________________
(८००" भनिधानराजेन्द्रः ।
पव्व
पव्व
दक्षिणायनमिति । द्वितीये अभ्यन्तरवर्तिनस्तृतीयस्य मण्डः | लस्य, तत्र पश्चदश सप्तषष्टिभागाः सप्तषष्टिभागराशिमध्ये लस्येत्युक्तम्। तथा कोऽपि पृच्छति-द्वितीयं पर्व कस्मिन्नयने प्रक्षिप्यन्ते, जाते द्वेशते एकाशीत्यधिके २८१। तयोः सप्तकस्मिन् वा मण्डल समाप्तिमधिगच्छतीति। तत्र द्वितीयं षया भागो हियते, लब्धानि चत्वारि मण्डलानि, शेषा पर्व पृष्टमिति स एष प्रागको ध्रुवराशिः समस्तोऽपि द्वा. अवतिष्ठन्ते प्रयोदश सप्तषष्टिभागा मण्डलानि च मएडलराभ्यां गुण्यते, ततो जाते अयने द्वे मण्डले अष्टौ सप्तषष्टि- शौ प्रक्षिप्यन्ते जातानि प्रयोदश मण्डलानि प्रयोदशमिर्म: भागा अष्टादश एकत्रिंशद्भागाः,"ततोऽयनं रूपाधिकं कर्त- एडलैखयोदशाभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लब्धव्यम्।" इति वचनात् अपने रूपं प्रक्षिप्यते, मण्डलराशी मिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तषष्टिरयनानि । चाध्यनं न शुद्ध्यति, ततो " दो य होति भिन्नम्मि" इति "नस्थि निरंसम्मि रूवजुयं।" इति वचनाद् अयनराशौ रूपं वचनात् मण्डलराशौ वे प्रक्षिप्येते, तत आगतं द्वितीयं न प्रक्षिप्यते, केवलं " किसणम्मि होर रूवं पक्खेवो" पर्व तृतीये अयने चतुर्थस्य मण्डलस्य "जुगमम्मि व गुण- इति वचनात् मण्डलस्थाने एकं रूपं न्यस्यते, द्वाषष्टया कारे,बाहिरगे मण्डले हवह आई।" इति वचनाद् बाह्यमण्ड- चात्र गुणकारः कृतो द्वाषष्टिरूपश्च राशिर्युग्मो, यानि - लादर्वाग्वर्तिनोऽष्टसु सप्तषष्टिभागेष्वेकस्य च सप्तषष्टि- पि च चत्वार्ययनानि प्रविष्टानि तान्यपि युग्मरूपाणि, रू. भागस्याष्टादशस्वेकत्रिंशद्भागेषु अतिक्रान्तेषु परिसमाप्तिमु- पं चात्राधिकमेकं न प्रक्षिप्तमिति पश्चममयनं तत्स्थाने द्र. पैति । तथा कोऽपि प्रश्नयति-चतुर्दशं पर्व कतिसरण्येव- एव्यमिति बाह्यमण्डलमादिष्टव्यं, तत भागतं द्वापष्टितम यनेषु मण्डलषु वा समाप्तिं गच्छतीति ?, स एव प्रागुतो पर्व सर्वसप्तषष्टावयनेषु परिपूर्णेषु जातेषु बाह्यमण्डले प्रथमध्रुवराशिः समस्तोऽपि चतुर्दशभिर्गुण्यते, जातान्ययनानि रूपे परिसमाप्तिं गतमिति । एवं सर्वारयपि पर्वाणि भावनीचतुर्दश मण्डलान्यपि चतुर्दश चत्वारः सप्तषष्टिभागाश्च- यानि । केवलं विनेयजनानुग्रहाय पर्वायनप्रस्तारोलेशतो क्षतुर्दशभिर्गुणिता जाताः षट्पञ्चाशत् ५६ नव एकत्रिंशद्भागाः रताडित उपदर्श्यते-तत्र प्रथमं पर्व द्वितीये अयन तृतीये चतुर्दशभिर्गुपिता जातं घड़िशत्यधिकं शतम् १२६ । तत्र मण्डले तृतीयस्प मण्डलस्य चतुर्ष सप्तपष्टिभागेषु एकस्य पर्दिशत्यधिकस्य शतस्य एकविंशता भागो हियते. लब्धाः च सप्तषष्टिभागस्य नवखेकत्रिंशद्भागेषु गतेषु समाप्तचत्वारः सप्तपष्टिभागा द्वौ चूर्गिणकाभागी तिष्ठतः, चत्वा. मिति ध्रुवराशि कृत्वा पर्वाऽऽयनमण्डलेषु प्रत्येकमेकैकं रूपं रश्च सप्तषष्टिभागा उपरितने सप्तषष्टिभागराशौ प्रति- प्रक्षेप्तव्यं, भागेषु च तावत्संख्यका भागा मण्डले चायनक्षेप्यन्ते, जाताः षष्टिः सप्तषष्टिभागाः छ । चतुर्दशभ्यश्च ने परिपूर्मानि त्रयोदश मण्डलानि, एकस्य च मण्डलस्य मए डलेभ्यस्त्रयोदशभिर्मर डलैत्रयोदशभिश्च सप्तषष्टिभाग- प्रयोदश सप्तषष्टिभागा इत्येतावत्प्रमाणमयनक्षे शोधयिरयन शुद्धं, तेन सर्वाएपयनानि चतुर्दश साख्यायुतानि
त्वाऽयनं प्रक्षेप्तव्यम् । अनेन क्रमेण वक्ष्यमाणःप्रस्तारः सम्यक्रियन्ते , ततोऽयनं रूपाधिकं कर्त्तव्यमिति वचनात्
परिभावनीयः । स च प्रस्तारोऽयम्-प्रथमं पर्व द्वितीयेs. भूयोऽपि तत्रैक रूपं प्रक्षिप्यते, जातानि षोडश अयनानि
यने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्यु सप्तसप्तसष्टिभागाश्च चतुःपञ्चाशत्संख्यामण्डलराशाबुद्धरिता
षष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवखेत्रिशद्भास्तिष्ठन्ति, ते सप्तपष्टिमागराशौ षष्टिरूपे प्रक्षिप्यन्ते. जातं
गेषु गतेषु समाप्तं द्वितीय पर्व, तृतीयेऽयने चतुर्थे चतुर्दशोत्तरं शतम् ११४ । तस्य सप्तषष्टया भागो हियते,
मण्डले चतुर्थमण्डलस्याष्टासु सप्तपष्टिभागेषु एकस्य च लब्धमेकं मण्डलं पश्चादवतिष्ठते सप्तचत्वारिंशत्सप्तपष्टि
सप्तषष्टिभागस्याष्टादशस्वेकत्रिंशद्भागेषु तृतीयं पर्व, चतु. भागाः, ततो "दोय होति भिन्नम्मि" इति वचनात् म.
