________________
(८०३) अभिधानराजेन्द्रः।
पव्व
पव्य
प्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि, शोध्यन्ते, स्थितानि पश्चादष्टादशशतानि सप्तचत्वारिंशदयौ च द्वौ लब्धौ, ताभ्यां वे अयने दक्षिणायनोत्तरायण- धिकानि १८४७/ताउछेदगशिर्वाषष्टिरूपः सप्तपथा गुण्यरूपे शुद्धे. तत आगतं तृतीये अयने दक्षिणायनरूपे सर्वा- ते. जातानि एकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि भ्यान्तरमण्डलमादि कृत्वा चतुर्थे मण्डले पञ्चविंशति- ४०५४, तैर्भागी हियते, तत्र राशेः स्तोकत्वाद्रागो न लभ्यते, तमं पर्व परिसमाप्तमिति चतुर्विशत्यधिकशततमपर्वजिज्ञा- ततो दिवसा आनेतव्याः, तत्र छेदराशियष्टिरूपः परिपूसायां चतुर्विशत्यधिकं शतं स्थाप्यते, तत्पश्चदशभिर्गुण्यते । नक्षत्राऽऽनयनार्थ हिदापएिसप्तपश्या गुणितः,परिपूर्व च जातान्यष्टादश शतानि षष्ट्यधिकानि १८६०. चतुर्विशत्यधि- । नक्षवमिदानीं नाऽऽयाति, ततो मूल एच द्वापष्टिरूपच्छेदराके पर्वशते च त्रिंशदवमरात्रा भूता इति त्रिंशत्पात्यते, शिः केवलं पञ्चभिः सप्तपष्टिभागैरहोरात्रो भवति, ततो दि. जातानि पश्चादष्टादशशतानि त्रिंशदधिकानि १८३०. तानि | बसाऽऽनयनाय द्वाषष्टिः पञ्चभिर्गुण्यते, जातानि त्रीणि शरूपयुतानि क्रियन्ते,जातान्यपादश शतान्येकत्रिंशदधिकानि तानि दशोत्तराणि ३१०, तैर्भागो हियते, लब्धाः पञ्च दि. १८३१ । तेषां व्यशास्यधिकन शतेन भागे हृते लब्धानि वसाः, शेषास्तिष्ठन्ति द्वे शते सप्तनवत्यधिके २६७, ते मु. दशायनानि, पश्चादवतिष्ठते एकः दशमं च अयनं युगपर्यः |
हर्ताऽनयनार्थ त्रिंशता गुण्यन्ते, तत्र गुणकारच्छेदराश्योः ते उत्तरायणं, तत आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे
शम्येनाऽपवर्त्तना, जातो गुणकारराशिस्निकरुपश्छदरामण्डले चतुर्विशत्यधिकशततमं पर्व समाप्तमिति ।
शिरेकत्रिंशत् तत्त्रिकेनोपरितनो राशिगुण्यते, जातान्यपी संप्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति
शतान्येकनवत्यधिकामि ८१, तेषामेकत्रिंशता भागी हिएतन्निरूपणार्थ यत्पूर्वाऽऽचार्यैः करणमुक्तं तदुपदर्श्यते
यते, लब्धा अष्टाविंशतिमुहर्ताः २८, एकस्य च मुहूर्तस्थ
त्रयोविंशतिरेकात्रंशद्धगाः ३३ श्रागतं प्रथमं पर्व अश्लेषा"चउवीससयं काऊ-ण पमाणं पजए य पंच फलं।
नक्षत्रस्य पश्चदिवसाय च दिवसस्याटाविंशतिमुहइच्छापब्धेहि गुणं काऊणं पजया लद्धा ॥१॥
नेिकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागान भुक्त्वा अट्ठारस य सरहिं, तीसहि सेसगम्मि गुणियम्मि ।
समाप्तम । अथ वा-पुष्ये शुद्धे यानि स्थितानि पश्चादटासत्तावीससएसु. अट्ठावीससु पुस्तम्मि ॥२॥
दशशतानि सप्तचत्वारिंशदधिकानि १८४७, तानि सूर्यमुहसत्तट्ट विसट्ठीणं, सब्बग्गेण तश्री उजं सेसं ।
ऽऽनयनाय विशता गुण्यन्ते जातानि पञ्चपञ्चाशत्सहतं रिक्खं सूरत उ, जत्थ समत्तं हवइ पव्वं ॥ ३॥"
स्राणि चत्वारि शतानि दशोत्तराणि ५५४१०, तेषां प्रागक्लेन एतासां तिसृणां गाथानां क्रमेण व्याख्या-त्रैराशिकविधौ |
छेदराशिना ४१५४,भागो हियते लब्धास्त्रयोदश मुहूर्ताः १३, चतुर्विशत्यधिकशतं प्रमाणं प्रमाणराशि कृत्वा पञ्च पर्याः |
शेषाणि तिष्ठन्ति चतुर्दशशतान्यष्टोत्तराणि १४०८, ततोऽमू. यान् फलं कुर्यात्कृत्वा च ईप्सितैः पर्वभिर्गुणं गुण कारं
नि द्वापष्टिभागाऽऽनयनार्थ द्वापट या गुणयितव्यानि, गुणकाविदध्यात्, विधाय चाऽधेन राशिना चतुर्विशत्यधिकश-|
.रच्छेदराश्योः द्वाषष्टया उपवर्सना,तत गुणकारराशिरककरूतरूपण भागो हर्नव्यो, भागे हृते यल्लब्धं ते पर्यायाः शुद्धाः
पः छेदराशिसप्तषष्टिरूपः,तत्र एकेन गुणितो राशिस्तावानेन ज्ञातव्याः. यापुतः शरमवतिनुते तवष्टादशभिः शतैः विशद
जातः १४०८. तस्य सप्तकृया भागी हियते, लब्धा एकनिधिकैर्गर बने. गुणिते च तस्मिन् सप्तविंशतिशतेषु अष्टावि- शतिः २१ द्वापष्टिभागा मुहूर्तस्य, एकस्य च द्वापष्टिभागस्थ शत्यधिकेषु शुद्धेषु पुष्यः शुद्धयति, तस्मिन् शुद्ध सप्तपपिसं.
