________________
पोवगमण अनिधानराजेन्द्रः ।
पांदुवंबलसिला तथा चाऽऽह
शृगाल्या रात्रित्रिका भक्षितः सम्यक् सोटघा, एवमन्यै. पंच सया जंतणं, रुटेणं पुरोहिएण मलियाई।
रपि सोढव्यम् । रागद्दोसतुलग्ग, समकरणं चिंतयंताणं ।। ५६७ ॥ जह ते गोहट्ठाणे, नोसट्टनिसट्टचनदेहा उ । रागद्वेषतुआग्रं समकरणं समभावं चिन्तयतां साधूनां प. उदएण वोझापणा, विरयाम्म उ संकरे लगा।।५७६॥ शतानि कष्टेन पुरोहितेन यन्त्रमलितानि, तथापि न तेषां |
ग्राम उसनप्रदेशे केचिन्ताधवः पाद पोपगतास्ततो यथा ते मनागपि ध्यानविक्षोभोऽभवत् । एवमन्यैरपि सोढव्यम्।
गोष्ठस्थाने प्रदेशविशेषे निसृष्ट निस्सहतया व्यु-मृष्ट त्यक्तदेहा तथा चाऽऽड
अन्तरिक्वेण पति ननोदकन उह्यमामा विरये नद्याः श्रोतसि सं. जंतेण करकरण व, सत्येण व सावएहि विविहोहिं।
करे खानाः सम्यम्बदनां सहमानाः कालगता, एवं शेषरपि देहे विद्धिस्संते, न हु ते झाणाउ फिटुंति ॥ ५६८॥ सोढव्यम् । यन्त्रेण कचेन शस्त्रेण वा स्वम्गाऽऽदिना इवापदैर्वा वि
__एतदेवाऽऽदविधैः शृगालिकाप्रतिभिः देहे विश्वस्यमाने (न हु ) नैव वावीसमापव्वी, तिरिक्ख माया न भंसणस्थाए । ते पादपोपगता ध्यानात स्फिन्ति परिभ्रस्यन्ति ।
क्सियाणुकंपरक्खण, करेज देवा व मणुया वा ॥५७७॥ पडिणीयताएँ कोई, अग्गि से सव्वतो पदेजाहि।
द्वाविंशति परीषहान् प्रानुपूर्व्य पूर्वानुपूर्त्या वा तिर्ययो पादोवगए सबे, जह चाणक्कस्स य करीसे ॥ ५६६ ॥
मनुष्या वा चारित्रभ्रंसनार्धमुदीरयेयुः । नथा देवा मनुष्या वा पादोपगते सति कोऽपि प्रत्यनीकतया से' तस्य सर्वतः विषयाणामिन्द्रियविषयाणां प्रत्यनीकतया अनिष्पानामनुकसर्वासुदिक्षु अग्नि प्रदद्यात् । यथा चाणक्यस्य करीषेक- म्पया स्टानामुदीरणममुकम्पया रक्षणं कुर्युः, तत्रारक्तद्विष्टः रोषमध्ये व्यवस्थितस्य स्वबन्धुनामामात्यः सर्वतोऽग्नि प्रदी. सन् सम्यक सहेत ! पितवानिति ।
पुनरपि दृष्टान्तान्तरमाहपडिणीययाएँ कोई, चम्मं से कीलएहि विहुणित्ता ।
जह सा वत्तीसघडा, वोसट्ठनिसहचत्तदेहा र । महुययमक्खियदेहं, पिपीलियाणं तु देजाहि ॥५७०॥
वीरा धातेण उदा-रिएण दियलम्मि ओलइया ॥५७।। प्रत्यनीकतया कोऽपि (से) तस्य पादपोपगमनस्य कील
यथा सा द्वात्रिंशतगोष्ठी, पुरुषा इत्यर्थः । व्युत्मस्तत्प्रतिबन्धकैर्लाहमयैश्चम्मै बिधून्य तदनन्तरं तं मधुधृतम्रक्षितदेहं क. स्वा पिपीलिकानां दद्यात, तथापि स सम्यक सदेत ।
परित्यागेन निसृष्टोऽतिशयत्यक्तो,मनागपि परिचेष्टाया अकरणातत्र सहने रष्टान्तमाह
त्,देहो यया सा तथा पादपोषगता भ्रातेन तृप्तेन द्वीपान्त.
