________________
(७६१) अभिधानराजेन्षः।
पव्व
पव्व
तत्र पर्वाणि चैवमूचुः
तावइयं तं अयणं, नरिथ निरंसं हि रूवजुयं ॥२॥ अट्ठमि चउद्दसी पु-मिमा य तहमावसा हवद पव्वं ।
कसिणम्मि होइ रुवं, पक्षो दो य होति भिन्नम्मि । मासम्मि पव्वछक , तिन्नि अ पब्वाइँ पक्खम्मि ॥१॥
जावइया तावइया, एते ससिमंडला होति ॥ ३॥ "चाउद्दसऽट्ठमुट्ठिपुरममासीसु त्ति" सूत्रप्रामाण्यात् । महा
ओयम्मि तु गुणकारे, अम्भितरमंडले हवह आई। निशीथे तु शानपञ्चम्यपि पर्वत्वेन विथता-"अट्टमिचउद्द
जुम्मम्मि य गुणकारे, बाहिरगे मंडले आई ॥४॥" सीसुं,नाणपंचमीसु उबवासं । न करेई पच्छित्तं, ........॥" प्रासां क्रमेण व्याख्या-यस्मिन् पर्वणि अयनमण्डलाऽऽदिवि. इत्यादिवचनात् । तथाऽन्यत्र च
षया झातुमिच्छा,तैर्धवराशिर्गुण्यते अथ कोऽसौ धुवराशिः?, "वा पंचमि अटुमि , एगारसि चउद्दसी पणतिहीश्रो उच्यते-इह भ्रवराशिप्रतिपादिकेयं पूर्वाऽऽचार्योपर्शिता गा. एनायो सुतिहीनो , गोश्रम! गणहारिणा भणिश्रा ॥१॥ था-"एगं च मंडलं मण्डलस्स सत्तट्रि भाग चत्तारि । नव वीश्रा दुविहे धम्मे , पंचमि नाणेसु अट्ठमी कम्मे
चेव चुमियाश्रो, इगतीसकरण वेएण ॥१॥" अस्या अ. एगारसि अंगाणं, चउद्दसी चउदपुब्वाणं ॥२॥" क्षरयोजना-एक मण्डलमेकस्य च मण्डलस्य सप्तषष्टिभा. एवं पञ्चपर्वी पूर्णिमाऽमावास्याभ्यां सह षट्पर्वी च प्रति- गाश्चत्वारः, एकस्य च सप्तपष्टिभागस्य एकत्रिंशत्कृतेन छेपक्षमुत्कृष्टतःस्यात्। एषु च पर्वसु कृत्यानि यथा पौषधकरणं, - देन ये चूमिका भागास्तेन च एतावत्प्रमाणो ध्रुवराशिः। प्रतिपर्व तत्करणाऽऽशक्तौ तु अष्टम्यादिषु नियमेन । यदा- अयं च पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूत एकस्य गमः-" सब्वेसु कालपब्वे-सु पसत्थो जिएमए हवइ जोगो। चोत्पत्तिमात्र भावयिष्यामः॥१॥ तत एवंभूतं ध्रुवराशिअटुमिचउद्दसीसु अ, निअमेण हविज्ज पोसहिओ"॥२॥ मीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिकं कर्त्तव्यं, इति । यथाशक्निग्रहणादष्टम्यादिप्यपि पौषधकरणाऽऽशक्ती तथा गुणितस्य मण्डलराशेयदि चन्द्रमसोऽयनक्षे परिपू. द्विष्प्रतिक्रमणबहुबहुतरसामायिककरणबहुसंक्षपदेशावका- संमधिकं वा संभाव्यते, तत एतस्मादीसितपर्वसंख्यागुशिकवतस्वीकरणादि कार्यम् । ध०२ अधि०। कौमुदीप्र- णितात् मण्डलराशरुडुपतेश्चद्रमसोऽयनक्षेत्रं भवति, शोभृतिषु लौकिकोत्सवतिथिषु,शा० १ श्रु० २ ०।
धयन्ति च, यावत्सङ्ख्यानि चायनानि शुदयन्ति ततिप्रतिवर्षपर्वसंख्यामाह
भिर्युक्नानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूता पढमस्स णं चंदस्स संवच्छरस्स चउन्धीस पन्ना परम
पसंयुक्तानि विधेयानि । यदि पुनः परिपूर्णानि मण्डलानि
शुद्धयन्ति राशिश्च पश्चानिलेपो जायते तदा तदयनसंख्या..ता। दोच्चस्स णं चंदसंवच्छरस्स चउन्चीसं पच्चा पमत्ता।।
