________________
(८१३) पसिटिल अभिधानराजेन्धः।
पमेदि पमिडिल-प्रशिथिल-त्रि०। प्रश्लथे, पं० व०२ द्वार । "प- तो निन्नी पसिद्धी।" श्राक्षेपानन्तरं निर्णयः प्रसिद्धिः । सिढिलभूमणा।" प्रशिथिलानि भूपणानि दुर्वलत्वाद् यस्याः वृ. १ उ.१ प्रक०।। सा तथा । भ० ६ श० ३३ उ०।।
पसिस्स-प्रशिष्य-पुं० । शिष्यस्याऽपि शिप्ये,प्रा०म०१०। पसिण-प्रश्न-पुं०। परस्परलाभालाभाऽऽदिप्रच्छने,ध०३ अ.
पसु-पशु-पुं० । पश्यति प्रसूयते वा पशुः । अजैडकहस्त्यश्व शिलापानी संशयाऽऽपन्नस्य निःसंशयाथै गुरुप्रच्छन, गोमहिप्याटिके. उत्त०६० । सत्र० । स०। पं० व० । विशे० ।
तिर्यग्योनिजे जन्ती,ध० ३ अधिः। श्राचा० । स्था० । उत्त। अथ प्रश्नमाह--
सूत्रः । श्रा०म० । श्राव । छगल के. अजमात्रे, अनु । प्रपणहो उ होइ पसिणं, जं पासइ वा सयं तु तं पसिणं ।
ब० । पशुसादृश्यात् कर्तव्याकर्तव्यविवेकरहिततया हिताहिअंगुट्ठच्छिट्ठपदे, दप्पणअसितोयकुडाई ॥५१३।। तप्राप्तिपरिहारशून्यत्वात् तथाविधे मूर्ख, सूत्र०१ श्रु०४ अ. प्रश्नस्तु देवताऽदिपृच्छारूपः " पसिणं "भएयते । यद्वा
२ उ०। यत् स्वयमात्मना तशब्दादन्येऽपि तत्रस्थाः पश्यन्ति.तत "प. पसुजाइय-पशुजातीय--त्रि० । दृप्तगवादी, स्था०५ ग० २ सिणं " प्राकृतशैल्याऽभिधीयते । किं तदित्याह-(अंगु? उ. उ० । सूत्रः। च्छिट्ठ ति) कंसाराऽऽदिभक्षणेनोच्छिष्टपदे प्रतीते; दर्पणे पसुत्त-प्रसुल-त्रि० । 'अतः समृद्ध यादौ वा" ॥ ८॥१॥४४॥ आदर्श, असौ खरे, तोये उदके, कुड्ये भित्ती, प्रादिशब्दा- इति सूत्रेणाऽऽदेर्दी? वा । प्रा०१ पाद । निद्रां गते,प्रातु । द्वाहादौ वा यद्देवताऽऽदिकमवाणं पृच्छति पश्यति वा स
पसुत्तविगम-पशुत्वविगम-पुं० । पशुत्वमझत्वं तस्य विगमोऽ. प्रश्नः । यदि वा--"कुद्धाई" इति पाठः । तत्र च ऋद्धः प्रशान्तो
पगमः सर्वथा निवृत्तिः । प्रशानध्वंसे, षो० १६ विव०। वा यत्तथाविधकल्पविशेषात्पश्यति स प्रश्न इति । बृ० १ उ० २ प्रक०। नि० चू०। आचा1 (मार्गे यादृशान् प्रश्नान कुर्यात्
पसुत्ति-प्रसुति-स्त्री०।नखाऽऽदिविदारणेऽपि चेतनाया असं. यादृशान् वा प्रश्नान् पृष्टोन व्याकुर्यात्तथा 'विहार'शटे वितिद्रुतीपाये, पिं०। पसिणविजा-प्रश्नविद्या-स्त्री०। यकाभिःक्षामकाऽऽदिप - पसुधम्म-पशुधमे-पुं० मात्रादिगमनलक्षणे पश्वाचारे, दश० बताऽऽधिकारः क्रियते तासु विद्यासु, स्था० १० ठा।
१०।। पसिणहलिया-प्रश्नहलिका-स्त्री०। शब्दार्थचित्र पद्यभेदे, त- पसुपाल-पशुपाल-पुं० । प्रजाऽऽदिपशुरक्षके,ध०र०१ अधि.
