________________
(1952) अभिधान राजेन्
पविद्ध
रित्यज्य नश्यतीत्येतावतांऽशेन दृष्टान्त इति । प्रव२ २
द्वार । वृ० । श्राव० ।
पविद्धत्वमविध्वस्त- त्रि० भस्मसाते, जी. ३ प्रति १ अधि० १ उ॰ । विध्वस्ताभिमुखीभूते, स्था० ३ ठा" १ उ० । पविभत्ति - प्रविभक्ति - स्त्री० । प्रविभजनं प्रविभक्तिः । नं० । प्र कर्पेण स्वरूपसम्मोहाभावलच विभागः पृथक्त्वम् । उ त० २ श्र० । पृथक् पृथक् विभागे, उत्त० २ ० । पविक्खा-प्रविचक्षण त्रिप्रकर्षेण अभ्यासातिशयेन विचक्षणः । क्रियासहितज्ञानयुक्ते, उत्स० १ ० | अभ्यासातिशयतः । क्रियां प्रति प्रावीण्यवति, उत्त० ६ श्र० । पवियार - प्रविचार पुं० [सेवायाम् ०१ द्वार (दे वपरिचारणा' देवपरियारणा ' शब्देऽस्मिन्नेव भागे ६२६ पृ. छादारभ्योला)
-
1
परिय-देशी-त्वरिते दे० ना० ६ वर्ग २७ गाया। पविरंजिय- देशी-स्निग्धे कृतनिषेधे च दे० ना० ६ वर्ग ७४
गाथा !
35
०
पविरञ्ज-भञ्ज-धा० । श्रामईने, “ भञ्जेर्वेमय - मुसुमूर - मूरसूर-सूड विर-पविरद्ध करज-नीरजाः ॥ ८ । ४ । १०६ ॥ इति भजेः पविरञ्जादेशः । पविरञ्जइ । भनक्ति । प्रा०४पाद । पविश्य प्रविरतन० प्रस्फुटिते जी० ३ प्रति अधि०२४०॥ पविरल - प्रविरल वि० प्रकर्षयविरले, "पविरल परिसडि यदी "प्रविरला दन्तविरलत्वेन परिशटिता दन्तानां केषाञ्चित् पतितत्वेन भग्नत्वेन या दस्तथिषां ते तथा । जी० ३ प्रति० ४ श्रधि० । पविरलफुसिय- प्रविरलस्पृष्ट- त्रि० । प्रविरलानि घनभावे क
संभवात् कर्वेण वाचता देशका स्थगिता भवन्ति ता वन्मात्रेणोत्कर्षेण स्पृष्टानि यत्र वर्षे तत्प्रविरलस्पृष्टम् । प्रविरलवर्षे भूमिस्परेमात्र सेवके वर्षे, "पविरलकुलियं दिव्यं सुरभिरयास गंधोदयासं वासंति। " जी० ३ प्रति० ४ अधि० । पदिसंत-प्रविशत् त्रि० । अन्तर्विशति सू० प्र० १ पाहु० ।
प्रा० आचा० ।
पविसमाण- प्रविशत् - त्रि० । 'पविसंत' शब्दार्थे, सू० प्र० १ पाहु | प्रा० । प्रक्षिपति भ० १५ श० ।
पविसिज प्रविश्य - अव्य० । प्रवेशं कृत्वेत्यर्थे, दश०८ श्र० । पवितुकाम-प्रवेष्टुकाम त्रि०प्रवेशाचा०२ श्रु० १ ० १ ० १ उ० ।
पवीयमपीजित त्रि० । वाय्वर्धमान्दोलिते. "पपीचा मरवालवीयणियं । " प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यम् । अथवा प्रवीजिते श्वतचामरे बालव्यजनिका व यं स तथा । भ• ६० ३३ उ० । श्र० । पवीलण - प्रपीडन - न० । श्रसकृदनीषद् वा पीडने, दश० ४ श्र० । विकृष्टतपसा पीडने, श्राचा० १ ० ४ ० ४ उ० ।
