________________
पहसिय
पहसिय प्रहसित न० । हास्ये, वृ० १ उ० ३ प्रक० भ० । सिमा विवा० १ ० ६ अ० कर्त्तरि क्रः श्वेतप्रभा पटलप्रबलनया हसति । श० १ ० १ ० । पहा प्रभा - स्त्री० । चन्द्राऽऽदीनां प्रकाशे, उत्त० २८ श्र० । दीप्तौ चं० प्र०१८ पाहु० । प्रभावे, उपा० २ श्र० । श्राव० । आलोश्रो उज्जोओ, दित्ती भासा पहा पयासो य । ना० ४८ गाथा ।
"
पाइ०
|
पहाण - प्रधान न० । उत्तमे नि० १ ० १ वर्ग १ श्र० । झा० नं० जी० जे० । प्रवरे अपेक्षणीये, पञ्चा० ७ विव० । औ० । स्या । प्रभौ, स्था० ४ ठा० २ उ० । मुख्ये, विशे० । जं० । श्र० । भः । सूत्र० । साधकतमे पञ्चा० ४ विव० । स स्वरजस्तमोरूपे श्रव्यक्ते प्रकृतौ, सूत्र० २ श्रु० ५ ० श्राव० । दशा० । सम्म० ।
1
(१५)
अभिधानराजेन्द्रः ।
पाणकनिबंध-प्रधानकार्यनिबन्ध-पुं० प्रधानावि
शिष्टफलदायिनि प्रयोजने आहे. द्वा० १२ द्वा० । पहाराकड प्रधानकन प्रि० । सांख्यपरिकल्पितया सच स्तमसां साम्यावस्थारूपयाऽऽविर्भाविते, सांख्यानां हि पुमर्थापेक्षप्रकृतिपरिणाम एव लोक इत्यन्यत्र परीक्षितम्
।
सूत्र० १० १ ० ३ उ० ।
पहाण जय-प्रधाननयः सर्वशत् ततो मनी जावत्वं विकरणाभावः प्रधानजयश्च । द्वा० २६ द्वा० । पहारादन्य-प्रधानद्रव्य न चन्दनागरुकर्पूरपुष्पाऽऽदिषु प्र परपूजा पा०वि०
सम० ।
पहिय पथिक- पुं० पथि गच्छतीति पथिकः । नानाविधनगरग्रामदेशपरिभ्रमणकाशित पृ० १३०३ प्रफ
महित त्रि० केनापि कचित्कार्य प्रेषिते ०१०८० प्रथित त्रि० । प्रसिद्धिं गते, सूत्र० १० २ ० २ उ० । पहियकित्ति - प्रथितकीर्ति - त्रिः । विश्रुतयशसि, औ० । जं० ॥
- ।
स्वास संचा० जे० पहीण महीरा त्रि० प्रकर्षेण हीनं रहितं प्रहीणम् । श्राव०३ । श्रा० म० । प्रभ्रष्टे, सूत्र० २ ० १ ० । प्रभ्रष्टे, त्यक्ते, उत्त० १४ श्र० । परित्यक्ले, सूत्र० ३ श्रु० १ प्रक्षीण- त्रि० । नष्टप्राये, स्था० १ डा० ।
० । स्था० ।
पहाणपुरिस - प्रधानपुरुष - पुं० | तात्कालिकं पुरुषाणां शौ - पहीणगोत्तागार - प्रहीण गोत्रागार - न० । प्रहीणं विरलीभूतं
ऽऽदिभिः प्रधानत्वात् । स० । वासुदेवे, स० । पहाणभाव - प्रधानभाव - पुं० । प्राधान्ये, पञ्चा० २ विव० । पारामा प्रधानमार्ग पुं० महापुरुषसेविते (उत्त० १४
मानुषं गोवागारं तत्स्यामि येषां तानि तथा भ० ३ श० ७ उ० । येषां महानिधानानां धनिक सम्बन्धीनि गोआणि अवाराणि च प्रीणानि विरलीभूतमि भवन्ति तानि प्रहीणगोवागाराणि । तेषु, कल्प० १ अधि० ४ क्षण । । प्रक्षीणे - पहीराजरमरण - पक्षीराजरामरण-पुं० प्रती पुनर्भा चिपेग जरामरणे येषां ते तथा जन्माऽऽदियजाभावात् । पं० सू० १ सूत्र । वयोहान्या प्राणत्यागेन च वियुक्ते. ल० । पीथवमी (डी) वसंस्तव पुं० प्रक्षीय प्रदी