एकसप्तपष्टिभागः, तत आगतं युगस्याऽऽदी प्रथम पर्व. अ. ख्यायाद्वापएयः, तासांसाग्रेण यद्भवति । किमुक्तं भवति?
मावास्यालक्षणमपानक्षत्रस्य त्रयोदशमुहर्तस्थ एकविसप्तपट्या द्वाषौ गुणितायां यद्भवति तेन भागे इते शतिहापष्टिभागानेकस्य च द्वापष्टिभागस्य एक सप्तपष्टियल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि, यत्पुनस्त- भागं भुक्त्वा सूर्यः समायाति । तथा च वक्ष्यति-"ता ए. तोऽपि भागहरणादपि शेपमवतिष्ठते तदनं सूर्यस्य संब. एसि ण पंचएहं संवच्छगणं पढमं अमावासं चंदे केणं नधि एज्यं यत्र विवक्षितं पर्व समाप्तमिति। एष करणगा-| क्खत्तणं जोएइ?। ता अलिले साणं एके मुहुत्ते चत्तालीसं वात्रथात्रयाक्षरार्थः ।
द्विभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिहा छित्ता छायट्टि चुभावना त्वियम्-यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च मिश्रा सेसा।तं समयं च णं मूर केणं नक्वत्तेणं जाए। ता सूर्यनक्षत्र पर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे । असिलेसाहिं चेव असिलेसाणं एक्को मुहुत्तो चत्तालीसं वा. राशित्रयस्थापना-१२४ ॥ ५॥१। अत्रान्वेन राशिना मध्यरा- चट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तष्टुिहा छत्ता छाया शिण्यते, जातस्तावानव पञ्चकरूपः, तस्याऽऽधेन राशिना | चुणिया सेसा।" इति । तथा यदि चतुर्विशत्यधिकेन पर्यशचतुर्विशत्यधिकेन शतेन भागहरणं. स च स्तोकवाद्भागं न तेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां कि प्रय छति, तनी नक्षत्राऽऽनयनार्थम् अष्टादशभिः रात्रि- लभामहे ? । राशित्रयस्थापना ।१३४.५.२२ अपान्त्यन राशिमा शदधिकैः सप्तपविभागैर्गुणयिध्याम इति गुणकारच्छे- द्विकलक्षणन मध्यराशिः पञ्चकरूपो गरायते, जाता दश १०, दरारपोरद्धेनाऽपवर्तना, जातो गुणकारराशिनवशता. नेपामाद्यन राशिना भागहरणं ने च तोकत्वाद्भागं न प्रयनि पञ्चदशोत्तराणि ६१५छदराशिषिष्टिः १२ । तत्र कछन्ति, तनो नक्षत्राऽऽनयनार्थमष्टादशभिः शतैत्रिशदपञ्च नवभिः शनैः पञ्चदशोत्तरेगुगपन्ते, जातानि पञ्चच- विकैर्गुणयितव्या इति गुणकारच्दराश्याग्द्धनापवर्तना त्वारिंशच्छतानि पश्चसप्तत्याधिकानि ४५७५ । पुण्यस्य च जातो गुगकारराशिनवशनानि पश्चदशा नराणि ११५ । चतुश्चत्वारिंशद्भागा द्वापट्या गुण्यन्त. जातानि सप्तविंश छेदराशि पणिः ६२, तत्र नवभिः शनैः पञ्चदशासरर्दश निशतानि अष्टाविंशत्यधिकानि २७२८ । एतानि पूर्वराशेः ' गुणवन्त, जातानि एकनवतिशतानि पञ्चाशत्तराणि ६१५०,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org