________________
पागसा सगा
वान् रिपुः, स शिष्यते निराक्रियते येन स पाकशासनः । आ० म० १ अ० शके, पुरन्दरे, श्रा० म० १ अ० प्रज्ञा० । भ० जी० । उपा० ।
पागसासणी -पाकशासनी-श्री० इन्द्रजालसंहिकायां विद्यायाम्, सूत्र० २ ० २ अ० ।
पागार - प्राकार पुं० शालायाम्, प्रज्ञा २ पद । विपा० । गृहस्य पतनस्य वा (आचा० २ ० १ चू० १०५ उ० ) प्रे. उत्त० ६ श्र० । अनु० रा० प्रश्न० । जं० । पागारतिगणास प्राकारत्रिकन्यास-पुं० शालानां त्रयस्य म्यसने, पश्चा० २ विव० ।
पाड-पाड- पुं० । चडे, पाडाश्चडाः । बृ० ३ उ० । पाढग पाटक- पुं० [प्रामान्तर्गत पसतिसन्निवेशे जीत
आचा० आ० म० । शा० ।
।
पाढचर- पाटवर पुं० बोरे, "कलमो सुकुमाली तकरो व पाडच्चरो थेयो।" पाइ० ना० ७२ गाथा आसक्तचिने दे० ना० ६ वर्ग ३४ गाथा । पाडण - पा (त) टन - न० करपत्राऽऽदिभिः (श्राव० ६ ० ) निष्कुटादधो पद्मभूमी ०१० ५० १४० । लिने नि० १ ० १ १ ० पाडगा पातना- स्त्री० । अखण्डस्यैव बिपा० १ ० १ ० । पाडल-पाटल-त्रि० । रक्ते, " श्रहणं सोणं रतं, पाडलं श्रायं
1
गर्भस्य पातनोपाये,
विरं तंबं ।” पाइ० ना० ६३ गाथा ।
( ८२३ ) श्रभिधान राजेन्द्रः ।
Jain Education International
पाडियंतिय
इतस्ततो लुलन्ती च शुक्तिवन्नदीतटे क्वाऽपि गुप्तविषमे प्रदेशे लग्ना तस्थौ तस्य च करोटिकर्परस्यान्तः कदाचित् पाटलाबीजं न्यपतत्मात् करोटिकर्परं भिवा दक्षिणनो पाठ लातरुरुद्वतो, विशालश्चायमजनि । तदत्र पाटलिद्रोः प्रभावाsaraनिमित्ताच्च नगरं निवेश्यताम्, आशिवाशब्दं च सूत्रं दीयताम्। ततो राम्रा5दिशा नैमित्तिकाः पाटलां पूर्वतः कृत्वा पश्चिमां तत उत्तरां ततः पुनः पूर्वी, ततो दक्षिणां शिवाशब्दावधि गत्वा सूत्रमपातयमेवं यतखः सीमाः पुरस्य सनि देशे बभूवुः तत्राङ्किते प्रदेशे पुरमचकरः । तच पा टीनाम्ना पाटलिपुत्रं पतनमासीत् । ती० (नन्दराज वृत्तम् णंदराय शब्दे चतुर्थभागे १७५० पृष्ठे गतम् ) " गौडवंशावतंसस्य, श्रीजिनप्रभसूरयः, कल्पं पाटलिपु त्रस्य रचयां चक्रुरागमात् ॥ १ ॥ " ती० ३५ कल्प । प्रा० क० अ०म० अ० चू० 1 जी० । संथा० । श्राष० । विपा० । विशे० । करूप० ।
4
पाडलिसंड- पाटलिखण्ड न० स्वनामख्याते भारतवाडी
।
ये पुरभेदे, विपा० १ ० ७ अ० । " पाडलिलंडे नयरे वणसंडे उज्जाणे उंबरदन्ते य जखे । तत्थ गं पाडलिसंडे णयरे सिद्धस्थराया। तस्य णं पाडलिसंडे पयरे सागरदत्तसत्यबाहे होन्था ।" विपा० १ ० ७ श्र० । श्रा० म० । स्था० । पाडवा - देशी - पादपतने, दे० ना० ६ वर्ग १८ गाथा । पाडिम पातित त्रि० निपतिते "श्रीसद्धं पाडि निशुद्धं च" पाइ० ना० १६४ गाथा । पादिश्रग्गदेशी-विश्वामे दे० ना० ६ वर्ग ७४७ गाथा पाडिज्म- देशी- पितृगृहात्पतिगृहे वध्वाः प्रापके, दे० ना० ६ वर्ग ४३ गाथा |
-
पाडलसउ
