________________
(८२१ )
अभिधान राजेन्द्रः |
पसढ
1
प्रसह्य- त्रि० । " विक्कीयमाणं पसढं रएण परिफासियं । " हठादित्यर्थे, दश० ५ ० १० । पसडिल प्रशिथिल त्रिलये शिथिलवन्धने, औ० अहढे ओघ० । ध० । “पसिढिलमघणं श्रणिरायं च । श्रघ० । पस प्रसन्न- वि० स्वच्छ, श्री० कालुष्यरहिते, अष्ट विकाररहिते, उत्त० १८ श्र० । " पसन्नं ते तहा मणो । उत्त० १८ अ० | सूत्र० । द्राक्षाऽऽदिद्रव्यजन्यायां मनःप्रसतिहेतौ सुरायाम्. विपा० १०२ श्र० नि० । “मजं च सीधुंच पसन्नं च आसाएमाणी विहरइ ।” (स्त्री०) उत्त०५ श्र० जी०। पसन्द - प्रसन्नचन्द्र पुं० जम्बूद्वीपे परविदेदे प्रसिद्ध नगरराजे यच्छासितनगरी धन सार्थवाहः सार्धेन घ घोपतीन् नीत्वा मार्गे दृष्टिपाते निरवयाऽद्वाराऽलाभतः विद्यतः पूतं प्रतिलभ्य तीर्थकृत्यं समुपार्जयत् ० ० १ अ । यस्य प्रसन्नन्द्रस्य सुतः जपजीवेयपुत्रसुविधिजन्म सहजातो महीधरो नाम जातः । श्रा० क० १ ० । वीरान्तिके प्रव्रजिते राजर्षिभेदे, आ० क० । तश्चरित्रमेवम्" क्षितिप्रतिष्ठितपुरं जगवित्तप्रतिष्ठितम् । प्रसचन्द्रस्तवासी- पृथिवीपाकशासनः ॥ १ ॥ श्रीवीरः समवासार्षीत्, तत्र नन्तुमगान्नृपः । श्रुत्वा धर्म प्रबुद्धः सन् सुतं राज्ये न्यवेशयत् ॥ २ ॥ प्रव्रज्याssवाय शिक्षे द्वे, स गीतार्थो ऽभवन्मुनिः । अन्यदा जिन स. प्रतिपत्युर्महामुनिः ॥ ३ ॥ सप्तभिर्भावनाभिः स्वं भावयन् धर्मतत्त्ववित् । राजगृहे श्मशाने स, कायोत्सर्गेण तस्थिवान् ॥ ४ ॥ तदा तमोरिपुर्वीर - स्तत्रापि समवासरत् । यहानियो लोकः, कोकवरप्रीतमानसः ॥ ५ ॥ तितिप्रतिष्ठिताना याती हो व बणिम्बरी । प्रसन्नचन्द्रराजर्षि, दृष्ट्वा मार्गसमीपगम् ॥ ६ ॥ एकोऽभाषिष्ट दृष्टः सन् धन्याऽऽत्मा प्रभुरेष नः । राज्यलक्ष्मीं परित्यज्य स्वीचकार तपः श्रियम् ॥ ७ ॥ द्वितीयः स्माऽऽद्द धन्यत्वं कुतोऽमुष्य महामुने । यो संजातलं पुत्रं कृत्वा राज्येऽग्रही व्रतम् ॥ ८ ॥ वराकः सोऽधुना डिम्भो, दायादैः परिभूयते । उपदुतं पुरं लोको, दुःखे बहुरपात्यत ॥ ६ ॥ तद्रष्टव्य एवायमित्याकर्ण्य ऽकुपन्मुनिः । दध्यौ पुत्रं मयि खति, दुद्धरपकरोति कः ॥ १० ॥ तदैव तत्र मनसा, स ययौ विस्मृतव्रतः । हस्त्यश्वरथपादाति--सैन्यानि समनाहयत् ॥ ११ ॥ महासंग्राममारेभे रौद्रभ्यानवशंवदः ।
संज वैरिणोऽनेकान्, शल्यभल्लाऽऽदितिभिः ॥ १२ ॥ अत्रान्तरे प्रभुं नतु श्रेणिका दमाभूदीयिवान् । खरा तमन्दिर कायोत्सर्गधरं मुनिम् ॥ १३ ॥ तं पदपि दृष्ट्याऽपि स पुनः समभावयत् । श्रेणिकोऽचिन्तयन्नूनं, शुध्याने स्थितोऽसौ ॥ १४ ॥ ततः श्रीश्रेणिको वीरं, नत्वाऽप्राक्षीजगत्प्रभो ! | प्रसन्नचन्द्रराजर्षि-र्याद्दग्ध्यानो मया नतः ॥ १५ ॥ तत्र कालं स चेत्कुर्यात्तस्य जायेत का गतिः ? | बभाषे भगवान् वीरः, सप्तम्यामवनौ गतिः ॥ १६ ॥
Jain Education International
पसत्यायोव उत्तया
