________________
(८०७) पव्व प्रन्निधानराजेन्द्रः।
पव्वति (ण) दवतिष्ठते त्रिंशत् ३०, ततश्छेद्यछेदकराश्यारद्धेनापवर्तना, सूत्रापारम्भपरिग्रहात् (दश० २ ० ) पापानिष्कालन्धाः पञ्चदश एकोनत्रिंशद्भागाः १५३१, आगतं द्विती- न्ते, द्वा०२७ द्वारा दीक्षिते, पञ्चा०२ विव० । प्रतिपन्ने, यं पर्व, चरमे अहोरात्रे पञ्चदश मुहूतोंनेकस्य च मुह
कल्प०१अधि०१क्षण । प्रगते प्राप्त, स्था०४ ठा०१ उ०। सस्य पञ्चदश एकत्रिशद्भागानतिक्रम्य द्वितीयं पर्व स. प्रवजनं प्रवजितम् । प्रवज्यायाम, व्य०१ उ० सन्धिवर्धने, माप्तमिति। तृतीयपर्वजिज्ञासां त्रिको ध्रियते, स किल त्रेती- स्था०२ ठा०३ उ०।। जोराशिरिति तत्रैकत्रिंशत् प्रक्षिप्यन्ते, जाताः चतु-पव्वइसेल्ल-देशी-बालमयकण्टके, दे० ना० ६ वर्ग ३१ गाथा । स्त्रिंशत् ३४, सा चतुर्विंशत्यधिकस्य शतस्य भागं | पवई-पार्वती-खी। शिवभार्थ्यायाम, "दक्खायणी भवाणी, न प्रयच्छति, ततस्तस्याई क्रियते, जाता सप्तदश, ते त्रि
सेलसुश्रा पवई उमा गोरी ।" पाइ० ना०३ गाथा । शता गुण्यन्ते, जातानि पञ्जशतानि दशोत्तराणि ५१०, तेषां द्वाषष्ट या भागो हियते लब्धा अष्टौ ८,शेषास्तिष्ठ
पव्वग-पर्वक-पुं० । पर्वोपेतेषु इक्ष्वादिषु, प्रा० चू० १०। न्ति चतुर्दश १४ , ततच्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, ल- से किं तं पव्वगा। पव्वगाणेगविहा पामत्ता। तं जहाब्धाः सप्त एकत्रिंशद्भागाः, आगतं तृतीय पर्व, चरमे " इक्खूया इक्खुवडए, वीरुणा तह इक्कडे य मासे य । अहोराशे अष्टौ मुहूनिकस्य च मुहूर्तस्य सप्त एकात्र
सुंठे सरे य वेत्ते, तिमिरे सतपोरगणले य ॥१॥ शद्भागानतिक्रम्य समाप्तिं गतमिति । चतुर्थपर्वजिशासायां चतुष्को ध्रियते, स किल कृतयुग्मराशिरिति न किमपि
वंसे वेलू कणए, कंकावंसे य वववंसे य । तत्र प्रक्षिप्यते, चत्वारश्चतुर्विशत्यधिकस्य शतस्य भार्ग न उदए कुडए विमए, कंडावेल य कल्लाणे ॥२॥ प्रयच्छन्ति, ततस्ते अर्द्ध क्रियते, जाती द्वौ तौ त्रिशता जे यावर तहप्पगारा, सेतं पव्वगा। प्रशा० १ पद । गुण्यते, जाता षष्टिः ६०, तस्या द्वाषष्टया भागो हियते,
" कालीपब्वगसंकासे ।” काली जवा तस्याः भागश्च न लभ्यते इति छेद्यछेदकराश्योरद्धेनापवर्तना, जा
पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति । ततः तास्त्रिंशदेकत्रिंशद्भागाः, आगतं चतुर्थ पर्ष, चरमे अहोराने मुहर्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्तिं ग
कालीपर्वाणि जानुकूपराऽऽदीनि येषु तानि । संधिमध्ये,
उत्त०२० । जी० । प्रश्न । भ० । प्राचा० । दर्भाऽऽ. च्छतीति । एवं शेषेष्वपि पर्वसु भावनीयम्। चतुर्विशत्यधिकशततमपर्वजिशासायां चतुर्विशत्यधिकं शतं धियते, त
कृतितृणे, नि० चू०१ उ०।। स्य किल चतुभिर्भागे हृते न किमपि शेषमवतिष्ठन्ते -
पव्वजएगपक्खिय-प्रव्रज्यकपाक्षिक-पुं०। गुरुसहाध्यायाss. ति कृतयुग्मोऽयं राशिः, ततोऽत्र न किमपि प्रक्षिप्यते, त
