________________
पहुछ अभिधानराजेन्द्रः।
पानकरण पह-प्रहष्ट-त्रि० । प्रकर्षण हृष्टः ग्रहृष्टः। प्रहसितमनसि, नि० पाई-पात्री-स्त्री०। भाजनविशेषे, स्था० ६ ठा० । जीरा। चू०४उ०।
सूत्र। पहडि-प्रभृति-अव्य० । “प्रत्यादी उः"॥८१ । २०६ ॥ इति प्राची-स्त्री० । सूर्यदर्शनदिशि, यत्र यः सूर्य पश्यति सा त. तकारस्य उकारः । प्रा० १ पाद । " उदृत्वादा" ॥८११३१॥ स्य प्राची। सूत्र०२ श्रु०७ अ०। (" जस्स जो श्राइचो, इति सूत्रेण ऋकारस्योकारः । प्रा० १ पाद । तदारभ्येत्यर्थे, उपइ सा तस्स होइ पुवदिसा ॥४॥” इत्यादिगाथा ' दि. वाच०।
सा' शब्दे चतुर्थभागे २५२३ पृष्ठ गता) पूर्वस्याम्, स्था०२ पहुत्त-प्रहल-न० । द्रव्यतो नीचैर्वृत्तिलक्षणे, भावतश्च सा- ठा० १ उ० । आचा। ध्वाचारं प्रति प्रवणत्वरूपे नीचत्वे, उत्त० १० । नि०चू०। पाईण-प्राचीन-त्रि० । अपश्चिमे, पं० चू०१ कल्प । पूर्वाभि" पजत्तं च पहुत्तं ।” पाइ० ना १८४ गाथा ।
मुखे प्राच्याः दिशि स्थिते, सूत्र०२ ध्रु०७०। प्राचा। पहत्थ-वि-रेच-धा० । आन्तरवस्तूनां बाह्याकरणे, “वि- पूर्वस्यां दिशि, स्था० २ ठा० १ उ० । सापाचा प्राम। रिचेरालुण्डोल्लएडपहुस्थाः "॥ ८।४।२६ ॥ इति विपूर्व- पाईणगामिणी-प्राचीनगामिनी-स्त्री०। पूर्व दिग्गामियाम् ककरेविधातोः पहुत्थाऽऽदेशः । 'पहुत्थइ ।' विरेचयति । प्रा० ल्प०१ अधि० ५क्षण । ४पाद।
पाईणतम-पाचीनतम-स्त्री० । पूर्वजन्मनि, श्रा०क०४०। पहसदिट्ठप्रभुसंदिष्ट-त्रि० । प्रभ्वादिष्टे, पृ० १ उ०२ प्रक०।
पाईणपडाणायय-माचीनप्रतीचीनाऽऽयत-त्रिका प्राचीनं पूर्वपहेजमाण-प्रहीयमान-न० । जीवप्रदेशः सह संक्लिएस्य क. मणस्तभ्यः पतनलक्षणेन हीयमाने कमाण,भ० १ श०१ उ०।
तः प्रतीचीनं पश्चिमत आयता । पूर्वतः पश्चिमतश्च दीर्धे, स०
६००० सम०। पहेणय-प्रहेणक-न० । वध्वा नीयमानायाः पितृगृहे भोजने,
पाईणवाय-प्राचीनवात-पुं० । पूर्वदिग्वाते, भ० ३ श० ७ उ०। श्राचा०२१०१०१०४ उ० सूत्र० । ''वायणं च पहणया" यः प्राच्या दिशः समागच्छति वातः । जी०१ प्रति० स्था। पाइ0 ना० २०६ गाथा । भोजनोपायोत्सवेषु, दे० ना० ६ वर्ग
चं०प्र०। ७३ गाथा। पहेलिया-प्रहेलिका-स्त्री० । गूढाऽऽशयपधे, स० ७२ सम० ।
पाईणवाह-प्राचीनवाह-पुं० । पूर्वदिगभिमुखप्रवाहे, वृ० १ जं० । झा०।
उ०३ प्रक। पहोइअ-देशी । पर्याप्त-प्रभुत्वयोः, दे० ना० ६ वर्ग २६ गाथा ।
पाईणस-प्राचीनश-पुं० । स्वनामख्याते गोत्रप्रवर्तके ऋपा,
" थेरे अज्जभहबाह पाईणसगत्ते।" कल्प० २ अधि०८ क्षण । पहोलिर-प्रपर्णक-त्रि० । हिकायाम्, (हिंचकनार-गुजराती)
पाईणा प्राचीना-स्त्री० । पूर्वस्याम् , स्था० ६ ठा० । ( का प्रा. "रंखोलिरं पहोलिरं।" पाइ० ना. १८६ गाथा ।
चीनेति 'दिसा' राब्दे चतुर्थभागे २५२३ पृष्ठे निर्णीतम् ) . पहोवण-प्रधोवन-२० । पुनःपुनः प्रक्षालने, भाचा०२ श्रु०१ चू० २ ० १ उ० । नि०चू।
पाउ-पायु-पुं० । पिवति तैला:दिकमनेनेति पायुः। गुदे,प्रा.