रवासिना म्लेच्न हष्टा, ततः कल्ये ममते नवयं प्रविष्यन्ती. जह सो चिलाइपुत्तो, वोसहनिसट्टचत्तदेहो उ ।।
ति चिन्तयित्वा वृकं विमग्नापयित्वा (दिवलम्मि) बेलाथां सोणियगंधेण पिवी-लियाहि चालकितो धीरो॥५७१॥ जीवन्त एव ते ( ओनश्या ) अवम्बिताः; ते सम्यम्वेदनां यथा सचिमातीपुत्रो निसृष्टमतिश्येन व्युत्सृष्टत्यकदेहः शो. सहमानाः कालगताः। णितगन्धेन प्रिपालिकाभिश्चालकृतःचामनाकृतो धीरोम
उपसंहारमाहनागपि भ्यानाचलितवान्न, एवं सर्वैरपि सोढव्यम्।
एयं पाओपगम, निप्पडिकम्मं तु वस्मितं सुत्ते । अन्य दृशाम्तमाहजह सो कालपएसी,ठितोऽवि मोग्गल्लसेलसिहरम्मि।
तित्थयरगणहरेहि य, साहूहि य सेवियमुदारं ॥५७६।। खइयो विउविऊणं, देवेणं सियालरूवेणं ॥ ५७२ ।। ।
एतत्पादपोपगमं सूत्रे प्रागमे निष्प्रतिकर्म वर्णितं तीर्थकयथा स ब्रह्मवर्याध्ययनप्रसिकः कानप्रदेशी मद्रव्यशनशिखरे
रैर्गणधरैः शेषसाधुभिश्चोत्तमधृतिसंहननोपेतैः, उदारं स्फी. स्थितो देवेन शृगालरूप विकुर्वित्वा शृगालकोण खादितो भ.
तं यथा भवति एवमासेवितम् । व्य० १० उ०।। कितः, तथापि सम्यगाधिसोढवान् , एवं सबैरपि सोढव्यम् पाओवगय-पादोपगत-त्रि० । पादपवदुपगतः पादपोपगतः । जह सो वंसिपएसी, वोसट्ठनिसट्टचत्तदेहो उ ।
अचेष्टतया स्थितेऽनशनविशेष मतिपन्ने, स्था०२ ठा० १३० । मीपत्ते िविशि-गावासो
पाओसिणाण-प्रातःस्नान-न०। प्रत्यूपजलावगाहने, “पावथा साधुरेकः पादपोपगतः, स प्रत्यनाकैरुक्षिप्य वंशीकुमा
... ओ सिणाणाऽऽदिसु नत्थि मोक्खो।" सूत्र० १ श्रु०७०। स्योपरि मुक्तोऽधस्त्राच्च संशा उत्थितास्नशैः प्रवर्षमानैः पायोसिया-प्रादेषिकी-स्त्री०। प्रद्वेषो मत्सरस्तेन निवृत्ताप्रा. स साधुर्विको दूरमुत्पत्रैरङ्कररूपैर्विनिर्गतैर्दू रमाकाशमुक्तिप्तो देषिकी । ध। ३ अधि० । स्था० । मारयाम्येनमित्यशुभमन:घेदनां सोढवान् , एवं सवैरपि सोढव्यम् ।
सम्प्रधाने, प्रति० (किरिया' शब्दे तृतीयभागे ५५० पृष्टे . जहऽवन्तीसुकुमालो, वोसहनिसट्टचत्तदेहो उ।।
सूत्रं गतम्) धारा सपल्लियाए, सिवाएँ तितो तिरिक्खणं ॥५७४ा पांडकंबलसिला-पाएकम्बलशिला-स्त्री० । मेरोः पाण्डकयथा अवन्तिसुकुमायो व्युमिनिसृष्टत्यक्तदेहो धीरः (स. वनस्य पर्वदक्षिणविदिशि शिलायाम्, "दो पडिकंबकसिला।" पेल्लिबार) पेखि कसहितया बालस्वपुत्र नाएडसहितया शिवया स्था०२ ठा०३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org