________________
पाणबह अभिधानराजेन्डः।
पाणबह र्या वोन्दी शरीरं सैव रूपं स्वभावो येषां ते तथा तान्, धविशेषः, नियूहकं द्वारोपरितनपावविनिर्गतदारु,चन्द्रशा. अचाक्षुषान् चक्षुषा ऽदृश्यांश्चातुषांश्च चक्षुर्लाह्यान् । कानवं- लिका प्रासादोपरितनशाला, वेदिका वितहिका, निःश्रेणिरथविधानित्याह- त्रसकायस्त्रसनामकर्मोदयवर्तिजीवराशिः,तत्र तरणी,द्रोणी नौः,चङ्गेरी महती काठपात्री, शहरपटलिका वा। भवाखसकायिकाः तान् । कियन्त इत्याह असंख्या तथा कीलाः शङ्कवः,मटका मुण्डका,सभा श्रास्थानिका, प्रपा जलस्थावरकायांश्च सूचमाश्च बादराश्च तन्नामकम्मोदयतिनः दानमण्डपः,यावसथः परिव्राजका थियः, गन्धाःचन - प्रत्येकशरीरमिति नामकर्मविशेषा येषां ते प्रत्येकशरीरनामा- षाः, माल्यं कुसुममनुलेपनं विलेपनमम्बराणि वस्त्राणि, यूपा नः, ते च साधारणाश्च साधारणशरीरनामकम्र्मोदयवर्तिन
युगं,लागलं सीरं,(मत्तिय त्ति)मत्तिक,येन कृपा क्षेत्र मृज्यत,कुइति द्वन्द्वोऽतस्तान् । कियन्तः?,अनन्तान् साधारणानेव शेष- शिकं हलप्रकारः,स्यन्दनो रथविशेषो,यतो दिविधो रथः-सांस्थावराणामसंख्येयत्वात् । जीवानिति योगः। किमित्याह-न- ग्रामिको,देवयानरथश्च । तत्र संग्रामिकस्य कटीप्रमाणा वेदिन्ति । किंभूतान् ?, अविजानतश्च स्ववधपरिजानतश्च सुखदुःखे का भवति,शिविका पुरुषसहस्रवहनीयकृटाऽऽकारशिखराऽऽअनुभवतः। एकेन्द्रियान् अथवा स्वबधमजानत एकेन्द्रियान् च्छादितो जम्पानविशेषः,रथः प्रसिद्धः,शकट गन्त्री, यानं त तमेव परिजानतस्त्रसानिति जीवान जन्तून् एभिर्विविधैः का. द्विशेषः,युग्यं गोल्लदेशप्रसिद्धो द्विहस्तप्रमाणावेदिकोपशोभिरणैः प्रयोजनैः (किं ते त्ति ) किं तत् , तद्यथति बा। कर्षणं तो जम्पानविशेष एव, अदालकः प्राकारोपरिवर्ती आश्रयवि. कृषिः,पुष्करिणीः पुष्करवती चतुः कोणा वा वापीति पुष्करा. शेषः। चरिका नगरप्राकारान्तराले अष्टहस्तप्रमाणा मार्गः, वर्ता वा । (वप्पिण त्ति) केदाराः,कृपसरस्तडागाः प्रतीताः। द्वारं प्रतीतं,गोपुरं पुरद्वारः,परिघा अर्गला,यन्त्राणि अरघट्टाचितिभियादेश्चयन,मृतकदहनार्थ दारुविन्यासो वा, वेदिर्वि. दियन्त्राणि,शूलिका वध्यप्रोतनकाष्ठं,पाठान्तरे शूलकः कीतर्दिका,खातिका परिखा,पारामो वाटिका, विहारो बौद्धाऽऽ- लकविशेषः । (लउड त्ति)लकुटः मुसुण्डिः प्रहरणविशेषः,शद्याश्रयः,स्तूपः चितिविशेषः,प्राकारः शालद्वारं प्रतीतं,गोपुरं तघ्नी महती यष्टिः,बहान च प्रहरणानि करवालाऽऽदीनि,श्राप्रतोलीकपाट इत्यन्ये । अट्टालकः प्राकारोपरिवाश्रयविशे- वरणानि स्फरवाऽऽदीनि (?) उपस्करश्च गृहोपकण मञ्चकाषः, चरिका नगरप्राकारयोरन्तरेषु अष्टहस्तप्रमाणो मार्गः, ऽऽदि । तत पतेषां द्वन्द्वः। ततश्च एतेषां कृते अर्थाय 'पन्यैश्च एसेतुर्मार्गविशेषः,पालिवा। संक्रमो विषमोत्तरणमार्गः,प्रासादो वमादिभिः बहुभिः कारणशतः हिंसन्ति तरुगणान् । तथा नरेन्द्राश्रयः,विकल्पास्तभेदाः। भवनानि चतुःशालाss- भणिताभणितांचैवमादिकान् एवंप्राकारान् सचान् स. दीनि, गृहाणि सामान्यानि, शरणानि तृणमयानि, लयनानि त्वपरिवर्जितान् उपघ्नन्ति । दृढाश्च मूढाश्च दारुणमतपार्वतानि कुट्टितगृहाणि,आपणा हट्टाः,चैत्यानि प्रतिमाः,देव. यश्चेति प्रतीतम् । तथाविधक्रोधात् मानात् मायालाभात् कुलानि सशिखरदेवप्रासादाः,चित्रसभाः चित्रकर्मवन्मण्डपः, हास्यरत्यरतिशोकात् । इह पश्चमीलेपो दृश्यः । वेदार्थाश्च प्रपा