________________
(२२) पांडुकी अन्निधानराजेन्द्रः।
पागसासण पांडकी-देशी-शिविकायाम् , दे० ना०६ वर्ग ३६ गाथा। अस्या इयमक्षरगमनिका-एकारपरः-ऐकारः, श्रोकारपर:पांडर-पाण्डुर-त्रि० । शुक्ने,शा० ११०१ १० । धौतपट्टे,अनु०। श्रीकारः, अंकारपरः-अःकार इति विसर्जनीयाऽऽख्यमक्षपांडुरंग-पाण्डुरङ्ग-पुं० । भस्मोद्धूलितगात्रे, अनु०। शैले,शा०
रम् । तथा वकारसकारयोर्मध्यगे ये अक्षरे-शषा विति, या
नि च कबर्गचवर्गतवर्गनिधनानि-प्रना इति । एताम्यक्षरा. ११० १४ अ० अनु० ।
णि प्राकृते न सन्ति । तत एतैरक्षरैर्विहीनं सद् वचनं तत्प्रा. पाकम्म-प्राकाम्य-न० । इच्छानभिघाते योगसिद्धिभेदे, द्वा०
कृतमवसातव्यमेभिरेष-ऐऔअशष कुमन इत्येवं रूपैरुपेतं २६द्वा०। पाखिकायण-पाक्षिकायण-पुं०।मूलगोत्रकौशिकवंश्ये स्वना.
संस्कृतम् । वृ०१उ० । प्राकृते हि विभक्तीनां व्यत्ययोअप भव
ति । यदाह पाणिनिः स्वप्राकृतलक्षणे-" व्यत्ययोऽप्यामण्यातेऽवान्तरगोत्रप्रवर्तकर्षों तत्सन्तानेषु च स्था०७ठा।
सामिति ।" प्रा०म०१०। द्वितीयार्थे षष्ठी । यदाह पाणिपाग-पाक-पुं। विक्लत्यनुकूले व्यापार, ० । (मृभा
निःस्वप्राकृतलक्षणे-" द्वितीयार्थे षष्ठी।" नं० । “प्राकृते राडानांपाक प्रथममषभदेव उपविदेशति 'उसह 'शब्दे हि हि पूर्वोत्तरनिपातोऽतन्त्रः। स्वा०११०४० ३ उ०। तीयभागे ११२६ पृष्टे उक्लम) (ग्लानार्थ साधुभिरपि पाकः ननु जैनं प्रवचनं सर्व प्राकृतनियद्धमिति दुःश्रद्धेयम् , मैवं कर्तव्य इति । गिलाण' शब्दे तृतीयभागे ८८८ पृष्ठे उक्तम्) शक्यम् । "बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम् । शिष्टाश्च पुण्यार्थमेव पाकक्रियायां प्रवर्तन्ते । तथाहि-न पितृ | अनुप्रहाय तवः, सिद्धान्तःप्राकृतः स्मृतः ॥१॥" विकर्माऽऽविव्यपोहेनाऽऽत्मार्थमेव बुद्रसपवरप्रवतेन्ते शिष्टा शे० । प्रकृतिषु भवः प्राकृतः। प्रा० म०१०। साधारणे, एति न स्वार्थमेव पलव्यम् । दश०५०१ उ० । बलवति | स्वाभाविके. म
स्वाभाविके, सूत्र०१ श्रु०१० उ० । लघुतरे, वृ०१ उ०। रिपौ च । मा म०१०।
पागडिय-प्रकटित-त्रि०। प्रकटत्वं प्राप्ते, "पागडिपणं पंसुपागट्टि (ण)-प्राकर्षिन्-त्रि० । प्राकर्षके, शा०१ श्रु०१०।
लिएणं।" तं०। प्रवर्तके, प्रश्न० ३ आश्र द्वार।
पागडेमाण-प्रकटयत्-त्रि.। व्यक्तीकुर्षति,स्था० ३ ठा०४उ० । पागड-प्रकट-त्रि०। समृद्धयादित्वात् दीर्घः । प्रकाशान्वि
पागदच-पाकद्रव्य-न० । कयरीपाकाऽऽदिविशिष्टनिष्पन्ने खा. ते, प्रा० म०१०। प्रव०। आव०। प्रश्न।
घद्रव्ये, ही । कयरीपाक इत्यादिलोकप्रसिद्धानि पाकद्रव्याप्राकत-न०। प्रकृतिः संस्कृतं, तत्र भवं तत प्रागतं वा प्रा
णि तदिवसनिष्पन्नानि आशाकप्रत्याख्यानवतां कल्पन्ते, न कृतम् । प्रा०१पाद । स्वभावसिद्धे, वृ०१ उ०१प्रक० । आत्मा पुगल एवमादिरूपस्य संस्कृतस्य विकृतिरूपे "मा. वेति प्रश्ने, उत्तरम्-अत्र कल्पन्ते रिशी प्रवृत्तिश्यते इति । ता पोग्गले" इत्यादिरूपे भाषाभेदे, आ० चू०१०। स्था।
