________________
( ८१४ ) अभिधानराजेन्डः |
Jain Education International
पहल
परंजण मभजन पुं० पवने, “अलि गंध मारुश्री समीरो पहंजणो पवणो” पाइ०ना० २५ गाथा | स०| कल्प० । पहकर - प्रहकर - पुं० । समूहे भ० श०३३ उ० । श्रन्त० । निकरे, शा० १ ० १ ० । संघाते, रा० विपा० । जं० । श्र० । जी० ।
पाइय
पसेणइव प्रसेनजित पुं०] अवसर्पिणीजातानां पञ्चादशानां ञ्चमे कुलकरे, स्था० ७ ठा० । जं० प्रश्न० । कल्प० । श्रा० म० । प्रति० द्वारवत्यां गमन्यवृष्णे धीरयां जाते स्वनामख्याते पुत्रे, सचारिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये ऽनशन मृतस्विद्ध इत्यन्तदशानां प्रथमं वर्गेऽमेध्ययनम् अ त० १ ० १ वर्ग १ श्र० । स्था० । राजनगरमहाराजे श्रेणिकमहाराजपितार नं०] "सीपुर राजद महाराज प्रसे नजित् णिकस्तस्य पुत्रोऽभूद, राजललक्षितः॥२॥ आ० ० १ अ० आ० येन राजगृहनगरं निवासितम्।
जाव० ४ अ० । ० क० ० ० ।
"
पसेय- प्रसेक - पुं० । अधिकनिष्ठीवनप्रवृत्ती, "प्रसेकः सदनं पहण - देशी-कुले, दे० ना० ६ वर्ग ५ गाथा | भ्रम" इत्येतानि श्रजीर्णकार्याणि । ध० १ अधि० । पसेयग- प्रसेचक - पुं० । कोस्थलके, हतौ स च ऊर्द्धमपाटितेनापनीतमस्तकेन निकर्षितचन्तर्वर्तिसर्वास्थ्यादिकचवरेणापरचर्ममय स्थिग्गल कस्थगिता पानच्छिद्रेण संकीर्णमुखीकृतवान्तर्विवरेणा जापश्वोरन्यतरस्य शरीरेण सेवक कोथलका प्रायो यवनेजलभारड तया व्यवहार्यते । पिं० ।
पसेव - देशी - ब्रह्मणि दे० ना० ६ वर्ग २२ गाथा | पाइ०ना० ।
स० । कल्पः ।
पस्ट - पट्ट - पुं० | "दृष्ठयोः स्टः " || ८ | ४ | २६० ॥ इति द्विरुक्तस्य दृस्य सकाराऽऽक्रान्तः स्टः । वस्त्रे, प्रा० ४ पाद । य- त्रि० । दर्शनयोग्ये, स्था० । पस्स-दृश्य
66
थे,
काइया (नो पति
areeमेगसरीरं नोपसं भवइ । तं जहा - पुढवीकाइयाउकाइया वणस्सफाइया ॥ नो दश्यमिति सूक्ष्म वसु स्सं तीति पाठः । तत्र न सुखदृश्यं न चक्षुपा प्रत्यक्ष दृश्यमनुमानाभिस्तु दयमपीत्यर्थः बारा तथा सूक्ष्माण पञ्चानामपि यदेकमनेकं वाऽदृश्यमिति चतुर्णामपन स्पतय इति साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । स्था०४ ठा०३ उ० ।
