________________
(८१०) भाभिधानराजेन्दः ।
पसंसा
पसद
इमो वंदणस्स अववातो वितियगाहा
अतो विविसिट्टतरउग्गनरसभावस्स वा दो वि एते क. वितियपदमणप्पज्झे, वंदे अविकोविते व अप्पज्झे । रेति, ततियं च सिरप्पणामं करेति, ततो विसिट्टतरे तिजाणते वा वि पुणो, भयसातव्वादिगच्छहा ॥१८॥
विवि काउं पुरट्टितो भत्ति पिव दरिसंतो सरीरे वट्टमाणी
पुच्छति, ततो विसिट्टतरस्स पुच्छित्ता खणमेतं पज्जुवापूर्ववत् ।
संतो अत्थति । अथवा-पुरिसविसेषं जाणिऊण उच्छोभवंअहवा-उस्सग्गो भमति, अववादेण जदा पासत्थादियाण |
दणं देति-" इच्छामि खमासमणो वंदिउं जावणिज्जाए शरीरणिरावाहगवेसणं करेति, तदा बंदणविरहियं करेति ।
निसीहियाए तिविहेण पयं उच्छोभवंदणयं ।" अहवा-पु. जतो भमति
रिसविसेसं गाउं पुरणं वारसावत्तं वंदणं देति । गच्छपरिरक्खणट्ठा, अणागयं आउवायकुसलेणं । ।
ते य वंदणविसेषकारणा इमेएवं गणाधिपतिणा, सुहसीलगवेसणा कुजा ॥१६॥
परियायपरिसपुरिसं, खत्तं कालं व आगम णचा। श्रोमरायदुवादिसु गच्छस्स वा उवग्गहं करेस्सति ति ग. च्छं वा अणागयं ति तम्मि रोमादिगे कारणे अणुप्पएणवि
____ कारणजाते जाते, जहारिहं जस्स जं जोगं ॥ ११३ ।। आउत्ति, जस्स पासातो असणवत्थादिसंजमवुड्डी वा गच्छ- बंभचेरमभग्गं विरोसितो दीहो परियानो सेसुत्तरगुणेनिरावाहो वा प्रायो, उवायकुसलत्तं पुण गणाधिपति- हिं सीदेति, परिसा परिवारो. सो संजमविणीतो मूलणो तहा सुहसीलाणं गवेसणं करेति. जहा ण वंदति, तेत्तरगुणेसु उज्जुत्तो, पुरिसो रायादि दिक्खित्तो बहुसंमतो गवेसति य, ण य तेसिं अप्पत्तियं भवति ।
वा पवयणुब्भावगो खेत्तं पासत्थादिभावियं, तदणुगपहि ___ सा य तेसिं गवेसणा इमेहि ठाणेहिं कायब्वा
तस्स वसियव्वं, ओमकाले जो पासत्थो स गच्छवडावबाहिं आगमणपहे, उज्जाणे देउले समोसरणे ।
णं करेति, तस्स जहारिहो सकारो कायब्बो, आगम से सुतं
अत्थि, मत्थं वा. से पराणवेति, चारित्रगुणं प्रशापयतीत्यर्थः। रत्यउवस्सगपत्ता, अंतो जयणा इमा होति ॥११० ॥
कारणा कुलादिया पढमजातशदो प्रकारवाची, वितिश्रो जत्थ ते गामणगरादिसु अत्थंति, तेसिं बाहिं ठितो जदा जातसद्दो उप्परणवाची, जस्ल पुरिस्स जं वंदगं अरिहं ते पस्सति सेज्जातरादि वा, तदा णिए बाहादि गवेसति । तं कायव्वं । चोदगाह-जोग्गगहणं णिरत्थयं, पुणरुतं वा । जया वा ते आगच्छति भिक्खायरियादियम्मि वा पहि- भाचार्य पाह-णिरत्ययं । कहं, भमति-अमं पि जं दिवाणं गवेसणं करेति, एवं उज्जाणाविट्ठाणं चेतियवंदण- करणिज्जं अभुट्ठाणासणविस्सामणभसवत्थादिपदाणं तंपि निमित्तमागतो वा देवउले गवेसति, समोसरणे वा विट्ठा, सव्वं कायव्वं, पयं जोग्गग्गहणं गहितं । रत्थाए वा भिक्खादि अडता अभिमुहा संभिज्ज गवसति, कदाचित्ते पासत्थाऽऽदयो बाहिं दिट्ठा भणेजा,अम्हं पडिस्स
