________________
पव्व
भन्निधानराजेन्डः।
पव्य
द्वादशे अयने त्रयोदशे मण्डले त्रयोदशस्य मण्डस्य सप्तच.
शतानि ध्यत्तराणि शुद्धानि स्थितानि, शेषाणि षष्टिसहत्वारिंशात सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य षट्सु
स्राणि त्र्युत्तराणि ६०००३ । तत्र छेदराशिषिष्टिरूपः सप्तएकत्रिंशद्भागेषु द्वादशं पर्व, चतुईशे अयने प्रथमे मण्डल प्र
षष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशद. थमस्य च मण्डलस्याष्टाविंशत्लप्तषष्टिभागेष्वेकस्य च सप्तष
धिकानि ४१५४ तैर्भागो हियते लब्धाश्चतुईश १४ । तेन श्रवप्टिभागस्य पञ्चदशस्वेकशिद्भागेषु प्रयोदशं पर्व, पञ्चदशे
णादीनि पुष्यपर्यन्तानि चतुर्दश नक्षत्राणि शुद्धानि,शेषाणि अयने द्वितीये मण्डले द्वितीयस्य मण्डलस्य द्वाचत्वारिंश
तिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७ । ति सप्तपटिभागेष्वेकस्य च सप्तपष्टिभागस्य चतुर्विशती एक
एतानि मुहूर्ताऽनयनार्थ त्रिंशतागुण्यन्ते,जातानि पञ्चपश्चात्रिंशद्भागेषु चतुर्दशं पर्व, षोडशे अयने तृतीये मण्डले तृ
शत्सहस्राणि चत्वारि शतानि दशोत्तराणि ५५४१०.तेषां भागे तीयस्य मण्डलस्य सप्त वत्वारिंशति सप्तपष्टिभागेष्वेकस्य च
हते लब्धास्त्रयोदश मुहूर्ताः,शेषाणि तिष्ठन्ति चतुर्दश शता. सप्तपष्टिभागस्य द्वयोरेकत्रिंशद्भागयोः पञ्चदशं पर्व, सप्तदशे
नि अष्टोत्तराणि १४०८। एतानि द्वाषष्टिभागाऽऽनयनार्थ द्वाषअयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य एकपञ्चाशति स
ट्या गुणयितव्यानीति गुणकारच्छेदराश्योाषष्ट्या ऽपवर्त्तनपष्टिभागेष्वेकस्य च सप्तपष्टिभागस्य एकादशस्वेकत्रिंश
ना क्रियते, तत्र गुणकारराशिर्जात एककश्छेदराशिः सप्तषभागेषु । एवं शेमेष्वपि पर्वस्वयनमण्डलप्रस्तारो भावनीयः ।
प्टिः,एकेन च गुणित उपरितनो राशिर्जाप्तस्तावानेव ततस्त. ग्रन्थगौरवभयात्तु न लिख्यते ।
स्य सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः २१ । पश्चादवअथ किं पर्व कस्मिन् चन्द्रनक्षत्रयोगे परिसमाप्तिमुपया
तिष्ठते एकः सप्तपष्टिभागः, एकस्य च द्वाषष्टिभागस्य तीति चिन्तायां पूर्वाऽऽचार्यैः करणमुपर्शितम्। संप्रति तद
आगतं प्रथमं पर्व, अश्लेषयोस्त्रयोदश मुहूर्तान् एकस्य च प्युपदर्श्यते--
मुहूर्तस्य एकविंशतिविष्टिभागान् एकस्य च द्वाष" चउवीससयं काऊ-ण पमाणं सत्तसट्टिमेव फलं । ष्टिभागस्यैकसप्तपष्टिभाग भुक्त्वा समाप्तमिति तथा यदि इच्छापब्वेहि गुणं, काऊणं पजया लद्धा ॥१॥
चतुर्विशत्यधिकेन पर्वशतेन सप्तपष्टिः पर्याया लभ्यन्ते अट्ठारसहि सरहिं, तीसहिं सेसगम्मि गुणियम्मि । ततो द्वाभ्यां पर्वाभ्यां किं लभामहे ? । राशित्रयस्थापनातेरस विउत्तरेहि. सपहि अभिइम्मि सुद्धम्मि ॥२॥ १२४।६७१२ । अत्रान्त्येन राशिना मध्यराशि एपते. जातं सत्ताह्रविसट्ठीणं, सवग्गेणं तो उजं सेसं।
चतुस्त्रिशदधिकं शतम् १३४ । तस्याऽधन राशिना चतुर्वितं रिक्खं नायव्वं, जत्थ समत्तं हवह पव्वं ॥३॥" शत्यधिकशतरूपेण भागो हियते, लब्धा एको नक्षत्रपर्यायः त्रैराशिकविधौ चतुर्विशत्यधिकं शतं प्रमाणं प्रमाणराशि स्थितः, शेषा दश, तत एतान् नक्षत्रानयनायाऽष्टादशभिः कृत्वा सप्तषष्टि रूपं फलं फलराशि कुर्यात् कृत्वा च ईप्सितैः
