________________
( ८०६ )
अभिधानराजेन्द्रः |
पव्त्र
जेट्टाइगं च छकं, अजाऽभिवृड्डी दु पूसाऽऽसा ॥ १ ॥ कलियाई पि मग अजमदुर्ग व चित्ता व । घाउ विसादारा- जे आई च वीसु दुगं ॥ २ ॥ सवण घट्ठिा अजंदे-य अभिबुद्धिदु अस्स जमबहुला । रोहिणि सोमऽदिदुगं, पुस्लो पिइभगजमा हत्थो ॥ ३ ॥ चित्ता व जिदुवा, अभिई अंताविध रिक्वाणि । एए जुगपुब्बजे, विसेट्ठि पव्वे सरिक्खाणि ॥ ४ ॥ एतासां व्याया प्रथमस्य पर्वणः समाप्ती सूर्यनक्षत्रं स पैः सर्पदेवतोपलक्षिताः अश्लेषा १, द्वितीयस्य भगो भ गदेवतीपलक्षिताः पूर्वफाल्गुन्यः २ ततः अर्यमद्विकमिति तृतीयस्य पर्वणो ऽर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३. चतुर्थस्याऽप्युत्तरफाल्गुन्यः ४, पञ्चमस्य हस्तः २, पशुप चित्रा ६, सप्तमस्य विशाखा ७ श्रष्टमस्य मित्रो मित्रदेवतोपलक्षिता अनुराधा ततो ज्येष्ठादिकं पद क्रमेण यक्तव्यम् । तद्यथा-नवमस्य ज्येष्ठाः ६, दशमस्य मूलम् १०, एकादशस्य पूर्वाषाढा ११ द्वादशस्योत्तराषाढा १२ त्रयोदशस्य अवणः १३, चतुर्दशस्य घनिष्ठा १४, पञ्चदशस्याजोऽजादेवसोपलक्षिता पूर्वभाद्रपदा १४. पोडशस्यामिदिरभिवृद्धि देवतोपलक्षिता उत्तरभाद्रपदा १६ सप्तदशस्योत्तरभाद्रपदा १७. अष्टादशस्य पुण्यः पुष्यदेवतोपलक्षिता रेवती १८ ए कोनविंशतितमस्याश्वोऽश्वदेवतोपलक्षिता अम्बिनी १६ पहूं व कृतिका 55 द्दिकमिति विंशतितमस्य कृत्तिकाः २०, एकविंशतितमस्य रोहिणी २१ शविंशतितमस्व मृगशिरः २२, त्रयोविंशतितमस्या २२, चतुर्विंशतितमस्य पुनर्वसु २४, पञ्चविंशतितमस्य पुष्यः २५, षडिशतितमस्य पितरः पितृदेवतोपलक्षिता मघाः २६, सप्तविंशतितमस्य भगो भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७. अटाविंशतितमस्यार्थमा अर्थमदेवा उत्तरफाल्गुन्यः २२ एकोनविंशत्तमस्याप्यु त्तरफाल्गुन्यः २६, त्रिंशत्तमस्य चित्त्रा ३०, एकत्रिंशत्तमस्य वायुर्वायुदेवतोपलक्षिता स्वाति ३१ समस्य विनाखाः ३२,जयशिवमस्यानुराधा ३३, चतुस्त्रिंशत्तमस्य ज्येष्ठा २४. पतिमस्य पुनरायुरायुर्देवतोपलक्षिता पूर्वाषाढा ३५, पशित्तमस्य विष्वग्देवा उत्तराषाढा ३६, सप्तत्रिसमस्याप्युत्तराषाढा: ३७, अष्टात्रिंशत्तमस्य श्रवणः ३८, एकोनचत्वारिंशत्तमस्य धनिष्ठा ३६ चत्वारिंशत्तमस्यादेवतोपलक्षिता पूर्वभङ्गपदा ४०, एकचत्वारिंशसम स्याभिवृद्धिरभिवृद्धिदेवा उत्तरभाद्रपदा ४१, द्वाचत्वारिंशसमस्याप्युत्तरभाद्रपदा ४२, त्रिचत्वारिंशत्तमस्याश्वो ऽश्वदेवा अविमी ४३, चतुश्चत्वारिंश समस्य यमो यमदेवा भरणी ४४, पचत्वारिंशत्तमस्य पहला कृतिका ४४. पंद चत्वारिंशत्तमस्य रोहिणी ४६, सप्तचत्वारिंशत्तमस्य सोमः सोमदेवोपलक्षितं मृगशिरः ४७ अदितिद्विकमिति भए यत्वारिंशसमस्यादितिरदितिदेवोपलक्षितं पुनर्वसु नक्षत्रम् ४८. एकोनपालमस्यापि पुनर्वसु नक्षत्रम् ४६ पञ्चाश तमस्य पुष्णः ५०, एकपञ्चाशत्तमस्याऽपि पितृदेवा मघा ५१, द्वापञ्चाशत्तमस्य भगो भगदेवतोपलक्षिता पूर्वफाल्गुन्यः २२ स्पार्यमा अर्थमदेवतोपलक्षिता उत्तरफालगुन्यः ५३, चतुःपञ्चाशत्तमस्य हस्त ५४ श्रत ऊर्द्ध चित्रा. दीनि अभिजित्पर्यन्तानि वेष्ठा नक्षवाणि कमे
