व्याख्याताः) निश्वासे, स०भ०। (के- केचिद्वदन्ति तण्डुलोदके तण्डुलप्रक्षालनभाण्डादन्यत्र भाण्डे प्राणिनः कियता कालेन प्राणन्तीति प्राण' शब्दे द्विती उत्क्षिप्यमाणे त्रुटित्वाभाण्डपाा लग्ना बिन्दवी यावन्न शाम्ययभागे १०५ पृष्ठे उक्तम् ) उच्चासनिःश्वासयोरपि काले, न्ति तावन्मिश्रम् । अपरे तु तथैव जाता यावद् बुद्बुदान शातं० । संख्यातावलिकाप्रमाणे निश्श्वासकाले, स्था० २ म्यन्ति तावत् । अन्ये तु यावत्तन्दुला न सिद्धयन्ति तावत् । ठा०४ उ०।
एते त्रयोऽध्यादेशा अनादेशाः, रूक्षेतरभाण्डपवनाग्निसंभहवस्सऽनवगप्पस्स, णिरुवकिट्ठस्स जंतुणो |
वाऽऽदिभिरेषु कालनियमस्याभावात्ततोऽतिस्वच्छीभूतमवा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org