________________
(१७) पाउकरण अभिधानराजेन्दः ।
पाउकरण तद्योगात् प्रादुः प्रकट करणं यस्येति वा । उद्गमदोषविशिष्टे, परमिदानी चिन्तितं-किं मातृस्थानकरणेनेति न मायां भक्तादौ च । पिं० । प्राचा० । स्था।
कुर्मः?, ततः सा चिन्तितवती-अहोऽयं निर्द्धमा पापीयान् , अथ प्रादुष्करणद्वारं विभणिषुः प्रथम.
यस्तादृशमपि साधुं निन्दतीति विसर्जितः । इत्थंभूता च तस्तत्संभवं गाथाषट्रेनाऽऽह
भक्तिपरवशगा साधुदानाय प्रादुष्करणमपि कुर्यादिति प्रा. लोयविरलुत्तमंगं, तवाकिसं जल्लखउरियसरीरं । दुष्करणसंभवः। जुगमेत्तंतरदिडिं, अतुरियचवलं सगिहमितं ॥ २६॥ ___संप्रति तदेव प्रादुष्करणं गाथाद्वयेनाऽऽहदट्टण य अणगारं, सड्डी संवेगमागया काइ।
पाओकरणं दुविहं, पागडकरणं पगासकरणं ।। विपुलन्नपाण घेत्तू-ण निग्गया निग्गओ सो वि ॥२६३।। पागड संकामण कु-हदारपाए य छिन्न व ॥२६८।। नीयदुवारम्मि घरे, न सुज्झई एसण त्ति काऊणं ।। रयणपईवे जोई, न कप्पइ पगासणा सुविहियाणं । नीहम्मिए अगारी, अच्छइ विलिया व गहिएणं ॥२६४॥ अत्तढि अपरिभुत्तं, कप्पइ कप्पं अकाऊणं ॥२६६।। चरणकरमालसम्मि य, अनम्मि य आगए गहिय पुच्छा। प्रादुष्करणं द्विधा । तद्यथा-प्रकटकरणं प्रकाशकरणं च । तत्र इहलोग पलोग, कहेइ चइ इमं लोगं ॥ २६५ ॥
प्रकटकरणम्-अन्धकारादपसार्य बहिः प्रकाशे स्थापनम् ।प्र
काशकरणं-स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटीनीयदुवारम्मि, भिक्खं निच्छंति एसणासमिया।
करणम् । एतदेवाऽह-तत्र प्रकटकरणमन्धकारादन्यत्र संक्राजं पुच्छसि मज्झ कहं, कप्पड़ लिंगोवजीवीऽहं ॥२६६॥
मणेन प्रकाशकरणं (कुडदारपाए इत्यादि ) अत्र सर्वत्राऽपि साहुगुणसणकहण, आउट्टा तम्मि तिप्पइ तहेव ।। तृतीयार्थे सप्तमी, कुड्यस्य द्वारपातेन रन्ध्रकरणन, यदि कुक्कुडि चरति एए, वयं तु चिमब्बया बीओ ॥२६७।। वा-कुडपेन मूलत एव छिन्नेन येन कुडयेन कुज्यैकदेशन काचित् श्राविका अनगारं साधुमेकाकिविहारिणं लो. वाऽन्धकारमासीत्तेन मूलत एवापनीतेनेत्यर्थः । चशब्दादचविरलोत्तमाङ्गम् अत्रोत्तमाङ्गशब्देनोत्तमाङ्गस्थाः केशा
म्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः॥ तथा-रत्नेन पद्मराउच्यन्ते । ततोऽयमर्थः-लोचेन विरलोत्तमाङ्गकेशं तपःकृशं गाऽदिना प्रदीपेन प्रतीतेन ज्योतिपा ज्वलता वैश्वानरेण तमलकलुपितशरीरं युगमावान्तरन्यस्तदृष्टिमत्वरितमचपलं त्रैवं प्रकाशना सुविहितानां न कल्पते । किमुक्तं भवति ?स्वगृहमागच्छन्तम् ॥ दृष्ट्वा संवेगमागता, ततो गृहमध्ये विपु. प्रकाशकरणेत प्रकटकरणेन च यद्दीयते भक्ताऽऽदि तत्संयलं भक्तं पानं च गृहीत्वा गृहमध्याद्विनिर्गता, सोऽपि च सा- तानां न कल्पते, तत्रैवापवादमाह-(अत्तट्टि ति) आत्माधुः॥ नीचद्वारेऽस्मिन् गृहे न शुद्धयति ममैपणेति कृत्वा ततः र्थीकृतं तदपि कल्पते. नवरं ज्योति प्रदीपौ वर्जयेत्, तास्थानाद्विनिर्जगाम, निर्गते च तस्मिन् गृहीतेन भक्तपानेन