जंबूदीवम्मि दोसु पासेसु ।" मण्ड० । प्रहार - पुं० । घम् वृद्धिर्वा || १६८॥ इति दीर्घाऽऽकारस्य ह्रस्वः । प्रहरणैर्धाते, प्रा० १ पाद । पहरण - प्रहरण-न । प्रहारप्रवृत्ते, प्रश्न० ३ श्रध० द्वार । सिकुन्ताऽऽदिके श्रायुधे, श्राचा० १ ०१ श्र०५ उ० ॥ श्र० म० | नि० चू० । औ० | जी० स्था० आ० क० प्रश्न० रा० । उत्त० । शा० "जामो पहरो ।” पाइ० ना० २६८ गाथा । "पहरणाभरणभरिषद" प्रहरणानामायुरुवचन भृतं ययुद्धसजं च संग्रामगुणं च यत्तत्तथा। श्री० । भावे. ल्युट् । प्रहारदाने, ज्ञा० १ ० २ श्र० । “ आउदं श्रत्थं च पहरणं होइ ।" पाइ० ना० १२१ गाथा । पहरणकोस-प्रहरणकोश-पुं० प्रहरणाने रा०स्था स०॥
"
पसंत पश्यत् क्रि० पर्यालोचयति सूत्र० १० २०४४० पस्यवत्तण- प्रश्रवत्व- न० | विनयनन्नतायाम्, सूत्र० २५०
१ अ० ।
पद ।
सप्तमवासुदेवमतिराधी निः ।
6
पह पथ-पुं मार्गे विशे० अनु० स्था० प्रश्न० रा० पहराइया - महरादिका ०१ । । । । । ॥ पथिमितिशपर्यायस्य पथशब्दस्यादन्तस्य दर्शनात् । स्या० । प्रज्ञा० । श्रा० म० । मग्गो पंथो सरणी, श्रद्धाणं वतिणी पहां पयवी ।" पाइ० ना० ५२ गाथा । पचिन् पु० मार्गपचिविप्रतिकिरिङ्गादिभीतकेण्वत् " ॥ ॥ इति इकारस्याकारः । प्रा०१ पाद । सामान्य मार्ग, कल्प १ अधि० ५ क्षण । पहएल्ल - देशी - पणके, दे० ना० ६ वर्ग १८ गाथा । पकरा-भरा खीस्वनामयातायां सूर्यामहिष्याम् शा० २ श्रु० = वर्ग ४ श्र० ।
J
पदट्ट पहष्ट विप्रमुदितं महविद महर्षे, बृ० १ ० २ प्रक० दे० ना० ।
पट्टभमरगण - प्रहृष्टभ्रमरगण - पुं० । प्रमुदितमधुकरनिकरे, प्रश्न ४ श्रश्र द्वार। जी० भ० ।
"
पहणी - देशी - संमुखाऽऽगतनिरोधे, दे० ना० ६ वर्ग ५ गाथा । पहद - देशी - सदा दृष्टे, दे० ना ०६ वर्ग १० गाथा । पहम्म-प्रहम्म धा० । 'हम्म' गतौ । प्रघाते, 'पहम्मद'। महम्म ते । प्रा० ४ पाद | सुरखाते, दे ना० ६ वर्ग ११ गाथा । पहय प्रहत - त्रि० । श्राच्छोटिते, जं० २ वक्ष० । क्षूणे, " श्राय रिएहिं पश्रो मग्गो ।" बृ० १ उ० १ प्रक० | पहयर - देशी-निकरे, दे० ना ६ वर्ग १५ गाथा ओली उपपरी गण पयरो | १० | दो निवहां संघी, संघाश्र संहरो निश्ररो। संदोहो निउरंबो, भरो निहाम्रो समूहइ-नामाई ॥ १६ ॥ पाइ० ना०१८-१६ गाथा । पढमपहराइकाला, पहर - प्रहर - पुं० । श्रहोरात्राष्टमे भागे,
|
" उप्पक्को
पदराव प्रभाराज -
श्राव० । ती० | प्रब० । परिस-प्रहर्ष - पुं० महर्षणं यह स्वनमेलापका दी घमेलापकाऽऽदौ वा महती पूजा भविष्यतीति प्रमोदे, अनु० । "आमोश्री पहरिसी तोसो ।" पाइ० ना० १६८ गाथा । पहलि - देशी - विषमे दे० ना० ६ वर्ग १५ गाथा ।
For Private & Personal Use Only
पहल्ल - घूर्ण - प्रा० । भ्रमणे, "घूर्णो घुल-घोल - घुम्म- पहल्लाः निधाना। पहला देशः प
ते । प्रा० ४ पाद |
יך
www.jainelibrary.org