थेऽयने पञ्चमे मण्डले पञ्चमस्य मण्डलस्य द्वादशसु स. रडलराशी दे रूपे प्रक्षिप्पेते, जातानि त्रीणि मण्डलानि तषष्टिभागेषु एकस्य च सप्तपष्टिभागस्य सप्तविंशती चतुर्दशभिश्चात्र गुणितं कृतं,चतुर्दशराशिश्च यद्यपि युग्मरू- एकत्रिंशद्भागेषु चतुर्थ पर्व, पञ्चमे अयने षष्ठे मण्डले षष्ठपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्री- स्थ मण्डलस्य सप्तदशसु सप्तषष्ठिभागेषु एकस्य सप्तषष्टिभाणि मण्डलानि अभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि. नत प्रा. गस्य पञ्चस्वेकत्रिशद्भागेषु पञ्चमं पर्व, षष्ठेऽयने सप्तमे मेंगत चतुर्दशं पर्व, षोडशे अयने अभ्यन्तरमण्डलादारभ्य एडले सप्तमस्य मण्डलस्य एकविंशतौ सप्तपष्टिभागेषु एकतृतीये मण्डले सप्तचत्वारिंशतिसप्तषष्टिभागेषु गतेष्वेकस्य स्य च सप्तषष्टिभागस्थ चतुर्दशस्वेकः त्रिंशद्भागेषु षष्ठे पर्व, च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोर्गतयोः परिसमा. सप्तमेऽयने अष्टमे मण्डले अष्टमस्य मण्डलस्य पञ्चविंशती मोतीति । तथा द्वाषष्टितमपर्वजिज्ञासायां स पूर्वोक्को भ्रवरा- सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य त्रयोविंशतौ एकशिषिष्टया गुण्यते, जातानि द्वाषष्टिरयमानि द्वाषष्टिमण्ड. त्रिंशद्भागेषु सप्तमं पर्व, अष्टमे अयने नवमे मण्डले नवमस्य लानि वे शते अभावत्वारिंशदधिके सप्तपष्टिभागानां ३५८ मण्डलस्य त्रिंशति सप्तपष्टिभागेष्वेकस्य च सप्तपष्टिभागस्य पञ्चशतानि अष्टापश्चाशदधिकानि एकत्रिंशद्ागानाम् एकस्मिन्नेकत्रिंशदागे अष्टमं पर्व,नवमे अयने दशमे मण्डले तेषामेकत्रिशता भागे हते लब्धाः परिपूर्णा अष्टादश सप्त- दशमस्य मण्डलस्य चतुर्विंशतिसप्तषष्टिभागेष्वेकस्य च सषष्टिभागास्ते उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते,जाते तषष्टिभागस्य एकस्मिन्नेकत्रिंशद्भागेषु नवमं पर्व, दशमे अ. द्वे शते षट्षपश्यधिके २६६ उपरि च द्वापष्टिमण्डलानि, यने एकादशे मण्डले एकादशस्य मण्डलस्याष्टाशितिसतेभ्यो द्विपश्चाशता मण्डलैर्द्विपञ्चाशता च एकस्य मण्ड- तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकोनविंशतावेकस्य सप्तषष्टिभागैश्चत्वारि अयनानि लब्धानि,तानि अयन- विशद्भागेषु दशमं पर्व, एकादशेऽयने द्वादशे मण्डल द्वादशराशी प्रक्षिप्यन्ते, जातानि षट्षष्टिरयनानि ६६ । पश्चादव- स्य च मण्डलस्य द्वाचत्वारिंशतिसप्तषष्टिभागेषु एकस्य च तिष्ठन्ते नव मण्डलानि, पञ्चदश च सप्तषष्टिभागा मण्ड- सप्तषष्टिभागस्याष्टाविंशतौ एकत्रिंशद्भागेषु एकादशं पर्व,
THILITHTHHTHHHHI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org