________________
पाउरगा अन्निधानराजेन्डः।
पाउस इय सोउं परिहरए, पुढे सिम्मि वि तहेव ।। ३०१ ॥
पाउग्गिअ-प्रायोगिक-पुं० । द्यूतकारयितरि, " पाउग्गियो हे साधो ! त्वं तमिश्रेऽन्धकारे भिक्षां नेच्छसि, ततो ब.
य सहिश्रो।" पाइ० ना० १०४ गाथा। हिश्चुल्ल्यां सिद्धं पक्कमन्नम् इति अस्माभिः भक्तमिति श्रु.
पाउड-प्रावृत-त्रि० । गुण्ठिते, प्राचा० १ श्रु० २ ०२ उ० । स्वा तया दीयमानं परिहरति, प्रादुष्करणदोपदुष्टत्वात् ,
छादिते, प्राचा० १ श्रु० २.४ उ० । प्रावरणसहिते, सूत्र० तथा प्रादुष्करणशकायां किमर्थमयमाहारोऽध गृहस्य बहि- २क्षु० २० । स्तारपकः ?, इत्येवं पृऐ तया ऋजुतया यथावस्थिते कथिते पाउप्पभाया-पादुःप्रभाता-स्त्रीला प्रादुः प्राकाश्येन प्रभाता।प्र. तथैव परिहरति । एतेनाऽऽधगाथायां "संकामण" इत्यवययो | काशप्रभातायां किश्चिदुपलभ्यमानप्रकाशायां रजन्याम् , व्याख्यातः। नन्षयं संक्रामणकृत श्राहारः केनाऽपि प्रकारेण अनु० । दशा०। कल्पते, किंवा न?, इति । उच्यते-आत्मार्थीकृतः कल्पते । पाउम्भवंत-प्रादर्भवत-त्रि० । प्रकटी नवति, स्था०३ वा०३ उ०।
कथमस्या प्रात्मार्थीकरणसंभव इति चेदत आह- पाउम्भाव-प्रादुर्भाव-पुं० । उत्पादे, सूत्र० १ ० १ ०३ मच्छियघम्मा अंतो, बाहि पवायं पगासमासनं । उ० । दश०। तं०। इय भत्तद्वियगहणं, पागडकरणे विभासेयं ।। ३०२॥
इम्डाणां परस्परं प्रादुर्भावःसाभ्यर्थ पूर्व बहिश्युल्ल्यादि कृत्वा काचिदेवं चिन्तयति.
पभू णं भंते ! सके देविंद देवराया ईसाणेणं देविंदगृहस्यान्तर्मक्षिका, धर्मश्च । उपलक्षणमेतत् , तेनान्धकारं दूर ण सद्धिं आलावं वा संलावं वा करेत्तए ?। हंतापभू जहा ब पाकस्थानात् भोजनस्थानमित्यादिपरिग्रहः, बहिश्च प्र. पाउब्भवणा । अस्थि णं भंते ! तेसि सक्कीसाणाणं देविपातं तेन मक्षिकाऽऽदयो न भवन्ति, तथा प्रकाशमासनं च पाकस्थानागोजनस्थानं, ततो वयमत्रैघात्मनिमित्तमपि
दाणं देवराईणं किच्चाई करणिज्जाइं । हता! अत्थि । से सदैव पक्ष्याम इत्येषमात्मार्थीकृते प्रहणं, कल्पते इति भावः।
कहमियाणिं पकरेइ ?। गोयमा! ताहे चेव णं से सके देविंदे इयं प्रकटकरणे कल्प्याकल्प्यविषया विभासा ।। देवराया ईसाणस्स देविंदस्स देवरलो अंतियं पाउंब्भवसंप्रति प्रकाशकरणं स्पष्टयन्, "कुडदारपाए" (२६८) इत्या इ। ईसाणे वा देविंदे देवराया सक्कस्स देविंदस्स देवदि ब्याचिण्यासुराह
रमो अंतियं पाउब्भवइ । इति भो सक्का देविंदा देव. कुहस्स कुणइ छिई, दारं बलेइ कुणइ अन्नं वा। भवणेइ छायणं वा, ठावइ रयणं व दिपंतं ।। ३०३ ॥
राया दाहिणलोगाहिबई । इति भो ईसाणा देविंदा