शतैः त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारपर्वभिर्गुणकारं विदध्यात् विधायचाऽऽद्येन राशिना चतुर्विश
च्छे दराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनवशतानि पत्यधिकशतेन भाग हृते यल्लभ्यते पर्याया ज्ञातव्याः, यत्पुनः श्चदशोत्तराणि १५ छेदराशि षष्टिः ६२ । तत्र दश नवभिः शेषमवतिष्ठते तदष्टादशभिः शतैः त्रिंशदधिकः संगुण्यते,सं- शतैः पञ्चदशोत्तरैर्गुण्यन्ते.जातान्येकनवतिशतानि पञ्चाशदगुणिते च तस्मिन् ततस्त्रयोदशभिः शतैर्युत्तरैरभिजित् शो
धिकानि १५० । तेभ्यस्त्रयोदश शतानि उत्तरारयभिाजतः धनीयः, अभिजिभोग्यानामेकविंशतेः सप्तषष्टिभागानां द्वा
शुद्धानि स्थितानि पश्चादष्टसप्ततिशतानि अष्टाचत्वारिंशः षष्ठथा गुणने एतावत्शोधनकस्य लभ्यमानत्वात् ततस्त
दधिकानि ७८४८ । तत्र द्वाषष्टिरूपश्छेदराशिः सप्तषष्ट्या स्मिन् शोधने सप्तपष्टिसंख्याया द्वाषचस्तासां सर्वाग्रेण य
गुण्यते, जाता येकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि द्भवति । किमुक्तं भवति ?--सप्तषष्या द्वाषौ गुणितायां
४१५४ । तैर्भागो हियते, लब्धमेकं श्रवणरूपं नक्षत्र, यद्भवति तेन भागे हृते यल्लब्धं जावन्ति नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्ति षत्रिंशच्छतानि चतुर्नवत्यधिकानि यम्पुनस्ततोऽपि भागहारणादपि शेषमवतिष्ठते तादृशं ३६६४ । एतानि मुहर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, नक्षत्रं ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति । एष करणगा. जातमेकं लक्ष दश सहस्राणि अष्टौ शतानि विंशत्युत्तरा. थात्रयाक्षरार्थः।
णि ११०८२० । तेषां छेदराशिना भागे हृते लब्धाः घड़िभावना त्वियम्-यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तष- शतिर्मुहूर्ताः २६. शेषाणि तिष्ठन्ति षोडशोत्तराणि श्रष्टाप्टिपर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे ? राशि- विंशतिशतानि २८१६। एतानि द्वापष्टिभागाऽऽनयनार्थ द्वात्रयस्थापना-१२४ । ६७।१ । अत्र चतुर्विशत्यधिकशतरूपो षष्ट या गुणयितव्यानि, तत्र गुणकारच्छेदराश्योाषष्ट्याराशिः प्रमाणभूतः, सप्तषष्टिरूपं फलं, तत्रान्स्येन राशिना उपवर्तना। तत्र गुणकारराशिरेककरूपो जातश्छेदराशिः स. मध्यराशिर्गुण्यने,जातस्तावानेव । तस्याऽऽद्येन राशिना चतु- तषष्टिः, तत्रैकेन उपरितनो राशिगुणिता जातस्तावाविंशत्यधिकेन शतेन भागहरणम् , स च स्तोकत्वाद्भागं न नेव, तस्य सप्तपष्टया भागे हृते लब्धा द्वाचत्वारिंशत् प्रयच्छति. ततो नक्षत्राऽऽनयनार्थमष्टादशभिः शतैत्रिशद- द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य द्वौ सप्तषविकैः सप्तपष्टिभागरूपैर्गुणयिष्यामः । इति गुणकारच्छेदरा
ष्टिभागौ , श्रागतं द्वितीयं पर्व, धनिष्ठानक्षत्रस्य पशिश्योरनापवर्तना, जातो गुण कारराशिनवशतानि पञ्चद
तिमुहर्रान् , एकस्य च मुहूर्तस्य द्वाचत्वारिंशतं द्वापशोत्तराणि ६१५, छे दराशिापष्टिः ६२ । तत्र सप्तपष्टिन
प्टिभागानेकस्य च द्वापप्टिभागस्य द्वौ सप्तपष्टिभागी वशतैः पञ्चदशोत्तरैर्गुण्यते, जातान्येकषष्टिसहस्राणि त्रीणि मुक्त्वा समाप्तिमुपगच्छति । एवं शेषप्यपि पर्वसु सप्तापि शतानि पञ्चो सराण ६१३०५ । एतस्मादभिजितनयोदश
नक्षत्राणि भावनीयानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org