________________
पव्व
पव्व
अभिधानराजेन्द्रः। तत्संग्राहिकाश्चमाः पूर्वाऽऽचार्यप्रदर्शिताः पञ्च गाथाः
पूर्वाषाढाः ४८, एकोनपञ्चाशत्तमस्य रवि रविनामकदेवो
पलक्षितं पुनर्वसुनक्षत्रम् ४६, पञ्चाशत्तमस्य श्रवणः ५०. "सप्प धणिट्ठा अजम, अभिवुड्डी चित्त त्रास दग्गी।
एकोनपञ्चाशत्तमस्य पिता पितृदेवा मघाः ५१, द्विपञ्चारोहिणि जिट्ठा मिगसिर, विस्लादिति सवण पिउदेवा ॥१॥
शतमस्य वरुणदेवोपलक्षितं शतभिषक्नक्षत्रम् ५२, त्रि. अज अज्जम अभिबुढी, चित्ता श्रासी तहा बिसाहा उ ।
पञ्चाशत्तमस्य भगो भगदेवाः पूर्वफाल्गुन्यः ५३, चतुःपश्चारोहिणि मूलो अदा, बीसं पुस्सो धणिट्ठा य ॥२॥
शतमस्याभिवृद्धिदेवा उत्सरभद्रपदा ५४, पञ्चपञ्चाशत्तमस्य भग अज अज्जम पृसो, साई अम्गी य मित्तदेवा य।
चित्रा ५५ , पद्पश्चाशत्तमस्याश्वो ऽश्वदेवा अश्विनी ५६ , हिणि पुब्वासाढा, पुणब्वसू वीसदेवा य ॥३॥
सप्तपञ्चाशत्तमस्य विशाखा ५७, अष्टपश्चाशत्तमस्थानिदेअहि बसु भगाभिवुड्डी, हत्थऽस्स विसाह कत्तिया जिट्ठा।
वोपलक्षिता कृत्तिकाः ५८, एकोनषष्टित्तमस्य मूलम् ५६, सामाउरची सवणो, पिउ बरुण भगोऽभिवडी य ॥४॥
पष्टितमस्य पाद्री ६०, एकषष्ठितमस्य विष्वक विष्वग्देचित्ताऽसविसाहऽग्गी, मूलो अदा य विस्स पुस्सो ।
वा उत्तराषाढाः ६१ , द्वाषष्टितमस्य पुष्यः १२ । एतदुपसं. पर जुगपुब्बद्धे. विसट्ठिपवेसु नक्षत्ता ॥५॥
हारमाह-एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वापएतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सर्पाः स
ष्टिसंख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि । एवं प्रागुतपदेवतापलक्षितं नक्षत्रम् अश्लेपानक्षत्रम् १.द्वितीयस्य धनि
करणवशादुत्तराद्धेऽपि द्वाषष्टिसंख्येषु पर्वस्ववगन्तव्यानि । ष्टा २, तृतीयस्थार्यमा अर्थमदेवतोपलक्षिता उत्तरफा- संप्रति कस्मिन् सूर्यमण्डले किं पर्व समाप्तिं यातीति चि. लगुन्यः ३, चतुर्थस्थाभिवृद्धिदेवतोपलक्षिता उत्तरभद्र
न्तायां यत्पूर्वाऽऽचार्यरुपदर्शितं करणं तदभिधीयतेपदा ४, पश्चमस्य चित्रा ५, षष्ठस्याऽश्वः अश्वदेवतोपल
" सूरस्त वि नायब्बो, सगेण अयणेण मंडलविभागो।। क्षिता अश्विनी ६, सप्तमस्य इन्द्राग्निरिन्द्राग्निदेवतो- श्रयणम्मि य जे दिवसा, रूवहिए मंडले हवा ॥१॥" . . पलक्षिता विशाखा ७, अष्टमस्य रोहिणी , नवमस्य अस्या व्याख्या-सूर्यस्याऽपि पर्वविषयो मण्डलविभागी ज्येष्ठा , दशमस्य मृगशिरम् १०, एकादशस्य विश्वगदेवतो
झातव्यः द्रष्टव्यः स्वकीयेनायनेन। किमुक्तं भवति?-सूर्यस्य स्वपलक्षिता उत्तराषाढा ११, द्वादशस्यादितिः अदितिदेवनो- कीयमयनमपेक्ष्य मिस्तस्मिन्मएडले तस्य पर्वणः परिसमा. पलक्षितं पुनर्वसु १२, त्रयोदशस्य श्रवणः १३, चतुर्दशस्य प्तिरवधारणीयेति । तत्राऽयने शोधिते सति ये दिवसा उपितृदेवता मघा १४ , पञ्चदशस्याजः अजादेवोपलक्षिता पूर्व द्वारेता वर्तन्ते तत्संख्ये रूपाधिके मण्डले तदीप्सितं प. भद्रपदा १५, पोडशास्यार्यमा अर्थमदेवतोपलचिता उत्तरफा- रिसमाप्तं भवतीति वेदितव्यम् । एषा करण गाथा क्षलान्यः १६, सप्तदशस्याभिवृद्धिरभिवृद्धिदेवतोपलक्षिता उत्त. रघटना । रभद्रपदा १७, अष्टादशस्य चित्रा १८, एकोनविंशतितम
भावार्थस्वयम्-इह यपर्व कस्सिम्मएडले समाप्त मिति स्याश्वाऽम्वदेवतापलक्षिता अश्विनी १६, विशतितमस्य वि.
