________________
(८०५) पव्व अनिधानराजेन्द्रः।
पव्व ध्यराशिर्गुण्यते,जातः स तावानेव,"एकेन गुणितं तदेव भव- शुख्यन्तीति भावार्थः। तथा (उगुणत्तरेत्यादि) एकोनसप्तानि ति" इति षचनात् ततः चतुर्विशत्यधिकेन पर्षशतेन भागो
एकोनसप्तत्यधिकानि पञ्च मुहूर्तशतानि उत्सरभद्रपदानामु. व्हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागोन लभ्यते, लब्धा
तरभद्रपदान्तानां शोभ्यानि ५६६,तथा सप्तशतान्येकोनविंशएकस्य व सूर्यनक्षत्रपर्यायस्य पञ्चचतुर्विशत्यधिकशतभागाः,
त्यधिकानि ७१६, रोहिणीपर्यन्तानां शोध्यानि पुनर्वसुपर्यन्ते तत्र नक्षत्राणि कुर्म इत्यष्टादशभिः शतैः त्रिंशदधिकैः सप्तष
अप्टौ शतानि नवोत्तराणि ८०६ शोध्यानि । (भट्टसपत्याष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योरःनाप
दि) अष्टौ शतान्येकोनविंशानि एकोनविंशत्यधिकानि मुवर्तना,जाती गुणकारराशिनवशतानि पञ्चदशोत्तराणि ६१५,
इन्नामेकस्य च मुहर्तस्य चतुर्विंशतिद्वाषष्टिभागा ए. छेदराशि षष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरः पञ्च
कस्य च द्वाषष्टिभागस्य षट्पष्टिसप्तषष्टिभागा इति गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि
पुष्यस्य शोधनकमेतावता परिपूरर्णमेको नक्षत्रपर्यायः ४५७५, एतानि मुहाऽऽनयनार्थ त्रिशता गण्यन्ते, जातमेकं
शुद्धयतीति तात्पर्यार्थः । एष करणगाथाऽक्षरार्थः। लक्षं सप्तत्रिंशत्सहस्राणि वे शते पञ्चाशदधिके १३७२५०,
संप्रति करणभावना क्रियते-तत्र कोऽपि पृच्छते-प्रथम छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकच.
पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमुपैति ?, तत्र ध्रुवराशित्वारिंशच्छतानि चतुःपञ्चाशदधिकानि ४१५४, तैर्भागो
त्रयस्त्रिंशन्मुहर्ता एकस्य च मुहूर्तस्य द्वापष्टिभागानेक हियते. लब्धास्त्रयस्त्रिंशन्मुहूर्ताः ३३, शेषं तिष्ठत्यषष्ट्य
स्य च द्वापष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इत्येवंरूधिकं शतम् , १६८, एतत् द्वापष्टिभागाऽऽनयनार्थ द्वाषष्ट्या
पो ध्रियते ३३॥ २॥ ३४ । धृत्वा चैकेन गुण्यते-" एकेन गुणयितव्यमिति गुणकारच्छेदराश्योाषष्ट्याऽपवर्तना, जा
गुणितं तदेव भवति ।" ततः पुष्यशोधनकमेकोनविंशतिता गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिरूपः "एकेन
मुहर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वारिंशद्वापष्टिभागा च गुणितं तदेव भवति " ततोऽएषष्ट्यधिकमेव शतं
एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा इत्येवंजातं,तस्य सप्तवष्ट्या भागो हियते, लब्धौ द्वा द्वापष्टिभागौ,
प्रमाणं शोध्यते, ततःस्थितात्रयोदश मुहूर्ता एकस्य च मुहू. एकस्य च द्वावष्टिभागस्य चतुस्त्रिंशत्सप्तपष्टिभागा इति।
तस्य एकविंशतिौषष्टिभागा एकस्य च द्वापष्टिभागस्य (इच्छापब्वे इत्यादि) इच्छाविषयं यत् पर्व पर्वसंख्यानं त
एकः सप्तपप्टिभागः १३१२११॥ तत आगतमेतावदश्लेषानदिच्छापर्व, तद्गुणो गुणकारो यस्य ध्रुवराशेस्तस्मात् । कि.
क्षत्रस्य सूर्यो भुक्त्वा प्रथमं पर्व श्रावणमासभाव्यमावास्यामुक्तं भवति?-इप्सितं यत् पर्व तम्सख्यया गुणितात् ध्रुवराशेः
लक्षणं परिसमापयतीति द्वितीयपर्व चिन्तायाम् स एव ध्रुवपुष्याऽऽदीनां नक्षत्राणां क्रमशः क्रमेण शोधनं कुर्याद्यथादिष्ट य
राशिः। ३३।२।३४ । द्वाभ्यां गुण्यते जाताः षट्पष्टिमुथाकथितमनन्तशानिभिः। कथं कथितमित्याह-"उगवीसंच"
हूर्ताः, एकस्य च मुहूर्तस्य पञ्चापष्टिभागाः, एकस्य च इत्यादि गाथा एकोनविंशतिमुहूर्ताएकस्य च मुहर्तस्य त्रिच.
