________________
(२०) पाओवगमण अभिधानराजेन्डः।
पाअोवगमण कम,मनुलोमप्रतिलोमल कणोभयसहितं तदेव त्रिकम् । अथवा
गृहीत्वा किं करोत्यत श्राहसचित्तमचितं वा इति डिक, तदेव हि मिश्रसहितं त्रिक, मजण गंधं पुप्फो-चयार परिचारणं सया कुजा । तस्य द्विकस्य त्रिकस्य बापास्ये मुने प्रक्षेपं कुर्युः,स तेन द्वारे. बोसट्टचत्तदेहो, अहाउयं कोवि पालेज्जा ॥ ५५६ ।। ण मुस्ने प्रक्रिप्तेन व्युत्सृष्टः प्रतिबन्धाभावतस्त्यक्तः परिकर्मक
मस्या व्याख्या प्राग्वत् । रणता देहो येन स व्युत्सृष्टत्यक्तदेहः, कोऽपि यथाऽभुर्यथा.
तथापस्थितमात्मीयमायुः पालयति ।
नवंगमुत्तपरिवोहि-याएँ अट्ठारसरतिविसेसकुसलाए । विकत्रिकाऽऽहारव्याख्यानार्थमाह
वावत्तरिकलापं-डियाए चोसहिमहिलागुणेहिं च ।।५६०।। अणुलोमा पडिलोमा, दुगं तु उभयसहिया तिगं होति ।।
द्वे अक्किणी, द्वौ को, यी नासापुरी, जिह्वास्पर्शने, नवम मनः अहवा चित्तमचित्तं, दगं तिगं मीसगसमग्गं ॥५५२॥ पतानि नव अङ्गानि याबदद्यापि यौवनं न भवति तावत्सुप्ताअनुलोमानि व्याणि प्रातसोमानि चेति द्विक, तान्येवोभवस. नि भवन्ति । न खलु तदानीमेतेषामतीचाराऽभिष्वतः सुख भ. हितानि त्रिकम् । अथवा सचित्तमचित्तमिति विक, तदेव । धति, ततः सुप्तानीति व्यपदिश्यन्ते । यौवने तु प्राप्तस्य कल्पगुमिश्रसमग्रं त्रिकमिति।
णेन प्रतिबुझानि जायन्ते । नबाङ्गानि सुप्तानि प्रतिबोधितानि पुढविदगभगणिमारुन-वणस्सइतसेसु कोवि साहरइ। यया सा तया । तथा अष्टादशदेशभाषास्तासु मध्ये यस्य यत्र वोसट्टचत्तदेहो, अहाउयं कोइ पालेजा ॥ ५५३ ॥
रतिविशेषस्तत्र कुशल तया, हासप्ततिकतापण्डितया चतुःष
ष्टि महेसागुणरुपेतया। कोऽपि पादपोपगमं प्रतिपकं पृथिव्यां पृथिवीकायमध्ये उ
नवाजाऽऽदिव्याख्यानं तावदाहपके अपकाये अग्नौ मारते वायुकाये वनस्पतिषु बसेषु च संहरति, स च तथा संहतो व्युस्सृष्टत्यक्तदेहो यथायुः कोऽपि
दो सोअ नेतमादी-णवगं सुत्ता हवंति एए उ । पालयति ।
देसीभासष्टारस, रतीविसेसा इगुवीसं ।। ५६१ ।। एत निजरा से, दुविहा भाराहखा धुवा तस्स ।
कोसल्लमेकवीसइ-विहं गुणेहिं तु जुत्ताए । अंतकिरियं व साहू, करेज देवोवपति वा ॥५५४॥
एवं च रूवजोव्वण-विलासलावस्मकलियाए ॥५६॥ एकान्तेन 'से' तथावस्थितस्य निर्जरा भवति । तथा तस्य
द्वे श्रोत्रे, व नेत्रे, प्रादिशब्दानासापुटद्वयजिह्व स्पर्शनसंपरिभ्रवा द्विविधा सिद्धिगमनयोग्या कल्पोपपत्तियोग्या चारा
प्रहः। एतानि नव नवसंख्यानि सुप्तानि भवन्ति । देशीभाग. धना यया साधुरन्तक्रिया वा कुर्यात्, देवोपपत्ति वा ।
ऽष्टादश ताः शास्त्रमासिकाः, रतिविशेष एकोनविंशतितमः । त. मजण गंध पुप्फो-वयार परियारणं सिया कुजा ।