भ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते, तेजस्कायदीप्तिसंजातविप्रिये वाऽवतिष्ठते ॥ अत्रान्तरे चरणकरणालसोऽ
संस्पर्शनात् । साधुपात्रमाश्रित्य विधिमाह-इह सहसाकारा. न्यस्तस्मिन् गृहे साधुभिक्षार्थमागतः, ततस्तस्मै सा भिक्षा दिना प्राकुश्करणदोषाऽऽघ्रातं कथमपि भक्तं पानं वा गृहीतं, तया दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्ठो यथा ततस्तत् अपरिभुक्तम् उपलक्षणमंतत्-अर्द्धभुक्तमपि परिस्थाभगवनिदानीमेव साधुरीशस्तादृशो वाऽत्र समागतः, परं
प्योहरितसित्थुलेपाऽऽदिना खरण्टितापि तस्मिन् पात्रे कल्प तेन भिक्षा न गृहीता, त्वया गृहीता, तब किं कारणम् ?।
जलप्रक्षालनरूपमकृत्वाऽप्यन्यत् शुद्धं गृहीतुं कल्पते । ततः स पेहलौकिकं भिक्षालाभमात्राऽऽदिकं पारलौकिकं एतदेव गाथाद्वयं विवरीषुः प्रथमतश्चुलीसं- . धर्म यथाक्रममल्पगुणं बहुगुणं च विचिन्त्येमं लोकम्-लो
क्रमणमाश्रित्य प्रकटकरणं स्पश्यतिकात् लभ्यं भिक्षामाबाऽऽदिकं परित्यज्योक्तवान् ॥ यथा-नी- संचारिमा य चुल्ली, बहिं व चुल्ली पुरा कया तेसिं । चहारे गृढे साधव एवणासमितिसमिता भिक्षां नेच्छन्ति, तत्राम्धकारभावत एषणाशुद्धभावात्.सीऽपि च भगवान् ।
तहिं रंधति कयाई, उवही पूई य पाओ य ॥३००। साधुरेपणासमितस्ततो न गृहीतवानिति । यद्यप्युक्तम्
इह विधा चुल्ली । तद्यथा-एका संचारिमा, या गृहाभ्यन्त. कि कारणं त्वया गृहीता?, इति, तत्राहं लिङ्गमात्रोपजीवी, न
रवर्तिन्यपि बहिरानेतुं शक्यते । चशब्दात्साउन्याधाक
रवतिन्याप बाहरा साधुगुणयुक्तः ॥ ततः साधूनां गुणानेपणां च यथागमं कथि. मिकी दृष्टव्या. द्वितीया बहिरेव तेषां साधूनां निमित्तं चुल्ली तवान्, ततः सा स्वचेतसि चिन्तयामास-अही जगति नि. पुरा कृता आसीत् । चशब्दात्तदानी वा साधुनिमितं वहिजदोपप्रकटने परगुणात्कीर्तनं चातिदुष्करम् , तदन्यतेन
श्चुली कृता येदितव्या, सा च तृतीया । ततो यदि कदाचित कृतमिति तस्मिन्नतिशयेन भक्ति कृतवती. विपुलं च भक्त. तत्र तिसृणां चुलीनामन्यनमस्यां गृहस्था राध्यन्ति, ततो ही पानं (तिप्पा ति) तेपते क्षरति, ददाति स्मेति भावार्थः ।
दोपौ। तयथा-उपकरणपूतिः,प्रादुष्करणं च । यदाच चुल्ल्याः गते च तस्मिन् अन्यः कोऽप्यगणिनदीर्घसंसारपरिभ्रम- पृथकृतं तद्देयं वस्तु तदा प्रादुष्करणरूप एवैकः केवलो दोषः, एभयो निर्द्धर्मा साधुराजगाम, सोऽपि भितां हत्या नव पूनिदोपस्तूत्तीर्णः । यदा चुल्ल्योऽपि शुद्धात्तदाऽपि प्रादु. पृष्टः । ततः स पापीयानुक्तवान्-एते इत्थंभूताः कुकट्या
फरणरूप पवैको दोपः।। मायया चरन्ति, ततस्त्वदीयचित्ताऽवर्जनार्थ तेन मातृस्था. । यदर्थ प्रादुरकरणं गृहस्था कृतवती तं भिक्षायै गृहमागनती न भिक्षा गृहीता,यावता न तत्र कश्चिद दोषः,दशानि च्छन्तं दृष्ट्वा यह जुत्वेन भापते, तदाहच मातृस्थानव हुलानि व्रताम्यस्माभिरपि पूर्व चीनि, नेच्छह तमिसम्मि नया, वाहिरचुल्ली साधु सिद्धम्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org