________________
पाढयंत
(८२५)
शनेिधानराजेन्द्रः ।
परिणयापरिणा - मियाण न उरांवदिट्टंता ||५|| किं वेत्यभ्युचये । धावकाणां तावन् दीनां सर्व था निषेधः सिद्ध एव यतीनामपि अतिपरिणामकारणामुत्सचादप्रियाणां दीयन्ते वितीयन्ते प्रथमार्थाः प्रतीताः अपरिणामकाणामपवादसिकानामुत्सर्गतम्ब निष्ठा नां नैव न च पुनःशब्दोऽवधारणार्थो दर्शित एव शान्तात् पुनज्ञातात्। तथेदम्-किल केनचिदाचा सिद्धा स्तरस्वं दातुकामेन निजसुखकपरीक्षार्थ जमाये दमुक्तम्- भो श्रस्मदर्थमात्र फलाम्यानयत । ततस्तैरिदं चिन्ति तम् प्रथमेन प्रष्टसह जयनम लेना कृत्यमिद्वितीयेन न कर्तव्यमिदं दतीयेन च कि बरातियां प रुपकै प्रयोजनमिति न सम्पण हायते। ततो गुरुम श्वान् भगवन्नबगतो युष्माकमादेशः परं विशेष मिच्छामि ततः कथयन्तु पूज्या येन तान्यानयामि शीप्रमिति । श्रत्र प्रथमः उत्सर्गप्रियत्वादपरिणामको द्वितीयस्त्ववादरुचित्वादन्यपरिणामकः, तृतीयस्तूभयप्रियत्वात्प रिणामकः । श्रद्यावयोग्यौ, तृतीयस्तु योग्य इति गाथार्थः।
अत्रैवाऽर्थे दोषमाविष्कुर्वन्निदमाहअविडियवहाणार्थ, नारायारेण तह असम्झाए । सज्झाय कुतार्थ बहारे भशियमेवं ति ।। ६ ।। श्रविहितोपधानानामकृततपलां ज्ञानातिचारेण श्रुतमालिन्यजनकेन, तथा अस्वाध्याये कालवेलाssदौ स्वाध्यायं पाठं कुर्वतां विचतां व्यवहारे मन्थाऽऽये भणितसुक्रमेयमित्यमितिर्वाक्यसमासाविति गाथाऽर्थः ।
Jain Education International
तदेवाऽऽहउम्मायं व लभेजा, रोगायकं व पाउणे दीहं । केवलिपन्नताओ, धम्माओ यानि सेना ॥ ७ ॥ प्रकटाऽर्था ।
वादोपं दर्शयन् दृष्टान्तदाष्टतिकगर्भगाचाद्वयमाह जह रत्ना पडिसिद्धे, पदातिनो देंत गेरह रयणाओ । पावर दंडमिहोरगं, तह जिसरमा तु नामए ॥ ८ ॥ सुवत्परयोव-मेओ मोहा पडत पाता ।
पावेंति महाघोरं भवदंडं लंघियजिणाणा ॥ ६ ॥ यथेति दृष्टान्तार्थो राशा भूपतिमा प्रतिपि निवारि नै तानि कस्य चिद्दातव्यानीति ददत् प्रयच्छन् भाण्डागारिकाऽऽदिः गृहंश्चाऽऽददानाः पदात्यादीन् रत्नानि माणिक्यानितुः पूरणे प्राप्नोति लभते विनापहारादिकम, इड जगत्यु पादानादि । तथेति दातियोजनार्थम, निराशा सर्वश्वरेश्वरेण तु तथैवन नैयाऽनुमताननुज्ञातान् छेदसूत्रार्थान् रत्नोपमान् माणिक्यसदृशान् मोहादशानात् पठन्तः श्रावकाऽऽदयः, पाठयन्तश्च तानेव यत्यादयः । विभ शिव्यत्ययात् प्राप्स्यति तस्य महाघोरम् अतीव रोई मदद संसारभ्रमणं किविशिष्टाः लजिनाशा: वक्रसर्वज्ञशासनाः । इति गाथाद्वयार्थः ।
यत एवमतो जीवशिक्षामाहतदा मा जीव तु सा देवसुत्थे ।
२०७
पाण
पिप कसि किंचीतं पिबुद्धिए ।। १० ।। तस्मान्मति निषेधे जीवात्मन्! दो प्रया उपलक्षणत्वादस्यान्यपि सिद्धान्तनिषिद्धं द्रष्टव्यम् । पर्दा कथयति व्यासे किंचित स्वीकं दीपंताचा पूर्ववत् । तदपि च इतिबुद्धया एवंमत्या कंथय ब्रूहीति गाथाऽर्थः । तमिवाऽऽह
अविकोविएहि तरलिय- मइणो मा धम्मबाहिरा हुंतु । - भवा से मि तेरा परिवक्वणाई ।। ११ ।। अत्रिकोविरैरगीतार्थैस्तर सितमतयां विसंस्धुलबुद्धधी, मे ति प्रतिषेधे, धर्मवाद्यादीनाम्री भन् बर्तन भय्या मोगामिनः। दर्शयामि प्रकटयामि तेन का रथेन प्रतिपक्षवचनानि उत्तरययांस ।
ननु अन्यान् धारयसि स्वयं तु संवाद निजनशितस्य सर्वत्र तगाथाः कथयसि विरुद्धमिदम् ? | सत्यम् । यदा विप्रतिपन्नो जनो दर्शनं प्रति भवति तदा रहस्यकथनेऽप्यदोषः । तथा च निशध मलिनदिम
66
'तम्हा न कहेयव्वं श्रयरिवणं तु परयणम् । खतं कालं पुरिसं, नाऊण पगासए गुज्भं ॥१॥" इति गाथाऽर्थः । व्यतिरेकमाह
जइ पुरा तुमं पि एमेव करेसि सारा दुखियाखं । ता तुज्भ वि भवदंडो, निरत्ययो एरिसो होही ॥ १२ ॥ यदि पुनमा, न केवलं पूर्वोक्रा इत्पपेरर्थः (मेसि तरलितमत्यभावे कथयसि ना. फि विशिष्टानां ?, दुर्विदग्धानां ज्ञान लव गीतमतबा पिन चलानाम् इत्यपेरर्थः यदाई संसार रथेको निःप्रयोजनो भविष्यति इचि गाथाः ।
|
जीवा० २० अधि० ।
पाढग पाठक पुं० बहुतत्यनिबन्धनपदवीविशेपभाजि
अष्ट० ३२ अष्ट० ।
पाहा पाउनता श्री बाचनतायाम पाढण्या - स्त्री० ।
--
उद्दिसण वायगति य, पाढणता चेव एगट्ठा ।" पं० भा० ४ कल्प । पाढा - पाठा स्त्री० । अनन्तजीववनस्पतिविशेषे, प्रशा० १ पद । पाटीस पाठीन पुं० मत्स्यविशेषे प्रश्न १० द्वार पाण-- प्राण- पुं० । मातङ्गे, स्था०४ ठा० ४ उ० । “ मायंगा तह जगमा पाणा ।” पाइ० ना० १०५ गाथा । चाण्डाले व्य० १ उ० । ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गुहाभावात् । व्य० ३ उ० । वृ० 1 गुच्छवनस्पतिकायमेरे, प्रज्ञा० १ पद
पान - न० पीयत इति पानम । कर्मणि ल्युट् । उच्चवर्णरसाऽऽपेश० ५० १० खरद्राक्षापानका ४ द्वार । श्राचा० । स्था० । उत्त० | चं० प्र० । भ० । सुराऽऽदौ, स्था० ३ ठा० १ उ० सू० प्र० प्रश्न० । सौवीराम्बाSSदिध वने, ध० २ अधि० 1 दशाः । दश० । उष्णोदका ssaौ, स० १२० । दर्श० । श्राव० । श्राचा० ॥ श्र० चू० । पचा त्रिफलाइन प्राकं पानी कुल सिद्धान्ते क्रम स्तीति ? प्रश्ने, उत्तरम् अत्र त्रिफलाकृतं प्रासुकमुदकं सिद्धान्तानुमतं ज्ञायते यतः- “ तुवरं फले य पत्ते, रुक्खास
--
For Private & Personal Use Only
66
www.jainelibrary.org