त्र कौशलमेव त्रिंशतिविधं शास्त्रप्रसिद्धम, एवमादिभि
गैः युक्तया, तथा रूपयौवनधिला समाधण्यकशितया । वोसट्टचत्तदेहो, अहाउयं कोइ पालेज्जा ॥ ५५५ ॥
चउकामम्मि रहस्से, रागेणं रायदिनपसराए। केचित रूपातिशयलुब्धाः तस्य कृतपादपोपगमनस्य मज्जन
तिमिमगरोहिं उदही, न खोभित्रो जो मणो मुणिणो ।५६३। स्नान, ततः पटवासाऽऽदिगन्धं, तदनन्तरं पुष्पोपचार, ततः परिचारणं गले गलित्वा परिमन्थनपरिचुम्बनाऽऽदिरूपं स्यात्
जाहे पराजिया सा, न समत्था सीलखंडणं काउं । कदाचित्कुर्यात् । तत्र स ब्युसरत्यक्तद हो यथायुः कोऽपि नेऊण सेलसिहरं, से सिल मुंचए उवरिं ॥ ५६४ ॥ पालयति, रक्तद्धितः सन् सम्यक तत्सहमानो यावजी- चतुःको रहस्ये रागेपानुरागेण राजदत्तप्रसरया गृह्यते, गृबमबतिष्ठते।
होत्या चाऽनेकप्रकार: संजोभ प्रापद्यते । तत्र यमुनेमनपुब्वभवियपेम्मेणं, देवो कुरुउत्तरकुरासु ।
स्तत् न याति तिमिमकरैर्वोदधिर्न कीभितः, ततो यदा सा प. कोई तु साहरेजा, सव्वमुहा जत्थ अणुभावा॥५५६।।
राजिता शीलखएमनं कर्तुं न समर्था तदा रोषात् शनशिखर
नीत्वा (से) तस्योपरि शिलां मुञ्चति । पूर्वविकेन प्रेम्णा कोऽपि देखो यत्र अनुजवाः सर्वे शुभा
एगंतनिजरा से, दुविहा आराहणा धुवा तस्स । स्तासुदेवकुलत्तरकुरुषु वा संहरेत् । स च तथा तथा तत्र
अंतकिरियं च साहू, करेज देवोववत्तिं वा ॥ ५६५ ॥ संहतो व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति । पुन्वभवियपेम्मेणं, देवो साहरइ नागभवणम्मि।
इयं प्राग्वत् ।
मुणिमुबयंतेवासी, खंदग दाहे य कुंभकारकडे । जहियं इट्ठा कंता, सबसुहा इंति अणुभावा ।। ५५७ ॥
देवी पुरंदरजसा, दंडइ पालक मरुतो य ॥ ५६६ ॥ पूर्षभविकेन प्रेम्णा कोऽपि देवो यत्र सर्व शुभा अनुभावा
कुम्भकारकृते नगरे दएमकिर्नाम राजा, तस्य देवी पुरrः कान्ताश्च भवन्ति, तत्र नागजवने संहरेत, सोऽपि तत्रतथैवावतिष्ठते ।
दरयशाः, पाको नाम मरुकः पुरोहितः । तत्र भगवतो मुनि
सुव्रतस्वामिनोऽन्तेवासी स्कन्दको नाम विहारक्रमेण गतःस वत्तीसलक्खणधरो, पाओपगतो य पागडसरीरो।
स्वशिष्याणां यत्र पीडनन मरणं, विशेषतो बाल कह कस्यो। पुरिसद्देसी कमा, रायवितिमा उ गेण्हेजा ।। ५५७॥ पलभ्य संजातकोपो यन्त्रपीमनमारितोऽग्निकुमारेषु उत्पद्य कात्रिंशल्लकणधरः पादपोपगतः सन् प्रकटशरीरो जात- जाति स्मृत्वा समस्तस्यापि देशस्य दाहं कृतवान् , शिष्याः तं पुरुषविण) कन्या राजविती राना अनुझाता सती मुसमाधि प्राप्ता मृत्युमुपागताः (विस्तरः 'खदग' शब्द तृती. एएडायात् ।
यजागे ६६३ पृष्ठे गतः)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org