वा संस्तवः वचनसंवासरूपो वा यस्य सः । गृहिभिः सहासंसर्गवति, उत्त० २१ श्र० ।
पहीयसामिय-प्रहीणस्वामिक-न० | अल्पीभूतस्वामिके धने,
कल्प० १ अधि० ४ क्षण । भ० ।
महकन०
पीभूतनम भ०
अ० ) प्रव्रज्यारूपे मोक्षमार्गे, उत्त० पाई० १४ श्र० । पहाणमहेलागुण--प्रधानमहेलागुण - पहाणमोलागुण- प्रधानमहेलागुण पुं० । श्रांतशायिमहे लानां प्रियम्वदत्वभर्तृवित्तानुवर्तकत्वप्रभृतिषु गुणेषु, जी० ३ प्रति० ४ अधि० ।
पहाय - महाय श्रव्य० । परित्यज्येत्यर्थे श्र० । श्राचा० । पहार - प्रहार - पुं० | कशाऽऽदिना प्राणिनां क्लेशविशेषाऽऽपादने.शा॰ १ श्रु० २ अः । प्रश्न० । “ घणं पहारी । ” पाइ० ना०
२२४ गाथा।"
-
ין
Jain Education International
पहारगाढ गाढप्रहार- पुं० । प्राकृतत्वात् गाढशब्दस्य परनिपातः । दृढायाते, दश०७ श्र० ।
पहारिय- प्रधारित - त्रि० । विकल्पिते, शा० १ श्र० ८ श्र० । पहारेता - प्रधारपिट - त्रि० । स्थापयितरि, भ० ५ श० ६ उ० । पहारेमा प्रचारयन् विपर्यालोचयति स्था०३डा० सूत्र ० पहावरा - प्रधावन - न० । शीघ्रं कार्यस्य निष्पादने, व्य० १३० । पहाविय प्रभावित वि० । वेगेन प्रवृत्तं प्रश्न ० ३ श्रश्र० द्वार । " ततो सां नगरं पहावितां । श्र० म० १ ० । तं चक्करयणं पुचाभिमुहं पहावियं ।
1
आम० अ० |
पहुजिगावरसूरि
पहास महास-पुं० निन्दास्तुतिरूपे उपहासे, आतु० धी० । पहासमुदाय प्रभासमुदाय पुं० ६० कान्तिसमूहे, कल्प १ अधि० २ क्षण ।
-
पहि-मधि-पुं० नेमी, रोगे है० ।
1
पहिच पान्ध-पुं० "पथी रास्येकद" ॥ २१५५॥ "नित्यं
पन्थश्च " ॥ ६ | ४ | ८६ ॥ इति सूत्रेण यः पथो णो विधितस्तस्यैकद् भवतीति इकट् । नित्यपथिके, प्रा० २ पाद । पूगफले, दे० ना० ६ वर्ग ६ गाथा
पहिऊण - प्रहाय श्रव्य० । परित्यज्येत्यर्थे व्य० ३ उ० । पहित्ता प्रहाय - श्रध्य०। प्रकर्षेण स्थगयित्वेत्यर्थे, स० ३०
परीणसे
३ श० ७ उ० | कल्प० ।
पहु-प्रभु - त्रि० । समर्थ, श्राचा० १ ० ५ श्र० ६ ३० । स्वामिनि, श्राव० ४ श्र० । श्रावा० । सम्बोधने तु "डो दीयों या " ॥ ८ ॥ ३ । ३८ ॥ इति नित्यं सेड प्राप्ती " अक्कीचे सौ " ॥ ८ ॥ ३। १२ ॥ इति इदुनोरकारान्तस्य च मामा सीवा भवतीति दीर्घविकल्पः । हे पहु हे पह प्रा० ३ पाद पजिरावरमिजिनवर रिपुं । विविधत शके प्रवचनाद्भावकं श्राचार्ये, ती० २१ कल्प ।
For Private & Personal Use Only
www.jainelibrary.org