________________
(७८) निधानराजेन्द्रः।
पवायदह
पविद्ध
जहा-बहुसमतुल्ला० जाव गंगप्पवायदहे चेव सिंधुप्पवायदहे | पविचरिय-अविचरित-न । इतस्ततो गमनेन सर्वतो व्याप्ते,रा। चेव । एवं हेमवए वासे दो पवायदहा परमत्ता बहुसम | पविज्जल-प्रदीप्तजल-त्रि० । प्रतप्त जले, “ सयाजला नाम नतुल्ला । तं जहा-रोहियप्पवायहहे चेव रोहियंसप्पवायदहे दीभिदुग्गा. पविजला लोहविलीणगत्ता । " (२१) रुधिराssचेव । जंबू ! मंदरदाहिणणं हरिवासे दो पवायदहा परमत्ता विलत्वात् पिच्छिला विस्तीर्ण गम्भीरजला वा । अथवा-प्रदीबहुसमतुल्ला । तं जहा-हरिप्पवायदहे चेव,हरिकंतप्पवायदहे
सजला वा। सूत्र० १ श्रु२५०२ उ० । चेवा जंबू! मंदरउत्तरदाहिणेणं महाविदेहे वासे दो पवायदहा
पविट्ठ-प्रविष्-त्रि० । अन्तर्गते , अनु० । सूत्र। उत्त । परमत्ता ।तं जहा-बहुसमतुल्ला० जाव सीयप्पवायबहे चेव,
पवित्त पवित्र-न०।" पञ्चैतानि पवित्राणि, सर्वेषां धर्मचासीओदयप्पवायदहे चेव । जंबू ! मंदरउत्तरणं रम्मए वासे दो
रिणाम् । अहिंसा सत्यमस्तेय-ब्रह्मचर्याऽपरिग्रहाः ॥१॥"
उत्त० १२ अादर्भ, पवित्रशब्दभवः । दे० ना. ६ वर्ग १४ पवायदहा पामत्ता बहुसमतुल्ला० जाव सरप्पवायदहे चेव |
गाथा। परकंतापवायदहे चेव । एवं हेरन्नवए वासे दो पवायदहा पवित्तय-पवित्रक-न० । अङ्गुलीयके, भ० २ श० ५ उ० । परमता । तं जहा-बहुसमतुल्ला जाव सुवमफूलप्पवायदहे | औः । चेव रूपकूलप्पवायदहे चेव । जंब ! मंदरउत्तरेणं पवित्ति-प्रवृत्ति-स्त्री० । प्रवर्त्तने , प्राचा० १ श्रु०१ अ०१ एरवए वासे दो पवायदहा पम्पत्ता बहुसमतुल्ला. उ.। आत्मेच्छायाम् , सूत्र०१७० १२० प्रथमाभ्यासे,द्वा० जाव रत्तप्पवायद्दहे चेव रत्तवइप्पवायद्दहे चेव । स्था०
१८द्वा० चेष्टायाम्, पश्चा०६ विव०। प्रवर्तनं प्रवृत्तिः अनुष्ठा
नरूपायां परिशुद्धप्रतिपच्यनन्तरभाविन्यां तत्वविषयायां वि२ ठा० ३ उ०।
शिष्टक्रियायाम् , षो०१६ विव: । (प्रवृत्तिलक्षणम् 'धम्म' (गङ्गाप्रपातहृदाऽऽदीनां व्याख्या स्वस्वस्थाने) शब्दे चतुर्थभागे २६७० पृष्ठे उक्तम् ) न्यायसंमते शुभाऽशुभ. पवाया-प्रवाता-स्त्री० । प्रगतवातायां शय्यायाम् , या हि ग्री
फले विंशतिविधे वाङ्मनःकायव्यापारे, स्या० ।
पवित्तिजम-प्रवृत्तियम-पुं० । संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वाधमकालेऽपरायदे उपलेपनाऽऽदिकरणेन धर्म नाशयति । वृ० |
नुरोधे सति यमे, द्वा० १६ द्वा०। १२ प्रक० । प्राचा०। पवाल-प्रवाल-पुं० । किशलये, “किसलयाई पल्लवा पवाला
पवित्तिया-पवित्रिका-स्त्री० । ताम्रमये अङ्गलीयके, शा० १ य।” पाइ० मा० १३८ गाथा । “विद्दुमं पवालं ।” पाइ०
श्रु०५०। ना०२२८ गाथा।
पवित्थर-प्रविस्तर-पुं० । धनधान्याऽऽदिप्रविस्तारे, प्रश्न. ५ पवास-प्रवास-पुं० । देशान्तरगमने, आव०१० । “अतः
आश्र द्वार । धनधान्यद्विपदचतुष्पदाऽऽदिविभूतिविस्तारे,
उत्त. १०। प्रश्न । गृहोपस्करे. दशा०६ अ०। समृद्धयादी वा" ॥ ८ ