________________
पामिया
1
पाडिया - पाटिका- स्त्री० । उत्तरीयवस्त्रे, म० १ ० १ उ० । पाडिया - प्रतिपद - स्त्री० । “ स्त्रियामादविद्युतः " ॥ ८ | १ | १२ ॥ न्यायव्य जनस्याऽऽन्यं भवति । हत्या स्वमन्त्यस्य । प्रा० १ पाद । प्रथमतिथौ, स० १५ सम० अने० ! ज्यो० । पारिवारिय प्रातिपदाचार्य पुं०: कल्कि नृपसमकालिके स प्रवर्तकाचायें, ती० २ कल्प। " पाडिवश्री नामेणं, अ गगारी " ति० । पाडवेसिय प्रातिवेश्मिक पुं० । पार्श्वगृहवासिनि प० । " सुप्रातिवेश्मि " इति । शोभनाः शीलाऽऽदिसंपन्नाः प्रानिवेश्मिका यत्र तस्मिन कुप्रातिवेश्मिकत्वे पुनः " संबगंजा दोषगुणा भवन्ति " इति वचनात् निश्चितं गुण हानिरुत्पद्यत इति तनिषेधः पुष्पातिवेश्मिकास्ते शा स्त्रप्रसिद्धा:-" खरिश्रा तिरिक्खजोणी, तालायरसमणमाहमुसाला । वग्गुरि अडवा गुम्मिन दरिएस पुलिम च्छिदा " ॥ १ ॥ ० १ अधि० । पाडसार देशी - पदुतायाम्, दे० ना० ६ वर्ग १६ नाथा । पाडिसिर-देशी-खलीनयुक्तायां खलायाम्, दे० ना० ६ वर्ग
अभिनय
४२ गाथा ।
पास्यि- मातिश्रुतिक नाम
( ८२४ )
अभिधान राजेन्द्रः ।
भेरे, जं० ५ वक्ष० । श्रा० म० ।
।
पाsिहत्थी - देशी - मालायाम्, दे ना० ६ वर्ग ४२ गाथा । पारिहारिय- मातिहारिक २० प्रतिहरणं प्रतिहारः प्रत्यर्पणं, तमईतीति प्रातिहारिकम् । पुनः समर्पणीये संस्ताकाssदौ, शा० १ श्रु०५ श्र० । श्राचा० | प्रब० । दशा० । पाटिहुआ देशी - प्रतिभुवि (साक्षिणि) दे० ना० ६ र्ग ४२ गाथा ।
पाडिहेर - प्रातिहार्य - न०| जिनानामतिशयपरमपूज्यत्वख्यापकालङ्कारविशेष, अष्ट महाप्रातिहार्याणि जिनानाम्-" अशी कवृक्षः १ सुरपुष्पवृष्टि २ दिव्यध्वनिधाम ४ मास च ५। भामण्डलं ६ दुन्दुभिरातपत्रं प षट् प्रातिहा र्याणि जिनेश्वराणाम् ॥ १॥ " दर्श० १ ततोहारे, श्री० । शा० ।
पाडीगणिय पाटीगणित न० । यावत्तावतिके गुणकारे, स्था०
१० ठा० ।
66
पा5चिया मातीतिका श्री० वा वस्तु प्रतीलाऽऽनित्य भ वा सा प्रातीतिका । स्था० २ ठा० १ उ० । जीवाऽऽदीन् प्रतीत्य भवन्त्यां क्रियायाम्, स्था ५ ठा० २ उ० । पाठथिया किरिया दुविदा परणता । तं जहा जीवपाचया वेव, श्रजीवपाडश्चिया चेव "| स्था० २ ठा० १ उ० । आव० । जीवं प्रतीत्य यः कर्मबन्धः सा तथा । श्रजीवं प्रतीत्य यो रागद्वेषोद्भवः तो या कर्मबन्धः सा अजीवातीति। स्था० २ ठा० १ उ ।
पाहूची देशी-तुरगमने ३० ना० ६ वर्ग ३६ गाथा "पाहवी तुरयदेहापंजरणं । पाइ० ना० २१० गाथा ।
Jain Education International