जलदानस्थानम्,अायतनं देवाऽऽयतनम्,आवसथः परिवा वेदार्थमनुष्ठानं, जीविका जीवन, धर्मश्चार्थश्च कामश्चेजकाऽऽश्रयः,भूमिगृहं प्रतीतं,मण्डपश्छायाद्यर्थः पटादि- त्येतेषां हेतोः कारणात् , खवशाः स्वतन्त्राः, श्रवशास्तदिमय आश्रयविशेषः,पतेषां द्वन्द्वः। तत एतेषां कृते निमित्ते पृथि- तरे अर्थाय च अनर्थाय च त्रसप्राणान् स्थावरांश्च हिंसन्ति वीं हिंसन्ति इति संवन्धः भाजनान्यमत्राणि सौवर्णाऽऽदीनि, मन्दबुद्धयः। एतदेव प्रपश्चयन्नाह स्ववशा नन्ति,अवशा प्रन्ति, भाण्डानि तान्येव मृण्मयानि,क्रयाणकानि लवणादीन्युप- स्ववशा अवशाश्च इत्येवं (दुहउत्ति)द्विविधा नन्ति,एवमर्थाय करणान्यतृखलाऽऽदीनि । एषां समाहारद्वन्द्वः ततस्तस्य विवि.। इत्यादालापकत्रयम्। एवं हास्यवररतिभिरालापकचतुण्यमय धस्य चार्थाय हेतवे पृथिवीं पृथिवीकायिकान् हिंसन्ति मन्दबु- क्रुद्धलुब्धमुग्धैः अर्थधर्मकामैश्चेति । तदेवं यथा च कृत इति द्धिकाः। तथा जलं चाप्कायिकांव,हिंसन्ति इति वर्तते।मज्जन- प्रतिपादितम् । अधुना 'फलप्रधानाः क्रियाः" इति न्यायात्। कं स्नानं, पानं भोजनं च प्रतीतम् । वस्तधावनं वासःक्षालनं,
फलद्वारं द्वारगाथायां कर्तृद्वारान् प्रागुपन्यस्तमप्युल्लध्य शौचमाचमनमेतदादिभिः कारणैः इति प्रक्रमः। तथा पचनं "कधीना क्रिया" इति न्यायेन कर्तुःप्रधानतया अल्पवक्तपाचनमोदनाऽऽदे (जलावणं ति)स्वतः परतो वाऽग्नेरुद्दीपनं, व्यत्वाद्वा येऽपि कुर्वन्ति पापाः प्राणबधमित्येतदाह-(कविदर्शनमन्धकारस्थवस्तुप्रकाशनमेतैः कारण। चः समुच्चये। यरेत्यादि) तत्र कतरे कृप्यादिकारणैः प्राणिनो प्रन्तीति अग्निं हिंसन्ति। तथा सूर्य प्रतीतं, व्यजनं वायूदीरकम् ताल- प्रश्नः । उत्तरमाह-(जे ते सोयरिए इत्यादि) तत्र शूकरैः मृवृन्तं,तदेव द्विपुटाऽऽदिः।(पेहुणं ति) मयूराङ्ग,मुखमास्थं,कर गयां कुर्वन्ति ये ते शौकरिकाः, मत्स्यवन्धाः प्रतीताः। शकु. तलं हस्तः,सागवत्रं बृतविशेषपत्र, वस्त्रं प्रतीतमेतदादिभिः नीन् मन्तीति शाकुनिकाः, व्याधाः लुब्धकविशेषाः क्रूवातोदणवस्तुभिः अनिलं वायु हिंसन्ति इति। तथा आगारं रकर्माण इत्येतेषामेव स्वरूपाभिधायकं विशेषणम् । (वागुरिगेहं (परियारो ति) परिवारो वृतिः,खगाऽऽदिकोशो वा। भ- य शिकवित्पाठः। तत्र वागुरिकया मृगवन्धनविशेषेण चरक्ष्याणि मोदकाऽऽदीनि । "खरविशदमभ्यवहार्य भक्ष्यम्" इति नीति वागुरिका इति । तथा द्वीपिकश्चित्रको मृगमारणाय वचनात्।भोजनान्योदनाऽऽदीनि,रायनानि शय्याः,आसनानि । बन्धनप्रयोगश्च बन्धोपायः तनश्च(?)तरकाराविशेो मत्स्यविटाणि,फलकान्पवटम्भनयूतादिनिमित्तानि, मुशलान्यु- ग्रहणार्थ जलावतरणाय , गलं च बडिशं जालं च मत्स्य. दुखलाश्च प्रसिद्धाततानि वीणाऽऽदीनि,विततानि पटहाऽऽ. बन्धनं, चिरल कश्च श्येनाभिधानः, शाकुनि शकुनिविनादीनि,आतोद्यानि वाद्यानि, वहनानि यानपात्राणि, वाहनानि शाय, श्रायसी लाहमयी दर्भमयी च या वागुरा मृगवन्धनः शफटादीऽऽनि,मराडापाः प्रतीताः। विविधभवनानि चतु:शा- विशेषः सा च कृटेन या स्थाप्यते चित्रकाऽदिग्रहणार्थ, लाऽऽदीनि,तोरणाान प्रतीतानि । विटङ्कः कपातपाली, देवकुलं छलिका अजा सा कृटछलिका सा च, अथवा कृटं च म. तात, जालक छिद्रान्वता गृहावयवावशेषः,अर्द्धचन्द्रः सौ- गाऽऽदिग्रहणयन्त्रं छलि का चात द्वन्द्वाता हस्ते या ततबा।
२१० Jain Education International For Private & Personal Use Only
www.jainelibrary.org