तच्छ्रुत्वा श्रेणिको दुवी दा किमेतन्मया श्रुतम् । अत्रान्तरेऽस्य राजर्षेः, संग्रामाऽऽरूढचेतसः ॥ १७ ॥ प्रधानरिपुणैकेन, युध्यमानस्य निर्भयम् ।
निष्ठां गतानि शस्त्राणि, शिरस्त्राणे करं न्यधात् ॥ १८ ॥ दवेनेनं हनिष्यामि हताः सर्वे परे ऽरयः । यावत्पस्पर्श मीलि स, तावदप्रेऽस्ति लुम्बितम् ॥ १६ ॥ ततः संवेगमापन, राजर्षिईध्यिवानिदम् । आः किं चक्रे मया धिग् धिग्, विराद्धं प्रथमव्रतम् ॥२०॥ शुभ्यानपरिणामः स्वं निन्दयतिचारिणम्। ततो बद्धानि कर्माणि मनसैव क्षिपंस्तदा ॥ २१ ॥ श्रेणिकः पुनरप्राक्षीन्स राजर्षिः प्रभोऽधुना। यादग्ध्यानोऽस्ति तत्रैव, कां गतिं ननु यास्यति १ ॥ २२ ॥ स्वाम्युचे संप्रति सुतोऽनुत्तरेषु सुरो भवेत् । अधोगिक स्वामिन् पूर्वमन्यम्यरूपि किम्॥२३॥ किमन्यथा मयाsशायि, स्वाम्याह न मयाऽन्यथा । ऊचे त्वयाऽन्यन्नाश्रावि, श्रेणिकः स्माऽऽह तत्कथम् ? ॥२४॥ स्वाम्यथोवाच ततं सर्व श्रेणिकभूभुजे प्रसचन्द्रराजः पार्श्वेऽभूद्दमेवंनिः ॥ २५ ॥ देवैः कलकलब्ध, राजीचे किमिदं प्रभो ! १ । स्वाम्याह तस्य राजर्षेः, शुभध्यानाऽऽत्मनोऽधुना ॥ २६ ॥ कुर्वन्ति केवलत्पत्ती, महिमानं सुरासुराः। दन्ती भूतको यमुत्सर्गे पभावयोः ॥ २७ ॥" आ० क० १ अ० | आ० म० । श्र० चू० । नवाङ्गीटीका. तोऽभयदेवरे शिष्ये उमास्वातिवाचककृत सिद्धिप्रयोगग्रन्थस्य टीकाकृति श्राचार्ये च । जै० इ० ।
9
पसत्त - प्रसक्त- त्रि० । श्रसक्के, दश० २ श्र० । तत्परे, ग० २ अधि० पति-प्रसति स्त्री० प्रसादादिगुमान शुभ
१०। आचा० रा० ।
रूपतायाम्, विशे० । नि० चू० ।
-
पसत्य - प्रशस्त त्रिः । " स्तस्य थोऽसमस्तस्तम्बे ॥ ८ । २ । ४५ ॥ इति स्तस्य त्थः । प्रा० २ पाद । प्रशंसाऽऽस्पदीभूते, जी० ३ प्रति० ४ अधि० । स्तुते, दश० १ ० । व्य० । श्रेष्ठे नं० । शोभने, आ० म०१ श्र० । प्रवण तं । मङ्गल्ये, स० औ० |रा० । अतिप्रशस्ये, जी० ३ प्रति० ४ अधि० । श्री० । लक्षणोपेते. कल्प० १ अधि०२ क्षण । राग प्रशंस्ये, संथा० । प्रश्न० श्लाघिते, 'शंसु' स्तुतावितिवचनात् । स्था० ५ ठा० १ उ० । शा० । प्रश्न० । पवित्रे, विशे० । प्रशंसिते, स्था०५ ठा० ३ उ० । सामायिके, तस्य मोक्षसाधकत्वेन प्रशस्तत्वात् । श्रा० म०१० । पसत्यकामा प्रशस्तकायविनय पुं० विनयभेदे स्था०
७ ठा० । ( वक्तव्यतां 'विजय' शब्दे वक्ष्यामि ) पसत्थकारण प्रशस्तकारण १० तीर्थकरावापेक्षा कारणे, नि० चू० १ उ० । पसत्यभाणोवउत्तया प्रशस्तध्यानोपपुत्रता स्त्री० प्रशस्त ध्यानेन धर्मशुक्राऽऽदिलज्ञसभाध्यवसानीपयुक्त संप ता प्रशस्तयाने चोपयुक्तता दत्तावधानता प्रशस्तच्यानोपयु कता । धर्मशुक्लध्यानध्यायितायाम्, "एसा महव्वयउच्चारणा पत्थभागीय उत्तया " महामोच्चारणं कुर्वता यतो वा नियमादन्यतरशुभशुभतरध्यानसंभवात् । पा०
For Private & Personal Use Only
www.jainelibrary.org