तैर्निरंशं सदूपयुक्तं नास्ति न तत्रायनराशौ रूपं प्रक्षिप्यंत इति सच्चस्स णं अभिवहितसंवच्छरस्स छन्चीसं पव्वा पमत्ता।। भावः। तथा कृत्स्ने परिपूरणे राशौ भवत्येकं रूपं मण्डलचउत्यस्सां चंदसंवच्छरस्स चउव्वीसं पचा परमत्ता । पं- राशौ प्रक्षेपणीयं भिन्न खराडे अंश सहिते राशावित्यर्थः । द्वे चमस्स णं अमिवद्रियसंवच्छरस्स छब्बीसं पव्वा परमत्ता ।।
रूपे मण्डलराशौ प्रक्षेपणीये, प्रक्षेपे च कृते सति यावान्म
एडलराशिर्भवति तावन्ति मण्डलानि तावत्तिथ ईप्सिते एवामेव.सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चउनीसे |
पर्वणि भवन्ति । तथा यदि ईप्सितेन पर्वणा जोरूपण पव्वसते भवतीति मक्खायं ।।
विषमलक्षणेन गुणकारो भवति, तत आदिरभ्यन्तरे मण्डले ( ता पढमस्स णं इत्यादि) 'ता' इति । तत्र युगे प्रथमस्य, द्रव्यः , युग्मे तु समे तु गुणकारे आदिर्वाह्ये मण्डले - णमिति वाक्यालंकृतौ । चान्द्रस्य संवत्सरस्य चतुर्विंशतिः | वसेयः । एष करणगाथासमूहाक्षरार्थः । पाणि प्रशतानि । द्वादशमासात्मको हि चान्द्रसंवत्सरः, भावना स्वियम्-कोऽपि पृच्छति-युगाऽऽदी प्रथम पर्व एकैकमिश्च मासे द्वे वे पर्वणी, ततः सर्पसंख्यया चान्दे कस्मिन्नयने कस्मिन्वा मण्डले समाप्तिमुपयाति.तत्र प्रथम संवत्सरे चतुर्विशतिपर्वाणि भवन्ति । द्वितीयस्याऽपि चान्द्र- पर्व पृएमिति वामपावें पर्वसूचक एककः स्थाप्यते, तत. संवत्सरे चतुविशतिपर्वाणि भवन्ति । अभिवतिसंवत्सर- स्तस्यां तु श्रेणिदक्षिणपावें एकमयनं, तस्य चानुणि एक स्थ पडिशतिः पर्वाणि,तस्य त्रयोदशमासाऽऽत्मकत्वात् । च. मण्डलं तस्य च मण्डलस्याऽधस्ताश्चत्वारः सप्तपष्टिभागातुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि । पञ्चमस्य स्तेषामप्यधस्तानब एकत्रिशद्भागाः । एष सर्वोऽपि राशिअभिवतिसंवत्सरस्य बर्दिशतिः पर्वाणि । कारणमनन्तर- धूवराशिः, स ईप्सितेन एकेन पर्वणा गरायते, एकेन च मेवोक्तं , तत एवमेव उक्नेन च प्रकारेणैव ( सपुवावरणं गुणितं तदेव भवतीति जातस्तावानेव राशिः । “ततो. ति) पूर्वापरगणितमीलनेन पश्चसांवत्सरिके युगे चतुर्विं ऽयनं रूपाधिकं च कर्त्तव्यम्।" इति वचनादेकं रूपमयने शत्याधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भि- प्रक्षिप्यते, मण्डलराशी चायनं न शुध्यति, ततो " दो य मया च।
होति भिन्नम्मि" इति वचनात् मण्डलराशी द्वे रूपे वह कस्मिन्नयने कस्मिन्वा मण्डले किं पर्व समाप्तिमुपयाती. प्रक्षिप्येते, तत आगतमिदं प्रथम पर्व द्वितीये अयने तृती. ति चिन्तायां पूर्वाऽऽचापकरणगाथा अभिहिताः। तत- यस्य मण्डलस्य "ओयम्मि य गुणकारे, अम्भितर मण्डले स्ता विनेयजनानुग्रहार्थमुपदर्श्यन्ते
हवा आई " इति वचनात् । अभ्यन्तरवर्तिनश्चतुर्यु सप्त. "इच्छा पवेहि गुणं, अयणं रूवाहि तु कायव्यं । पष्टिभागेषु एक य च सप्तपष्टिभागस्य नवस्वैकत्रिंशगा सोझ च हवा तत्तो, अयणक्खित्तं उदुवइस्स ॥१॥ । गेषु गतेषु समाप्तिमुपयातीति, अयनं चेह चन्द्रायणमवसे. जइ अयणा सुज्झती, तइ पंचजुया उ रूवसंजुत्ता। यम् । चन्द्रायणं च युगस्याऽदौ प्रथममुत्तरायणं, द्वितीयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org