________________
पसत्यतिवलि
पसत्थतिवलि - प्रशस्तत्रिवलि - न० । प्रशस्तास्तिस्रो बल्यों लेखा यत्रैतत् प्रशस्तत्रियलि त्रिरेखायां कटी, कप० १ अधि० २ क्षण । पसत्थदोहला- प्रशस्तदौर्हृदा-श्री० । अनिन्द्यमनोरथायामन्तर्वम्याम्, कल्प १ अधि० ४ क्षण | भ० | पसत्यमयवियय- प्रशस्तमनोविनय पुं० प्रशस्त शुभ म नसो विनयनं विनयः प्रवर्त्तनमित्यर्थः प्रशस्तमवोचिनयः । विनयभेदे, "पसत्थमणविणए सनविहे पराने तं जहाI अपावर, असावजे, अकिरिए, निरुवसे, अगरहकरे, अच्छविकरे, अभूयाभिसंकमणे । ” स्था० ७ ठा० । पसरथरूव-मशस्तरूप - चि० | मनोरमे, कल्प०१ अधि०२ । त्रि० । पत्थलस्य मशस्तलक्षण त्रि० । प्रशस्तानि शोभनानि लानि यस्य सः। शुभविचरे, रा० ।
(०१२) अभिधानराजेन्
-
पसत्यवइविण्य - प्रशस्तवाग्विनय- पुं० । विनयभेदे, स्था० ७ ठा० । ( वक्तव्यता 'विषय' शब्दादवगन्तव्या ) पसत्यविहगगइयाम प्रशस्तविहायोगविनापन् १० विद्या योगविनामकर्ममे पहुदयाजन्तोः प्रशस्ता विहायोगति र्भवति, यथा हंसाऽऽदीनाम् । कर्म० ६ कर्म० । उत्त० । पसत्थार प्रशास्तृ लि० अनुशासके, मर्यादाकारिणसभा मायके, सभ्ये च । सूत्र० २ श्रु० २ श्र० । स्था० । सभ्यो वा तस्मात् द्विष्टादुपेक्षकाता दोषः प्रतिपादिन जयदानलक्षणो विस्तृतप्रमेयप्रतिपादिनः प्रमेयस्मरणाऽऽदिया। प्र शास्तदोषभेदे, धर्मशास्त्रपाठके, श्री० [भाव० लेखाचा assai, स्था० ३ ठा० १ उ० । श्राव० । पसत्थालंपण प्रशस्तालम्बन-१० प्रशस्तज्ञानाऽऽयुपकार- । कमालम्ब्यते इत्यालम्बनम् । प्रवृत्तिनिमित्तं शुभाध्यवसाने,
आव० ४ अ०
पसना - प्रसन्ना - स्त्री० । मदिरायाम्, “कायंबरी पसन्ना, हाला तह वारुणी महरा । " पाइ० ना० ६४ गाथा । पसप्पग - प्रसर्पक - त्रि० । प्रकर्षेण सर्पति गच्छतीति प्रसर्पकः । गमके, स्था० ४ ठा० ४ उ० ।
पसम- प्रशम- पुं० । कषायाभावे, अष्ट० २७ श्र० ।
प्रश्रम-पुं० । प्रकर्षेण श्रमः प्रथमः । श्वपरखमयतप्याथिग मरूपे खेदे. श्राव० ४ श्र० । पसमर:- प्रशमरति पुं० उमास्वातिवाचकप्रि न्थविशेषे, ग० १ अधि० । संघा० । पसर-शर-पुं० हिखुरा:टल्यचतुष्पद पशुविशेषे प्रश्न० १ श्रथ द्वार ।
-
प्रसर- पुं० । प्रसरणे, शा० १ ० १ ० ।
पसरि प्रसृत- त्रि० । विस्तारमुपगते, श्री० । “ उब्वेल्लं पसरिपर्श च " पाइ० ना० १८६ गाथा जातप्रसरे, शा० १ ० १ ० ।" लद्धपसराभयं देइ ।” स्था० ४ ठा० २ उ० ।