Jain Education International
वक्तव्यानि । तद्यथा - पञ्चपञ्चाशत्तमस्य चित्रा ५५, षट्पञ्चा शत्तमस्य स्वातिः ५६, सप्तपञ्चाशत्तमस्य विशाखा ५७, अष्टपञ्चाशत्तमस्य अनुराधा ५८, एकोनषष्टितमस्य मूलः ५६ षष्टितमस्य पूर्वाषाढा ६०, एकषष्टितमस्योत्तराषाढाः ६१, द्वाषष्टितमस्याभिजिदिति ६२ । एतानि नक्षत्राणि युगस्य पूर्वा द्वाषष्टिसंकपेषु पर्वसु यथाक्रममुक्ानि । पतं करणवशेन युगयोत्तरार्द्धऽपि द्वापटिसंख्येषु पर्वसु ज्ञातव्यानि कि पर्व वरमदिवसे किवत्सु ग्रहषु गतेषु समाप्तिमियतीत्येतद्विषयं यत्करणमभिहितं पूर्वाऽऽचार्यैस्तदभिधीयते
" चउहिँ अहियम्मि पथ्ये, एके सेसम्मि होर कलिगो येसु यदावरजुम्मो, तिसु तेषा उ कम्मो ॥ १ ॥ कलिगे पक्योदावरम्मि बापट्टी। तेऊर एकतीसा डम्मै नरिथ
॥ २ ॥
सेसद्धे तीसगुणे, बावट्ठी भाइयम्मि अं लद्धं । जाणे तहसु मुहते-सु श्रहोरत्तस्स तं पव्वं ॥ ३ ॥ "
तासां मेव्याच्या पर्वाणि पर्वराशी चतुर्भिर्भ खति यद्येकः शेषो भवति तदा स राशिः कल्पोजो भएयते । इ. योः शेषयोर्द्वापरयुग्मः । त्रिषु शेषेषु त्रेतोजश्चतुर्षु शेषेषु कृतयुग्मः । ( कलिओ गेत्यादि ) तव कल्योजे रूपराशौ त्रिनवतिः प्रक्षेपः प्रक्षपणीयो राशि, द्वापरयुग्मे द्वापष्टि तौजसि एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः । एवं प्रक्षिप्तप्रक्षेपाणां पर्वराशीनां सतां चतुर्विंशत्यधिकेन पर्यशतेन भागो हिते हते व भागे यच्छेमपतिष्ठते तस्यायं विधिः- (सेस इत्यादि) पचतुि शत्यधिकेन शतेन भागे हुने अवशिष्टस्वा क्रियते कृत्वा चविंशता गुरुयते गुखयित्वा च शपष्टथा भव्यते, भक् सति चन्यं तान् जानीहि लम्धान भा गान्, तत एवं स्वशिष्येभ्यः प्ररूपयन् तत् विवक्षितं पर्व चरमे अहोरात्रे सूर्योदयासावत्सु मुहूर्त्तेषु तावत्सु च मुहूर्तभागेषु श्रतिक्रान्तेषु परिसमाप्तमिति । एष करणगाथाऽक्षराथे भावना त्वियम् प्रथमं पर्व करमे महोरात्रे कति मुलीनतिक्रम्य समाप्तमिति जिज्ञासावामेको भियते । अयं किल कल्पोजोराशिरित्यत्र त्रिनवतिः प्रक्षिप्यते जाता चतुर्नय तिः, अस्य चतुर्विंशत्यधिकेन शतेन भागों हर्त्तव्यः । स व भागो न लभ्यते, राशेः स्तोकत्वात् ततो यथासंभयं कर णं लक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते, जाताः सप्तचत्वारिंशत् ४७ वा विशता गुरुयते, जातानि चतुरा शतानि दशोत्तराणि १४१०, तेषां द्वाषष्ट्या भागोव्हियते लब्धा द्वाविंशतिः २२ शेपालिन्ति पारिंशत् ४६ ततश्राश्वोरनापवर्तनासपात्रयोविंशति ३१ आगतं प्रथमं पर्व परमे अहोरा विंशतिर्मान् एकस्य व मुहूर्तस्य त्रयोविंशतिमेत्रिशद्भागानतिक्रम्य समाति गतमिति द्वितीयपर्वजिज्ञासायां सिलि द्वापरयुग्मराशिरिति द्वाष्टिः प्रक्षिप्यते, जाता चतुःषष्टिः । सा च चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति, ततस्तस्या कियते जाता सा त्रिंशता गुण्यते, जातानि नवशतानि षष्ट्यधिकानि १६०, तेषां द्वाषष्ट्या भागोन्दियते लब्धाः पञ्चदश मुहूर्त्ताः १५, पश्चा
"
पव्त्र
For Private & Personal Use Only
"
9
www.jainelibrary.org