ज्ञातुमिष्यते तत्संख्या धियते, धृत्वा च पञ्चदशमियुर पते, शाखा २०, एकविंशतितमस्य रोहिणी २१, द्वाविंशतितम- गुणयित्वा च रूपाधिका क्रियते, ततः संभवतोऽवमराश्यः स्य मूलम् २२, प्रयोविंशतितमस्य पार्दा २३, चतुर्विंश- पात्यन्ते, ततो यदि व्यशात्यधिकेन शतेन भागः पतति ताई तितमस्य विष्वम् विष्वग्देवतोपलक्षिना उत्तराषाढाः भागे हृते यल्लब्धं तान्ययनानि शातव्यानि, कवलं या पश्चा२५. पञ्चविंशतितमस्य पुष्यः २५, पविशतितमस्य ध. दिवससंख्याऽवतिष्ठते, तइन्तिमे मण्डले विवक्षितं पर्व समानिष्ठा २६, सतविंशतितमस्य भगो भगदेवतोपलक्षिताः प्तमित्यवीयम् । उत्तरायणे वर्तमाने बाह्यमण्डमादिः कर्तपूर्वफाल्गुन्यः २७, अष्टाविंशतितमस्याऽजो अजदेयतोप- व्यं,दक्षिणायन च सर्वाभ्यन्तरमिाते संप्रति भावना क्रियतलक्षिताः पूर्वभद्रपदाः २८, एकोनविंशत्तमस्यार्यमा अर्यमा- तत्र कोऽपि पृच्छति-कस्मिन् मण्डले स्थितः सूर्यो युगे प्रथम देवता उत्तरकाल्गुन्यः २६, त्रिशत्तमस्य पुष्यः, पुष्पदेवता- पर्व समापयतीति ?। इह प्रथमपर्व पृष्टमित्येकको ध्रियते, स का रेवती ३०, एकत्रिंशत्तमस्य स्वातिः ३१, द्वाविंशत्तम- पञ्चदशभिर्गुण्यते, जाताः पञ्चदश अत्रैकोऽप्यवमरात्रो न स्थाग्निरग्निदेवतोपलक्षिता कृत्तिकाः ३२, त्रयस्त्रिंशत्तम- संभवतीति तत् किमपि पास्यते, ते च पञ्चदश रूपाधिकाः म्य मित्रदेवा मित्रनामा देवो यस्याः सा तथा अनुराधा क्रियन्ते, जाताः षोडश युगाऽऽदौ च प्रथमं पर्व दक्षिणायने इत्यर्थः ३३, चतुस्प्रिंशसमस्य रोहिणी ३४, पञ्चविंशत्तम- तत् आगतं सर्वाभ्यन्तरमगडलमादं कृत्वा षोडशमण्डले प्र. स्य पूर्वाषाढा ३५, पत्रिंशत्तमस्य पुनर्वसुः ३६. सप्त- था पर्व परिसमाप्तामति । तथाऽपरः पृच्छति-चतुर्थ पर्व विशत्तमस्य विष्वग्देवा उत्सरापाढा ३७, अष्टात्रिंशत्तमस्या- कस्मिन् मण्डले परिसमामोतीति तत्र चतुष्को ध्रियते, हिरहिदेवतोपलक्षिता अश्लेषा ३८, एकोनचत्वारिंश- धृत्वा च पञ्चदशभिर्गुग यते, जाता षष्टिः, अत्रैकोऽयमसमस्य वसुर्वसुदेवापलक्षिना धनिष्ठा ३६ , चस्वारिं- रात्रः संभवतीत्येकः पात्यते, जाता एकोनपटिः ५६ । शतमस्य भगा भगदेवाः पूर्वफाल्गुन्यः ४०, एकच- सा भूयोऽप्येकरूपयुता क्रियते, जाता पष्टिः, श्रागनं सर्वावारिंशत्तमस्याभिवृद्धिराभिवृद्धिदेवतोपलक्षिता उत्तरभद्रप- भ्यन्तरमरा उलमादिं कृत्वा पटितसे मण्डले चतुर्थ पर्व समा दा ४१, द्वाचत्वारिंशत्तमस्य हस्तः ४२, त्रिचत्वारिंशत्तम- प्तमिति । तथा पञ्चविंशतिनमपर्वजिशासायां पचविशतिः स्थाश्वेोऽश्वदेवा अम्बिनी ४३ , चतुश्चत्वारिंशत्तमस्य वि- स्थाप्यते, सा पञ्चदशभिर्गगयते, जातानि श्रीणि शनानि शाखा ४४, पञ्चचत्वारिंशत्तमस्य कृत्तिका ४५ , पदचत्वा. पञ्चसप्तत्यधिकानि ३७५। अब षडवमरात्रा जाता इति पद शित्तमस्य ज्येष्ठाः ४६ . सप्तचत्वारिंशत्तमः सामदवालक्षि | शोध्यन्ते.जातानि त्रीणि शतानि एकोनसनत्यधिकानि ३६६, तं मृगशिरोनक्षत्रम् ४७, अष्टाचत्वारिंशत्तमस्यायुरायुर्देवा । तब व्यशीत्यधिकेन शतेन भागो व्हियते, लब्धी पश्चात्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org