।
।
पसरेहा देशी किञ्जल्के, दे० ना० ६ वर्ग १३ गाथा ।
Jain Education International
पसिंडि
पसव - प्रसू - धा० । पुत्राऽऽदिजनने, “उबर्णस्यावः " ॥ ८॥ ४ ॥ २३३ ॥ इति सूत्रेणोकारस्याचादेशः । पसव | प्रसूते प्रा० ४ पाद ।
प्रसव-पुं । पुत्राऽऽदिजन्मनि ० १० २ ० सूक्ष्म
मनसि दश० १० प्रश्न० पुष्पे, “कुसुमं पसचं पसू । । च।” पाइ० ना० १३६ गाथा ।
पसवडक - देशी - विलोकने, दे० ना० ६ वर्ग ३० गाथा |
पसाय - प्रसाद - पुं० । तद्विषयभक्तिबहुमानवशे उच्छलितविशिष्टकर्मक्षयोपशमभावे, पं० [सं० ५ द्वार। मनःप्रखसी, जी० ३ प्रति०४ अधि० । प्रसन्नतायाम्, सूत्र० २ ० २ श्र० ।
ग
पसायंपहि ( ) - प्रस्तदमेक्षिन् शि० । प्रसादोऽयं यदन्य। सद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुमालोचयितुं शीलमस्येति प्रसादज्ञी | गुरूणां स्नेहमेक्षणशीले उत० १० तुसादार्थ या गुरुपरितोषाभिलाषिणि । उत्त पाई० १ ० ।
। - ।
पसार-प्रसार पुं० उत्तरोत्पत्ती घ० २ अधि० ।
पसारण - प्रसारण - न० । अङ्गानां विक्षेपे, श्राव० ४ श्र० । प्र० । ० म० । संयोगविभागोत्पत्तौ श्रवयवानामृजुसंपादने कर्ममे सम्म० ३ काण्ड प्रा० भू० । पसारय- प्रसारक - त्रि० । विस्तारके, सूत्र० १ ० २ श्र०
२ उ० ।
पसारिय प्रसारित २० गात्रविततकरणे, दश० ४ ० । रा० । प्रलम्बीकृते, उस० १२ श्र० । विशे० । । पसारेमाण- प्रसारयत् त्रि० हस्ताऽऽदनवयवान् विनिव वर्तमाने, श्राचा० १०५ श्र० ४ उ० | पसाहण - प्रसाधन - न० मण्डने शा० १ ० ३ ० ॥ भ० ॥ पसाहणघरग-प्रसाधनगृहक- न० । मण्डनाऽऽलये, यत्राऽऽगत्य स्वं परं च मण्डयन्ति । जी० ३ प्रति ४ श्रधि० । रा० ॥ जं० ।
3
पसाहा - प्रशाखा- स्त्री । शाखांशे दश० ६ ० २० ॥ जं० ॥ सम्म० । श्र० ।
पसाहिश्र प्रसाधित त्रि० डिविडिकिन्न-विपिलिय थिं। " चर - पसाहित्राएँ मंडिश्रई । पाइ० ना० ८५ गाथा । पसाहिया प्रसाधिका श्री० मण्डनकारियां दास्याम्
39
भ० ११ श० ११ उ० । पसाहेमाण-प्रसाधयत्- त्रि० । पालयति, नि० १ ० ४ वर्ग १ अ० | औ० | स्था० । सूत्र० ।
पसि - देशी - पूगफले, दे० ना० ६ वर्ग ६ गाथा ।
पसिअंत प्रसीदत् त्रि०। पानीयाऽऽदिवित् ॥ १।१०१॥ इतीकारस्य -हस्वः । मनसा हृष्यति प्रा० १ पाद । । पर्सिटिन० सुवर्णे, " हेमं करावं यामी घरं पचि तवणिजं ।” पाइ० ना० ५० गाथा ।
=
For Private & Personal Use Only
www.jainelibrary.org