देवराया उत्तरडलोगाहिवई । इति भो इति भो त्ति ते अजोइपईवे कुणइ व, तहेव कहणं तु पुढ दुढे वा। भत्तद्विए उगहणं, जोइपईवे उ वजित्ता ॥ ३०४॥
मममस्स किच्चाई करणिजाई पच्चणुब्भवमाणा विहरति । प्रकाशकरणार्थ कुज्यस्य छिद्रं करोति, यत् वा-द्वारं लघु
अस्थि णं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं सत् वर्धयति बृहत्तरं करोति । यदि वा-अन्यत् द्वितीयं विवादा समुप्पअंति । हता! अस्थि । से कहमिदाणि प. द्वारं करोति। अथवा-गृहस्योपरितनं छादनं स्फेटयति । करेइ ?। गोयमा! ताहे चेव णं सकीसाणा देविंदा देवरायायदिषा-दीप्यमानं रत्नं स्थापयति ॥ यद्वा-ज्योतिः प्रदीप
यो सणकुमारं देविंदं देवरायं मणसीकरेइ । तए णं से षा करोति, तथैवानन्तरोक्तेन प्रकारेण स्वयमेव यदि घापूरे सति प्रादुष्करणे कथिते यत् भक्ताऽऽदि प्रादुष्करणदो
सणंकुमारे देविंदे देवराया तेहिं सकीसाणेहिं देविंदेहिं देवपए तत् साधूनां न कल्पते । यदि पुनः प्राप्तनेन प्रकारे- राईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंगाऽस्मार्थीकरोति तदा प्रहणं कल्पते इति भावः । ज्योतिः- दाणं देवराईणं अंखियं पाउन्भवति । जं से बयइ तस्स श्राप्रदीपाभ्यां प्राकाशमात्मार्थीकृतमपि न कल्पते, तेजस्कायसं.
णाउववायवयणनिदेसे चिट्ठति । भ०३ श०१ उ० । स्पात् । संप्रति "अपरिभुतं कप्पर कप्पं अकाऊणं" (२६६) इति
पाउन्भूय प्रादुर्भूत-त्रि० । प्रायितने भागते, ज्ञा० १ ० १ ग्यात्रिख्यासुराह
भाज। सू०प्र० । प्रौ। भा०म० समवसरणे समागते,
रा०मा०म०॥ पागहपयामकरणे, कयम्मि सहसा व अहवऽणाभोगा 1
पाउया-पादका-स्त्री० । काष्ठाऽऽनिमये चरणरकोपकरणे, ध० गहियं विगिंचिऊणं, गेएहइ अन्नं अकयकप्पे ।।३०५॥ २ अधिः । भ० । प्रव० । " परिवारसंबुमा पाचयातो मुया !" प्रकट करणे प्रकाशकरणे वा कृते सति यत् सहसाऽनाभी. मा०म०प्र० सूत्र।
गृहात तत् (धागाश्चऊण ) पारष्टाप्य तस्मिन् पा- | पाउरण-पावरण-न० । बने, आचा०२१०१३००१ न०) ने उज्झिते लेशमात्रखरएिटतेऽपि प्रकृतकल्प जलप्रक्षाल
पाउरिय-प्राचुर्य-न । बाहुल्ये, स्था० ४ ० १ १० । नरूपकल्पदानाभावेऽप्यन्यत् शुद्धं गृह्णाति,नास्ति कश्चिहोवो, विशोधिकोटित्वात् । पिं
पाउल्लग-पादवत्-न । पुरुषपुत्तल के, नि. चू०१०। पाउम्ग-पायोग्य-त्रि उचिते, पश्चा०१३ विव) । प्राय।। पाउस-पं०। प्रावष-स्त्री०1" उरत्वाद। " ॥८।११३१ ॥३. वशाला अनुज्ञापनीये, वृ०१ उ०२प्रक० । समाधिकारके ति उकारः। प्रा०१. पान । "प्रावृट-शरत्-तरगायः सि" द्रव्ये, नि० ० उ० प्रा० ।
। ॥ ६॥३१॥ इनि पुंस्त्वं प्राकृते । प्रा०१ पाद । आपादश्राव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org