एयाई अकुव्वंतो, जहारिहं बारहदोसिए मग्गे । यं ण कदाइ पहा ताहे तदाणुवत्ती, एसेसिं उबस्सयं पि गम्मंति, तत्थ उवस्सयस्स बहिया ठितो सव्वं णिए बाहादि
न भवह परयणभत्ती, अभत्तिमंतादिया दोसा ॥११४॥ गवेसति, इमा जयणा गवेसियब्वे भवति, अवा-जयणा
पयाई ति वायाए णमोकारमादियाई ति परियायमादिइमा होति पुरिसविसेसवंदणे ।
याणं पुरिसाणं अरिहदेसिए मग्गे ठियाणं जहारिहं वंदणासो य पुरिसविसेसो इमो
ऽऽदिउवचारं अकरताणं णो पवयणे भत्ती कया भवति, वं. मुक्कधुरा संपागड-किच्चे चरणकरणपरिहाणे।
दणाऽऽदिउवयारं अकरेतस्स प्राणाऽऽदिया दोसा, चउलहुं
| च से पच्छितं ॥ नि• चू० १३ उ०। लिंगावसेसमेत्ते, जं कीरति तारिसं वोच्छं ॥१११॥ संजमधुरा मुक्का जेण सो मुक्कधुरो,समत्थजणस्स पागडाणि
पसंसावयण-प्रशंसावचन-न० । श्लाघावचने, यथा रूपवती अकिच्चाणि करेति जो सो संपागडकिच्ची । अहवा-संजम
स्त्री। प्राचा०२ श्रु०१ चू०४ अ०१ उ०। किचाणि संपागडादि करेति जो सो संपागडकिचो. संपाग- पसंसिय-प्रशंसित-त्रि० । श्लाघिते, उत्त० १४ अ० । संडसेवी वा मूलगुण उत्तरगुणे सेवतीत्यर्थः । सो अकिच्चे प. स्तुते. श्लाघिते, स्था० ५ ग०३ उ० । तीर्थकराऽऽदिडिसेवणतो चेव चरणकरणपब्भट्ठोचरणकरणपरिहीणत्तणो भिः श्लाघिते, उत्त० १४ अ०। प्राचा०। चेव दव्वलिंगावसेसो दवलिंगं से अपरिवत्तं लिंग सेसं सवं परिवतं, मात्राशब्दो लक्षणवाची, पव्व ज्जालक्षणं द्रव्य
पसजण-प्रसञ्जन-न० । प्रसङ्गे नि००१ उ०। लिङ्गमात्रमित्यर्थः । ता तारिसे दवलिंगमत्त जारिसं बंदणं
पसजणा-प्रसञ्जना-स्त्री०। भोजिकाघाटिकाऽऽदिप्रसङ्गपरकीरति तारिसं सुणसु।
म्परायाम् , वृ०१उ०३ प्रक० । प्रायश्चित्तवृद्धौ. वृ० १ उ० गाहा
२ प्रक०। वायाएँ णमोकारो, हत्येण य होइ सीसनमणं च । पसज्झ-प्रसह्य-अव्य० । प्र-सह-ल्यप् । हठादित्यर्थे, "सई संपुच्छणऽत्थणं छो-भवंदणं बंदणं वावि ।। ११२ ॥
वयमाणस्स पसभ दारुणं ।" प्रसह्य प्रकटमेव वाचं अव
तः सतोऽर्थों मोक्षस्तत्कारणभूतो वा संयमः स बहु परिबाहिं प्रागमणपहादिपसु ठाणेसु दिट्ठस्स पासत्थादियस्स बायाए वंदणं कायव्वं, वंदामो त्ति भणति । वि
हीयते ध्वंसमुपयाति । सूत्र० १७०२ अ०२ उ०। सिटुतरे उग्गसभाये वायाए हत्येण च अंजलि करेति पसह-प्रशठ-त्रि०। प्रकर्षण शठे, दश.५ १०१3०। सूत।
'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org