________________
(७८ ) अभिधान राजेन्द्रः ।
पवेसणय
गब्भवतियमस्से होआ ?। गंगेया ! संमुच्छिममगुस्सेसु वा होआ, गब्भवकंतियमगुस्सेसु वा होजा २। दो भंते! म गुस्सा पुच्छा है। गंगेया ! संमुच्छिममगुस्सेसु वा होआ, गम्भवतियमणुस्सु वा होजा । श्रहवा - एगे संमुच्छिममणुस्से होआ, एगे गन्भवकंतियमगुस्सेसु होजा । एवं एएवं कमेणं जहा रइयपवेसण र तहा मणस्सपवेसण ए विभाणियन्त्रे | एवं जाव दस। संखज्जाई भंते! मणुस्सपुच्छा। गंगेया ! संमुच्छममगुस्सेसु वा होजा, गब्भवकंतियमस्सेसु वा होजा । श्रहवा - एगे संमुच्छिममणुस्सेसुसंखेज्जा गन्भवतियमणुस्सेसु होज्जा । श्रहवा दो संमुच्छिममणुस्सेसु होजा संखेज्जा गन्भवकंतियमगुस्सेसु होज्जा । एवं एकेक उसारिरसु० जाव अहवा-संखेज्जा सं मुच्छिममस्से गन्भवकंतियमणुस्सेसु होजा ११ | अ संखआई भंते! मरणस्सा पुच्छा ।। गंगेया ! सच्चे वि ताव संमुच्छिममस्से होजा । श्रहवा - असंखेजा संमुच्छिममस्से एगे गन्भवतियमणुस्सेसु होज्जा । श्रहवा असंखेज्जा समुच्छिममसेसु दो गन्भवकंतियमगुस्सेसु एवं • जाव असंखेज्जा समुच्छिममणस्सेसु संखज्जा गब्भवर्कतियमणुस्सेसु य होज्जा ११ । उक्कोसा भंते ! मगुस्सा पुच्छा ?। गंगेया ! सत्रे पिताव संमुच्छिममणुस्सेसु होजा । अहवा-संमुच्छिममरणस्सेसु य गन्भवकंतियमगुस्सेसु य होज्जा १ । एयस्स गं भंते ! संमुच्छिममणस्सपवेसणगस्स गब्भवकंतियमणुस्सपवेसणगस्स य कयरे कयरे जाव विसेसाहियावा ? | गंगेया ! सव्वत्थोवे गब्भवनंतियमगुस्स पवेसणए समुच्छिममणुस्सपवेसणए असंखेजगुणे |
देवपवेस भंते! कविहे पम्मत्ते ?। गंगेया ! चव्विहे पसते । तं जहा भवणवासिदेवपवेसणए जाव वेमाणियदेवपवेसणए । एगे भंते ! देवे देवपवेसणए पत्रिसमाणे किं भवणवासी होजा, वाणमंतरेसु होजा, जोइसिएस होजा, वेमाणिएसु होजा १। गंगेया ! भवणवासीसुवा होजा, वाणमंतरेसु वा होजा, जोइसिएस वा होजा, वेमागिएसु वा होज ४ । दो भंते ! देवा देवपवेसण णं पुच्छा ? गंगेया ! भवणवासीसु वा होजा, वाणमंतरेस वा होजा, जोइसिएस वा होजा, वेमाणिरसुवा होजा | अहवा - एगे भवरवासीसु, एगे वाणमंतरेसु होजा । एवं जहा तिरिक्खजोणियपवेसणए तहेव देवपवेसणए वि भाणिय०० जाव असंखेज्जाई। उक्कोसा भंते! पुच्छा ? गंगेया ! सव्वे वि तात्र जोइसिएस होजा । ग्रहवा - जोइसि सुय भवणवासीय होजा । बहवा - जोइसियवाणमंतरेसु य होजा । श्रहवा जोइसियत्रेमागिएसु य होज्जा
।
Jain Education International
पच्च
