________________
पतिह
पव्वतिहि - पर्वतिथि-पुं० । पर्वदिने, अष्टमीचतुर्दश्यादी, ध० २ अधि० ।
पव्वती - पार्वती-स्त्री० । शिवभार्यायां हिमालयपुत्र्याम्, पाइ०
( ८०८
पसंत
अपचरणे, "कम नूम-सम्बुम
पव्वाल छदा ढक्कौम्वाल - पञ्चालाः " ' ॥ ८ । ४ । २१ ॥ इति छदधातोः पव्वालाऽऽदेशः । 'पव्वालइ ।' छुदयति । प्रा० ४ पाद ।
ना० ३ गाथा ।
मावि प्लु-शिष् पा० तारखे, "सावे रोम्बाल-पाली" ॥ ८६ । ४ । ४१ ॥ इति सवतेरर्यन्तस्य पव्वालाऽऽदेशः । पव्वाल | प्लावयति । प्रा० ४ पाद ।
-
पव्वतेय - पार्वतेय - पुं० । वैताख्यपर्वते, पर्वतापत्ये, विद्याधरकाये, आ० चू० १ अ० । पवनीय - पर्वत्री-पुं० पर्व बीजं येषां ते पर्वबीजाः । इदचा पव्वालिय- सावित न० । “पञ्चालि आउंचालिस । दिषु, आव०४ अ० । औौ० । श्रा० म० । लिलुंच जाए।" पा० ना० ७८ गाथा । पव्वय-पर्वत- पुं० । क्षुद्रगिरौ, जं० १ वक्ष० । गिरौ, स्था० ५ पव्वावणंतेवासि ( ग ) - प्रवाजनान्तेवासिन् पुं० | प्रब्राजनडा० १४० क्रीडापयेते. उज्जयन्तवैभारादी ०७० या दीक्षयाऽन्तेवासी प्रवाजनान्तेवासी । दीक्षिते, स्था० ४ ६ ४० अनभिभवनीयस्थिराऽऽअवसाधर्म्यात् (मनुष्येषु) कुलपर्वताssदयः शब्दाः प्रोच्यन्ते । प्रशा० १ पद । पव्वयकय पर्वतकटक १० खाने प्रश्न० २
-
ठा० ३ उ० ।
०
-
द्वार । स्था० ।
पव्वावणा-प्रत्राजना-स्त्री० । दीक्षादापने, ध० २ अधि० । (' पव्वज्जा' शब्दे ऽनुपदमेव सर्वा वक्तव्यतोक्ला ) परवावणारिय-प्रवाजनाचार्य पुं० । प्रवाजनयाऽऽचार्यां गते, स्था०४ ठा०३ उ० । प्रव्रज्याप्रयच्छ के गुरौ, पं० ब०१ द्वार । पचाविशए-मत्राजयितुम् अव्य० दशापयितुमित्यर्थे, स्था०
पव्वयग-पर्वतक- पुं० । प्रथमवासुदेवस्य पूर्वाऽऽचायें, ति० । निर्ऋतिपितरि मथुराराजे, पञ्चा० १४ चिव० ० म० । । नन्दपराजयाचे वाचन मत्रीकृते हिमकूटराजे आ म० अ० [सं०] अग्निकसहजाते इन्द्रपुरनगरराजदत्तचेटे,
- ।
1
श्राव० ४ श्र० । श्रा० म० ।
चू० १ कल्प० । पं० भा० ।
पन्चयगिह- पर्वतगृह न० पर्वतोपरि रहे श्राचा० २ ० १ पय्यावेऊस - ममाज्य-अन्य प्रब्रज्यां प्रापित्वेत्यर्थे "जो चू० ३ ० ३ उ० ।
श्रयरेण पढमं पव्वावेऊण नाणुपालेइ । " पं० व० २ द्वार ।
गुरु
पर्वत गुरुक० पर्वतवद् गुणसूत्र
२०
पन्विदा देशी-प्रेरिते ० ना० ६ वर्ग ११ गाथा
२ श्र० ।
35
१
श्र० ।
पव्वयपाद - पर्वतपाद - पुं० । पर्वतैकदेशे, श्रा० म० । ।
पव्वोणि- देशी - " तरहाइयस्स जोग्गाहारं च नेइ पव्वोरिंग ' संमुखे, व्य० ६ उ० ।