दिषु, वृ०। तः चतुर्विशत्यधिकेन शतेन भागो हियते, जातो राशि
___ कुत्र पुनरिति चेत् ?, उच्यतेनिलेपः, आगतं परिपूर्ण चरममहोरात्रं भुक्त्वा चतुर्विंश
पन्बजएगपक्खिय, उवसंपययंविहा सए ठाणे । शतिशततम पर्व समाप्ति गतमिति । तदेवं यथा पूर्वाऽऽचा
छत्तीसातिकते, उबसपययं तुवादाय ॥ ५३४ ॥ बैंरिदमेव पर्वसूत्रमवलम्ध्य पर्वविषयं व्याख्यानं कृतं, तथा यःप्रव्रज्ययैकपाक्षिकस्तस्य पार्श्वे उपसंपदं तान् कुलस्थमया विनेयजनानुग्रहाय स्वमत्यनुसारेणोपदर्शितम् । सू०प्र० विरा ग्राहयेयुः,साच उपसंपत् एवंविधा वक्ष्यमाणनीत्या भ१. पाहु० २० पाहु०पाहु । चं० प्र० । जं०। ज्यो० । वति, तस्यां चोपसंपदि षट्त्रिंशद्वर्षातिक्रमे प्राप्तायां (सए अथ पर्व किमुच्यते ?-अत आह-मासाई मासयोर्मध्य ठाणि ति ) विभक्तिव्यत्ययात् स्वकमात्मीयं स्थानमुपापुनः पर्व भवति । तदेवाऽऽह
दाय गृहीत्वा तैरुपसंपत्तव्यम् । पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं ।
इदमेव भावयतिअणं पि होइ पच्वं, उवरागो चंदमूराणं ॥१५३।।
गुरुसज्झिलओ सज्झं, तिउ पिउ गुरुगुरुस्स वा भत्तु । व्य०६ उ० (अस्याः व्याख्या 'अइसेस'शब्दे प्रथमभागे
अहवा कुलिव्बतो उ, पबजाएगपक्खी ऊ॥ ५३५ ॥ २६ पृष्ठे गता) द्वितीयाऽऽदिपञ्चपर्ची श्राद्धविध्यादिस्वीयग्र- गुरुसज्झिलको गुरूणां सहाध्यायी पितृव्यस्थानीयः, स. न्थातिरिकग्रन्थे कास्ति ॥ १५॥"मासम्मि पव्वछकं, तिन्नि ज्झति क आत्मनः सब्रह्मचारी भ्रातृस्थानीयो. गुरुगुरू पिअपव्वाई पक्खम्मि" इति गाथोक्ता चतुष्पर्वी सर्वश्राद्धानां,
तामहस्थानीयो, गुरोः संबन्धी न प्राप्तशिष्य आत्मनो भ्रातृ. किंवा लेपश्राद्धाधिकारवर्णितेति ? ॥१६॥ इतिप्रश्ने,उत्तरम्- व्यस्थानीयः । एते प्रव्रज्ययैकपक्षिका उच्यन्ते । वृ०४ उ० । द्वितीयाऽऽदिपञ्चपा उपादेयत्वं संविग्नगीतार्थाऽऽचीर्ण- | पब्बज्जा-प्रव्रज्या-स्त्री० । प्रव्रजनं प्रव्रज्या । महावतप्रतिपतया संभाव्यते,अक्षराणि तु श्राद्धविधेरन्यत्र दृष्टानि न स्म- ता, पञ्चा०१६ विव०। (सर्वा वक्तव्यताऽनुपदम् 'पवज्जा' यन्ते ॥ १५॥ तथा-'मासम्मि पव्वछ, तिन्नि य पब्वाइप- शब्दे गता) क्खम्मि।" इति गाथक्तिव चतुःपर्वी सर्वश्राद्धानां संभा- जो-देशी-नखे, शरे, वाले, मृगे च । दे० ना०६ वगे व्यते, नतु लेपथाद्धाधिकारोक्नेति ॥ १६ ॥ ही०१ प्रक० ।
| ६६ गाथा। पव्वइंद-पर्वतेन्द्र-पुं० । पर्वतानामिन्द्रः पर्वतेन्द्रः । मेरौ, सू० प्र०५ पाहु।
| पव्वणी-पर्वणी-स्त्री०। कार्तिक्यादिषु, भ० ६ श०३३ उ० । पबइय-प्रवजित-त्रि० । पापात् प्रमजितः । भागवती दीक्षां पव्वति (ण )-पर्वतिन्-पुं० । खनाम्ना गोत्रप्रवर्तके काश्यप्रतिपन्ने, विश० । त्यक्तराज्याऽऽदिगृहपाशबन्धने, अनु० । ' पमूलगोत्रीये पुरुष, तदपत्येषु च । स्था० ७ ठा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org