अहवा - जोइसिसु य भवणवासीय वाणमंतरेसु य eter | हवा - जोइसिएसु य भवणवासित्सु य वेमाणिपसु य होजा । हवा - जोइसिएसु य वाणमंतरेसु य वेमाणियसु य होज्जा । अहवा - जोइसिएसु य भव णवासीय वाणमंतरेसु य वेमाणिपसु य होज्जा । एयसणं भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेस रागस्स वेमाणियदेवपवेसणगस्स य कयरे कयरे ०जाव विसेसाहिया वा १। गंगेया ! सव्वत्थोवे वेमाणियदेवपत्रे सणम् भवणवासिदेव पवेस ए असंखेजमुखे वाणमंतर देवपवेसणए असंखेज्जगुणे जोइ - सियदेव पवेसणए संखेअगुणे ।
मनुष्याः स्थानद्वये संमूच्छिमगर्भजलक्षणे प्रविशन्ति, इयमाश्रित्य एकाssदिसंख्यातान्तेषु पूर्ववद्विकल्पाः कार्याः । तत्र चातिदेश्यानामन्तिमं संख्यातपदमिति तद्विकल्पान् साक्षाद्दर्शयन्नाह - ( संखेजा इत्यादि) इह द्विकयोगे पूर्ववत् एकादश विकल्पा श्रसंख्यातपदेषु पूर्व द्वादश विकल्पा उक्ताः । इह पुनरेकादशैव यतो यदि संमूच्छिमेषु गर्भजेषु चासंख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेश चैवमिह गर्भजमनुष्याणां स्वरूपतोऽप्यसंख्यातानामभावेन तत्र प्रवेशनके श्रसंख्यातासंभवादतो संख्यातपदे विकल्पैका इशदर्शनायाऽऽह - (श्रसंखेजा इत्यादि ) (उक्कोसा भंते ! इत्यादि ) ( सच्वे ऽवि ताव संमुच्छिममखुरलेस होज त्ति ) संमूच्छिमानामसख्यातानां भावेन प्रविशतामप्यसंख्यातानां सम्भवः, त. तश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनः तेषु सर्वेऽपि भवन्तीति । अत एव संमूच्छिममनुष्यप्रवेशनकमितरापेक्षयाSसंख्यातगुणमवगन्तव्यमिति ॥
देवप्रवेशन (सव्वे वि ताव जोइसिएस होज ति) ज्योतिष्कगामिनो बहव इति तेषूत्कृष्ट पदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति । (सव्वत्थोवे वैमाणियदेवप्पवेसराप इति ) तद्गामिनां तत्स्थानानां चाल्पत्वादिति । श्रथ नारकाऽऽदिप्रवेशतस्यैवाल्पत्वाऽऽदि निरूपयन्नाह - ( पयस्स णमित्यादि) तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, मनुष्यक्षेत्र एव तस्य भावात्तस्य च स्तोकत्वान्नैरयिकप्रवेशनकं त्वसंख्यातगुणं, तद्गामिनामसंख्यातगुणत्वादेवमुत्तरत्रापीति ।
अल्पबहुत्वम्—
एयरसणं णं भंते! रइयपवेसणगस्स तिरिक्खजांणियपवेसणगस्स मणुस्स पवेसणगस्स देवपवेसणगस्स कयरे करे० जाव विसेसाहिया वा ? गंगेया ! सव्वत्थोवे मगुस्स पवेसण रइयपवेसण खेज्जगुणे देवपवेसणए असंखज्जगुणे तिरिक्खजोणियपवेसण ए प्रसंखेज्जगुणे |
भ० ६ श० ३२ उ० ।
पत्र-पर्व्व न० । पूरणाद् धर्मोपचयहेतुत्वात्पर्व श्रप्रम्यादि तिथौ, श्राव०६ श्र० । श्रमावास्यायाम्, पौर्णमास्याम्, तदुपलक्षिते पक्षे च । स्था० ६ ठा० | सू० प्र० । चं० प्र० ।
For Private & Personal Use Only
www.jainelibrary.org