- देशी- हंसे, दे० ना० ६ वर्ग ६ गाथा ।
पाडला पाटला-श्री० पुष्पजातिविशेषे शा०१ ०१७०
। ।
रा० । प्रज्ञा० । कल्प० । जं० ।
- ।
पाटलिङ - पाटलिपुत्र - १० उदाधिनुपासिते मगधदेशीये पाटिकं प्रत्येकम् अप० । एकं जीवं प्रति प्रत्येकम् । गङ्गातटस्थे पुरमेरेती०
।
" प्रत्येकमः पाडिकं पाडिएकं " | ८ |२| २१० ॥ प्रत्येकमिस्पस्पार्थे पाहि पाडिपकमिति प्रयोक्तव्यं था । प्रा०२ पाद " एगे जीवे पाडिकपणं सरीरेणं ।" एकं जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामक मोदयात्तत्प्रत्येकं तदेव प्रत्ये कम, दीर्घerssदि प्राकृतत्वात् । स्था० १ ठा० ।" लयमेष पाडि चितफल करेह" एकमात्मानं प्रति प्रत्येकं पितु फलकावू भिन्नमित्यर्थः । भ० १५ श० । स्था० ।" पाडिक पसे ।" पाइ० ना० २४५ गाथा ।
"मानम्य श्रीगेमिन-मनेकरत्नजनिपचित्रस्य । श्रीपाटलिपुत्राऽऽय नगरस्य प्रस्तुमो वृत्तम् ॥ १ ॥ " पूर्व किल श्रीबेणिक महाराजेस्तं गते तदात्मजः कृषिक पापापुरी प्राविशतािलेपशेष प्रया रसूनुरुदायिनामधेयञ्चम्पायां क्षीणिजानिरजनिष्ट । सोऽपि स्वपितुस्तानि तानि सभाक्रीडाशयनाऽऽसनाऽऽविस्थानानि पश्यनस्तोकं शोकमुदवहत् । ततोऽमात्यानुमत्या नूतनं नगरं निवेशयितुं नैमिनिकरात् स्थाननये पणायादिशत्। तेऽपि सर्वत्र तांस्तान् प्रदेशान् पश्यन्तो गङ्गातटं ययुः । तत्र स कुसुमं पाटलित प्रेश्य तच्छोभावशीकृतास्तच्छाखायां निष चार्य व्यालवदनं स्वयं निपतत्कीटपेटक मालोक्य तस्यचिन्तयग्रहो यथाऽस्य चापपतियो मुझे स्वयमेत्य कीटाः पतन्तः सन्ति, तथाऽत्र स्थाने नगरे निवेशितेऽस्य राज्ञः स्वयं श्रियः समेष्यन्ति । तच्च ते राशि व्यजिज्ञपन् । खोऽव्यतीय प्रमुदितः। तत्रैको जरसैमिनिको व्याहरतू देव! पाटलावरुरपं न सामान्यः पुरा हि हानिना कथितम्" पाटलातः पवित्रोऽयं महामुनिकरोटिनू ।" एकावतारोंऽस्य मूलजीवश्चेति विशेषः । ती० ३५ कल्प | ( प्रयागती। र्थकथा ' पयाग ' शब्देऽस्मिन्नेव भागे ५०८ पृष्ठे उक्ता ) सु. करोमियमानाऽपि जलोर्मिभिर्नदीतीरं नीता
पाटिकम - देशी प्रतिक्रियाया दे० ना० ६ वर्ग १६ गाथा । पाडिच्छिय - प्रातीच्छित् त्रि० । प्रतीच्छ केषु येऽम्यतो गच्छाम्तरादागत्य साधवस्तत्रोपसंपदं हन्ति तेषु प०१०। पाडिपहिय प्रातिपथिक पुं० । प्रतिपथेनाभिमुखेन चरति प्रातिपथिकः । सूत्र० २ ० २ ० । श्राचा० । सम्मुखप थिके, प्राचा० २ ० १ ० ० २ उ० । संमुखीने, श्राचा० १ ० १ ० ३ ० ३ ० नि० धू० । पारिप्फदि (इ) - प्रतिस्पर्द्विन् त्रि० । "प-स्पयोः कः
३
।
।
॥ ८ । २ । ५३ ॥ " इति रूपस्य फादेशः । प्रा० २ पाद । समृज्यादा दीर्घ पराभिभवेच्छी प्रा० २ पा
पाडिय - पातित- त्रि० । अधोभ्रंशिते, जं० ३ बक्ष० । पाडियंतिय प्रात्यन्तिक० अभिनय
रा०
3
For Private & Personal Use Only
www.jainelibrary.org