१ गुण । उत्त०। (पशुपालदृष्टान्तः 'धम्मरयण' शब्ने चतु. द्रचनं चतुषाष्टितमा कला । कल्प. १ अधि०७ क्षण।
र्थभागे २७२६ पृष्ठे गतः) पसिणापसिण-प्रश्नाप्रश्न-पुं० स्वप्नविद्यया कथितस्यान्य
पसुबह-पशुवध-पुं०। पशुहिंसायाम् , सूत्रः ११०५ १०१ स्मै कथने, ध०३ अधिः । बृ।।
उ०। प्रश्नाप्रश्नमाह--
पसुभत्त-पशुभक्त-न । रानादिना पशुभ्यो वितीर्यमाणे श्रापसिणापसिणं सुमिणे, विज्जासिट्ठा कहेइ अन्नस्स । हार, निच० उ०। अहवा आइंखिणिया, घंटियसिहँ परिकहइ ॥५१४॥ पसभय-पशभत-पुं० । पशुकल्पे, यथा हि पशुराहारभयमैथुयत् स्वप्ने अवतीर्णया विद्यया विद्याधिष्ठाच्या दे- नपरिग्रहाभिज्ञ एवं केवलमसावपि सदनुष्ठानरहितत्वात्पशुवतया शिएं कथितं सदन्यस्मै कथयति । अथवा- कल्पः । सूत्रः ११०५०२ उ०। "श्राइखिणिया" डोम्बी, तस्याः कुलदैवतं घण्टिकयक्षो नापसमेह-पशुमेध-पुं। अश्वमेधे, प्रा. म०१०। म पृष्टः सन् कर्ण कथयति । सा च तेन शिष्टं कथितं
पसुसंघाय-पशुसंघात-पुं० । गवादिपशुवर्गे,वृ० १उ० ३प्रक०। सदन्यस्मै प्रच्छकाय शुभाशुभाऽऽदि यत्परिकथयति एप प्रनाप्रश्नः । वृ०१ उ०२ प्रक० । व्य० । पं०व० । श्राव। पसुसंसत्त-पशसंसक्न-त्रि०। गवादिभिः संसक्ने, स्था०६ठा० । नि० चू०।
पमअ-प्रमत-न । कुसुमे, “कुसुमं पसवं पसूअं च।" पाइ० पमिणाय यण-प्रश्नाऽऽयतन-नका आदर्शप्रश्नाऽऽदेराविष्कर
ना० १३६ गाथा। णे, यथावस्थितप्रश्ननिर्णयने,लौकिकाना परस्परव्यवहारे.मि.
पमृइ-प्रसूति-स्त्री०। उत्पत्ती, नि० चू०२० उ० । श्रा० म० । थ्याशास्वगतसंशय वा प्रश्ने सति यथावस्थितार्थकथनद्वारेण निर्णयने, सूत्र० ध्रु०६अ।
प्रतिः। विशे०। पमिद्ध-प्रसिद्ध-त्रि० प्रकर्षण सिद्ध प्रसिद्धम । साधनीया पडत्ता-प्रसूय-श्रव्य० । उत्पाद्येत्यर्थ, सूत्र०२१०२०।
पसून-देशी-न) । कुसुमे, दे० ना० ६ वर्ग ६ गाथा । स्थामापतिते, सूब०११०१०१०। प्रख्याते. प्रशन संबा द्वार।
पसूय-प्रसूत-त्रि । जाते, सूत्र. ११० १० अ० । प्राचा। पामिद्धि-प्रसिद्धि-स्त्री० । प्र-सिध-निन् “अतः समृद्धयादौ | रा। श्रा०म०। वा" || 121४४॥ इति वाऽऽदेीर्यः । प्रा०पाद । ग्रामप-पसदि-प्रश्रेणि-स्त्री०। तथाविधविन्दुजाताऽऽदेः पइनेविनिपरिहार, प्रा०म० अ० अनु० । उत्तर पन. विशः।"न- तायां पटाका. ग्रा० म० अ० । जी । ग०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org