ही० ४ प्रका० । कयरीपाक इत्यादिलोकप्रसिद्धद्रव्याणि तत्रत्याः कतिपयनियमाः
पासवाश्चाशाकावयवनिष्पन्नतया तत्प्रत्याख्यानवतां क
ल्पन्ते,न घेति प्रश्ने,उत्तरम्-अन"कयरीपाक"इत्यादिलोकप्रअथ प्राकृतम् ॥ ८ । १ । १ ॥ अथशब्द पान
सिद्धपाकद्रव्याणि पासवाश्चादशाकावयवनिष्पन्नान्यपि त प्र. तर्याोऽधिकारार्थश्च । प्रकृतिः संस्कृतं, तत्र भषं तत
स्याख्यानयतांकल्पन्ते इति प्रवृत्तिदृश्यते इति । ही०४प्रका। मागतं वा प्राकृतं, संस्कृतानन्तरं प्राकृतमधिक्रियते ।
पागब्भ--प्रागल्भ्य-न० । धाष्टये, सूत्र० १०५० १०। संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव, तस्य लक्षणं, न देश्यस्येति शापना- पागम्भिय-मागल्भिक-त्रि० । प्रागल्भ्यं धार्थ तद वियते र्थम् । संस्कृतसमं तु संस्कृतलक्षणेनव गतार्थम् । प्राकृते यस्य तत् स प्रागल्भी। सूत्र०१७०५ म०१ उ० । टे.सूत्र० व प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञाऽऽदयः संस्कृतवद्वेदि. १७०५.२ उ०। यः प्रागल्भ्येन चरति धृष्टतामापन्नः। तम्याः । लोकादिति च वर्तते । तेन --ल-ल-ऐ-औ- सून०२७० १५०।
-म्-श्-ष-विसर्जनीय-प्लुत-बयों वर्णसमाम्नायो लो-पागभाव-पागभाव-पुं०। प्राक पूर्व वस्तूत्पत्तेरभाषः प्रागकादवगन्तव्यः।-नौ स्ववर्यसंयुक्तौ भवत एव । ऐदौतौ भावः । वस्तूत्पत्तेः प्रामालिकेऽभावे, रस्ना०। च केषाश्चित्-कैतवम् । कैवं । सौन्दर्यम् । सौरिनं ।
तत्र प्रागभाषमाविर्भावयन्तिकौरवाः । कौरवा । तथा च-अस्वरं व्यअनं द्विवचनं च- यभिवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः५। तुर्थीबहुवचनं च न भवति ।
यस्य पदार्थस्य निवृत्ताधव सत्यां, न पुनरनिवृत्तावपि, मबडुलम् ।। ८१।२॥
तिव्याप्तिप्रसक्तः। अन्धकारस्थाऽपि निवृत्तौ कचिद् ज्ञानोत्पबालमित्यधिकृतं वेदितव्यमाशाखपरिसमाप्तेः। ततश्च-क- तिदर्शनादम्धकारस्यापि ज्ञानप्रागभावत्वप्रसङ्गात् । न चैव चित् प्रवृत्तिः, कचि अप्रवृत्तिः, कचिद् विभाषा,कचिव अ. मपि रूपज्ञानं तभिवृत्तावेवोत्पद्यत इति तत्प्रति तस्य तस्व. - म्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ।
प्रसक्तिरिति वाच्यम्।अतीन्द्रियदर्शिनि नकचरादौ चत. आर्षम् ॥ ८ । १ । ३ ॥ ऋषीणामिदमार्ष- झाषेऽपि तद्भावात् । स इति पदार्थः,अस्यति कार्यस्य ॥६॥ म् । आर्ष प्राकृतं बहुलं भवति । तदपि यथास्था
प्रतोदाहरन्तिनं दर्शयिष्यामः । पार्षे हि सर्वे विधयो विकल्प्यन्ते ।।
यथा मत्पिडनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः।६० प्रा०१ पाद ।
रत्ना०३ परि। एभोकास्पगई, अंकारपरं च पायए नत्यि ।। पागसासण-पाकशासन पुं०। पार्क दैत्य शास्ति शिक्षयतीबसगारमज्झिमाणि य, कचवग्गतवग्गनिहणाई॥ ति पाकशासनः। कल्प०१अधि०१क्षण । पाको नाम बल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org