पव्ययराय-पर्वतराज पुं० पर्वतानां राजा पर्वतराज रौ, सू० प्र० ५ पाहु० । चं० प्र० ।
मे
।
पथादो-पथात् प्रव्य० दिकालकृतपरावे, " भीमसेनस्य प वादो हिंडीअदि । हिडिंबाए घडक्कयशो केण उवशमादि। " पश्चात् ङसः श्रन्त्यतलुक् । " उसे तो दो० " ॥ ६ | ३ |८ ॥ इति ङसिस्थाने दो। प्रा० ० ३ पाद ।
पव्यय
पसइ - प्रसृति - स्त्री० । असति द्वयेन निष्पन्ने नावाकारताव्य
स्थापितकरतसे अनु०" दो असईओ पदो पसईओ य सेइया होई । " शा० १ ० ७ श्र० । औ० नं० ।
पर्वतदुर्ग पुं० नानारूपपर्यंते, स्व०
।
निधानराजेन्द्रः ।
Jain Education International
०
श्राचा० ।
पव्वराहु-पर्वराहु-पुं॰ । राहुभेदे, यः पर्व्वणि पौर्णमास्याममावास्यायां च यथाक्रमं चन्द्रस्य सूर्यस्य वा उपरागं करोति । सू० प्र० १६ पाहु० । पच्चविदुमा पर्ववदुर्ग
मे, सूत्र० १ ० ६ श्र० । पव्वहिय - प्रव्यथित - त्रि । पराजिते वशीकृते श्राचा० १
-
०२०४० प्रण व्यथिते, सर्वस्याऽऽरम्भस्य श्रयत्वादिति प्रकर्षार्थः । श्राचा० १४० १ ० १ उ० । गृहस्थाऽऽदिभिः परस्परतः कर्मविपाकतो वा व्यथिते, आचा० १ ० २ श्र० ६ उ० ।
२ ठा० १० ।
पम्बावे
कप्रत्ययः । प्रव्राजने, शा० १ ० १ ० भ० । पव्त्राय-म्लै- धा० । हर्षक्षये, " म्लेर्वापव्वायौ " ॥ ८|४|१८ ॥ इति म्लायतेः पव्वायाऽऽदेशः । पव्वायइ । म्लायति । प्रा० ४ पादप व आय. सुखियं वायम्मि गिला पाइ० ना० ८३ गाथा ।
55
प्रमाजवितुम् अव्य० पापाद् वजितुमित्यर्थे पं०
मेलाऽऽदिभिदे पर्वतेषां विपसओ देशी मृगे विशेष दे०६ वर्ग ४ गाथा
पसंग - प्रसङ्ग-पुं० । प्रसञ्जनं प्रसङ्गः । श्रभिष्वङ्गे, प्रश्न० ४
पव्वाइय-पत्राजित - त्रि० । वेषदानेन गृहान्निः काशिते, भावे पसंजण - प्रसञ्जन - न० । प्रसङ्गे, नि० चू० १० ।
पसंडि - देशी - कनके, दे० ना० ६ वर्ग १० गाथा |
श्राश्र० द्वार। आ० म० सातत्ये, प्रश्नः ३ श्राश्र० द्वार । अभीक्ष्णयोगे । श्रा० चू० १ श्र० । श्रभ्यासे, अ० म०१ श्र० । नं० । उत्तरोत्तरदुःखसंभवे, नि० चू० ४ उ० । श्रवशस्थानिष्टान० १० सेवायाम् विस्तारे व पञ्चा० १८ विव० । अनुष्ठाने, श्राचा० १ ० १ ० ६३० ।
"
पसंत - प्रशान्त त्रिः । प्रकर्षेण सर्वाऽऽत्मना शान्तः प्रशान्तः । श्रा० म० १ ० । शमं गते, स० ३४ सम० । रागाऽऽदि रहिते, दश० १० श्र० । कषायनोकपायोद्रेकरहिते, श्रष्ट० ३० श्रष्ट० । प्रश्न० । क्रोधरहिते, श्राम० १ ० । बहिर्बु
For Private & Personal Use Only
www.jainelibrary.org