Jain Education International
पोसण्य
पवुट्ट प्रवृष्ट त्रि० । प्रकर्षेण वृष्टि कृतवति, “पट्टदेवेति वा निवुदेवेति वा नो वएज्जा ।" श्राचा० २ ० १ ० ४ श्र० १उ० ।
पवृढ- प्रव्यूढ - त्रि० । निर्गते, जं० ४ वक्ष० । पवेइय- प्रवेदित- त्रि०। प्रकर्षेणाऽऽदौ वा सर्वस्वभाषानुगामिन्या वा वेदितम् । श्राचा० १ ० २ श्र० ३ उ० । केवलशान चक्षुषाऽवलोक्य प्रतिपादिते, आचा० १ ० २ ० ५ उ० । प्ररूपिते, उत्त० २ श्र० । श्राचा० | सूत्र०। प्रकपेण यथावस्थितार्थद्वारेण वेदिते, सूत्र० १ ० ३ ० ३ उ० । श्राचा० । विद ज्ञाने । प्रकर्षेण वेदितम् प्रवेदितम् । विशांते, दश० ४ श्र० । उत्त० । श्राचा० । स्वयं साक्षात्का रित्वेन शांते. उत्त० १ श्र० । पवेयण- प्रवेदन- न० कथने, सूत्र० १ श्रु० १३ श्र० । प्र काशे, सूत्र० १ ० ८ प्र० । श्रनुभावने, आचा० १० १ श्र० २ उ० । ज्ञाने, परिच्छेदे, सूत्र० २ ० १ श्र० प्रकर्षेण हेतुदृष्टान्तैश्चित्तसन्ततावारोपणे, सूत्र० २ ० १ श्र० । प्ररूपणे. वृ० ३ उ० । पूत्करणे, वृ० १ ० ३ प्रक० । पवेस प्रवेश-पुं० । प्रवेशने, पञ्चा०८ विव० | अन्तर्भावे, विशे० । प्रश्न० । “ पवेसणिग्गमवारण जोगा " प्रवेशनिर्गमवारणान्येय या योगा व्यापाराः प्रवेश निर्गमवारणयोगाः । पञ्चा०५ विव० ।
1
पवेसणय-प्रवेश नक- न० । गत्यन्तरादुद्धृतस्य विजातीयगतौ जीवस्योत्पादे भ० । प्रवेशनचक्रव्यता
|
काइविडे णं भंते ! पवेसगए पते । गंगेपा ! च उबिहे पवेस पते तं जहा- खेरइयपवेसगए, ति. रिक्समोसिए, मगुस्सपवेसण, देवपवेसर | णेरइयपवेसणए णं भंते ! कइविहे पष्मत्ते ? । गंगेया !
विदे पाये । तं जहा रयणप्पभापुविरहयपवेसणए० जाप आहेसचमापुदीरयपवेसथए। एगे से भेते रह रहयपवेसगए पवेसमासे किं रयणप्पभाए होजा, सकरप्पभाए होआ, एवं० जाव आहे सत्तमाए होज्जा ?। गंगेया रयणप्पभाए वा होज्जा ० जाव अहे सत्तमाए वा होजा ।
०
'गे भंते! तेरह 'इत्यादी सप्त विकल्पा:दो भंते! रइया रश्यपस पवेसमाया कि रपप्पभाए होजा० जाव आहे सत्तमाए होजा ?। गंगेया ! रयसप्पमाए वा होजा जाब आहे सचमाए वा होना । अवाएंगे रणपभाए पगे सकरप्पभाए होज्जा ग्रहवा - एगे रयणप्पभाए एगे वालुयप्पभाए होजा जाव एगे स्वगप्पभाए एगे अहे सनमाए होना । ६ । अहवा - एगे सकरपभाए एगे बालुयष्यभाए जाव अ हवा - एगे सक्करपभाए एगे हे सत्तमाए होजा |५| हवा - एगे वालुयप्पभाए एगे पंकप्पभाए होजा, ए
०
For Private & Personal Use Only
www.jainelibrary.org