चा०१ श्रु०१०६ उ०। पा-पा-धा० । पाने, “स्वरादनतो वा" ४ । २५०।
प्रादप-अव्य प्रकाश्ये सूत्र०१ श्रु० १५ १० । अनु शा० । त्यकाराऽऽगमः । 'पाइ । पाह' प्रा०४ पाद । पाचरणे.पारस्थलोपालन पाउप्र-प्रावत-त्रि० । "उदृत्वादो" ||८।१।१३१ ॥ इति सू. स्तीणे वितम्त्यद्धे, पादैकदेशत्वात्पादत्वव्यपदेशात् । अनु० ।
त्रेण ऋकारस्योकारः । आच्छादिते, प्रा० १ पाद । रथचक्रे, दे० ना० ६ वर्ग ३७ गाथा।
पाउअय-प्रावृतक-त्रि० आच्छादिते, "ऊढिश्रयं पाउअयं ।" पापड-प्रकृत-वि० । "श्रतः स्वरादनतो वा" ॥८।४।२४०॥ पाइ० ना० २६५ गाथा। इनि सत्रणाऽऽदेर्वा दीर्घः । प्रक्रान्ते, प्रा०४ पाद ।
पाउमा-पादुका--स्त्री०। पदु-स्त्री० भावे उण पादृ स्वार्थ क हस्वः। पाइअ-देशी-यदनविस्तारे, दे० ना० ६ वर्ग ३६ गाथा । । चर्ममये पादाऽऽच्छादने, वाच । श्री। पाइक-पदाति-पुं०। “मलिनोभय-शुक्रि-छुनाऽऽरब्ध-पदा. पाउआजुग-पादुकायुग-पुं० । पादुकायुगे, औः। तेमइलावह-सिप्पि-छिका-ढत्त-पाइक" ॥२।१३८॥ पाउकर-प्रादुष्कर-त्रि० । स्वतः सन्मार्गानुष्ठायिनि, अन्ये. इति संत्रण पदातिस्थान पाइकाऽऽदेशः । प्रा०२ पाद । पाद पांच प्रादुर्भावके, सूत्र थु० १५ अ०। चारिणि सन्याहूपप. प्रश्नाथद्वार।
पारकिमि-पायुकृमि-स्त्री० । गुदजातकमी, प्राचा० १श्रु० पाइत-देशी-इतस्तनः स्पन्दिते, वृ०१ उ०२प्रक०। । १०६ उ०। पाइत्त-पाक्य-त्रि० । पाकप्रायोग्ये, दश० ७०।
पारक्त-देशी-मार्गीकृते, दे० ना० ६ वर्ग ४१ गाथा पाइभ -प्रातिभ-न० अक्षलिङ्गशब्दव्यापारानपेक्ष ज्ञान,रत्ना०२
पाउकरण-प्रादृष्करण-न० । प्रादुःशब्दः प्रकाशार्थस्तकपरि० । “प्रातिभान्सर्वतः संवित्" द्वा० २६ द्वा० । पो।।
रणम् । पञ्चा० १३ विध) । यहिप्रदीपमगयादिना भिज्यपपाइलय-देशी-कटनिर्वनके अयोमये उपकरण. प्रा० म०१
नयनेन वा वहिनिष्काश्य द्रव्यधारणेन चा प्रकटकररंग,
ध.३ अधिग अविशः।
पञ्चापं.) व जी। प्रश्न | प्रव)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org