पाढयंत
पाठ-पाठ पुं० । पठनं पाठः । पठ्यते वा तदिति पठ्यते व्य क्रं क्रियतेऽनेनास्मादस्मिन्निति श्रभिधेयमिति पाठः । श्र० म० १ श्र० । शास्त्रे, " पाठो त्ति वा सत्थं ति वा एगट्ठा । श्रा० चू० १ अ० । प्रश्न० ।
55
पाठशब्दार्थमाह
पढणं पाठो तं तेण तम्मित्र पढिजएऽभिधेयं ति । (१३८४) पठनं पाठः । पश्यते वा व्यक्तीक्रियते तदिति पाठः । पठ्यतेनास्मादस्मिन्निति वा पाठः । प्रासेवना शिक्षायाम्, विशे० । श्राव० 1 पाठयंत पाठयत् जीवा० ।
श्रावकादिभ्यः सूत्रदानतः भाणयति,
अधुना विंशतितममाहअउ गुरुपसिरिमो हरायाणापरण्यसा वाला | पार्दिति सावयजणे, उत्सग्गश्ववायगाहाओ ॥ १ ॥
पुनरप गुरुश्रीमोहराजाऽऽज्ञापरपशा महान तिशासनाऽऽयत्ताः, अत एव बाला हिताहितविवेकविकलाः, पाठयन्ति सूत्रदानतः आवकजनान् आजलोकान्, उत्समपवादगाथाः समयप्रसिद्धा इति गाथाऽर्थः । सरि सम्मलेन -
तं तु न कहिं पि हरिसं, जो सुबहुस्सुयाण सूरीणं । जम्हा निसीहगंधे, सावयमुद्दिस्स भणियमियं ॥ २ ॥ तत्पुनर्न कथमपि न केनापि प्रकारेण हर्ष सन्तोष जनयत्यु स्यादयति बहुश्रुतानामतिशयाऽ आगमज्ञानानाम्, इतरेषां तु जनयेदपि, सूरीणामाचार्याणां यस्मान्निशीथप्रन्ये प्रतीते, श्रावक श्राद्धमुद्दिश्याऽऽश्रित्य भणितमुक्तमिदं वक्ष्यमाणमिति गाथा ऽर्थः ।
"
तदेवार्थता गाथाद्वयेनाऽऽहइयर पिपातयाय साहब संजईणं च । हु पच्तिं खलु एवं सिताओ को तेसिं ॥ ३ ॥ छञ्जीवणिया सुत्ते-गमा पिंडेसव अत्थाओ । कप्पर पटि सो व आगमाथो न उस अर्थ ॥ ४ ॥ इतरसूत्रमपि प्रकरणादिकं न केवलसि शब्दाऽर्थः पाठवतां सूत्रदानतः आवकादिकमित्यच्याद्वारः साधूनां यतीनां संपतीनां यायिकाणां यः समुच्चये । प्रायधि तमेव समये प्रतीतमुत्सर्गतः। खलुरवधारणे, एतत् वक्ष्यमा
सिद्धान्तादागमात्पुनस्तेषां श्रावकाणाम् | ३| षड्जीवनिका समसिमे पादानला अनुभाता सूत्रानु शायामर्थोऽपि एतस्यानुतः अभिमा fare पिरडेपणैव प्रतीना कल्पते युग्यंत अपवाद इति शेवः । पठितुं सूत्रतः, श्रोतुं वाऽर्थतः, श्रागमात् सिद्धान्तान पुनर्नवान्यदपरम् । तथा च निशीथगाथार्द्धम्-" पवज्जाए श्रमिमुह-वाति गिहिश्रनपाखंडी " एवं चूर्णि:- "गिहिं श्रनपासंडि वा पव्वज्जाभिमुहं सावगं वा छजीवणिय ति जाय सुबोधस्थ जाय सिखाओ एस गहराइ अववाउ न्ति । " इति गाथाद्वयाऽर्थः ।
3
सूत्रेण विहितसंबन्धां गाथामाह
किं च जई त्रिपरिणा-निवारा दिति धेयमुत्तन्धा ।
For Private & Personal Use Only
www.jainelibrary.org