द्वापष्टिभागस्य एकसप्तषष्टिभागाः ६६।५।१। एतस्माद्य. स्वारिंशत्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशन्चू
थोदितप्रमाणं १६०४३।३३। पुष्यशोधनं शोध्यते, स्थिताः पणिकाभागाः६४३॥३३॥ एतदेतावत्प्रमाणं पुष्यशोधनकम्। क
श्वारषट्चत्वारिंशन्मुहूर्ताः त्रयोविंशतिद्वाषप्टिभागाः मुहूर्तथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत् ? उच्यते इह पा
स्प, एकस्य च हापष्टिभागस्य पञ्चाशत्सप्तपाष्टिभागाः श्वात्ययुगपरिसमाप्ती पुष्यस्य त्रयोविंशतिसप्तपष्टिभागा ग
४६ । २३ । ३५ । ततः पञ्चदशभिर्मुहूरलषा शुताः,चतुश्चत्वारिंशदवतिष्ठन्ते,ततस्ते मुह नयनाथ त्रिंशता
द्धा त्रिंशता मघाः, स्थितः पश्चादेको मुहूर्तः, तत प्रागतं गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०,
द्वितीयं पर्व पूर्वफाल्गु नक्षत्रस्यैकं मुहूर्तमेकस्य च मुहतेषां सप्तषष्ट्या भागो हियते, लब्धा एकोनविंशतिर्मुहर्ताः
तस्य त्रयोविंशतिषिष्टिभागानेकस्य च द्वापष्टिभागस्य प. १६, शेषास्तिष्ठन्ति सप्तचत्वारिंशत् ४७, सा द्वापष्टिभागा
चत्रिशतं सप्तपष्टिभागान् भुक्त्वा सूर्यः परिसमाप्ति नयनयनार्थ द्वाषष्ट्या गुण्यते,जातान्येकोनत्रिंशत्शतानि च.
ति, तृतीयपर्वचिन्तायां स एव ध्रुवराशिः ३३ । २।३४ । त्रि. तुर्दशोत्तराणि २६१४, तत एतेषां सप्तपट्या भागो हियते,
भिर्गुण्यते जाता नवनवतिमुहूर्ताः, एकस्य च मुहूर्तस्य स. लब्धास्त्रिचत्वारिंशत् द्वापष्टिभागाः,एकस्य च द्वापष्टिभागस्य
सद्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य पश्चत्रिंशत्सप्तषप्रयस्त्रिंशत्सप्तषष्टिभागा इति । (उगुयालसयमित्यादि) ए.
प्टिभागाः ६६७।३५ । एतस्मात्पुण्यशोधनं १६।४३।३। कोनचत्वारिंशमेकोनचत्वारिंशदधिकं मुहर्तशतमुत्तरफा
शोध्यते, स्थिताः पश्चादेकोनसप्ततिमुहर्ताः, एकस्य च मुह. लानीपर्यन्तानां नक्षत्राणां शोध्यं १३६, द्वे शते एकोनषष्ट्य.
तस्य पदिशतिहापष्टिभागाः, एकस्य च धापष्टिभागस्य धिके विशाखापर्यन्तेषु शोध्ये २५६, चत्वारि मुहूर्तशतानि न
द्वौ सप्तपष्टिभागौ ६६२६ । २। ततः पञ्चदशभिर्मुहूर्तरलेवोत्तराणि उत्तरापाढानामुत्तराषाढापर्यन्तानां नक्षत्राणां शो
षा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी स्थिताः, पश्चाथध्यानि ४०६,(सब्बत्थेत्यादि) एतेषु सर्वेष्वपिशोधनेषु यत्पुण्य
स्वारी मुहर्ता आगतं तृतीयं पर्व भाद्रपदामावास्यारूपस्य मुहत्तभ्यः शेष त्रिचत्वारिंशत्मुहूर्तस्य द्वापष्टिभागाः, ए.
मुत्तरफाल्गुनीनक्षत्रस्य चतुरो मुहूर्तानेकस्य च मुहर्तस्य कस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागा इति तत्प्र
पडिशतिहाष्टिभागान् , एकस्य च कापष्टिभागस्य द्वौ सत्येकं शोधनीयम्,तथा अभिजितश्चत्वारि मुहूर्तशतानि एको
सपष्टिभागी भुक्त्वा सूर्यः परिसमापयति । एवं शेषपर्वस्वनविंशान्येकोनविंशत्यधिकानि षवापष्टिभागा मुहर्तस्यैक.
पि सूर्यनक्षत्राणि वेदितव्यानि । स्य च द्वापष्टिभागस्य द्वात्रिंशञ्चूमिका भागाः सप्तपष्टिभागा
तत्र युगपूर्वार्द्धभाविधाष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः इति शोध्यम् । एतावता पुष्यादीन्यभिजिदन्तानि नक्षत्राणि |
पूर्वाऽऽचार्योपदर्शिता। गाथाः__ " सप्प भग अजमदुगं, हत्थो चित्ता विसाह मित्तो य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org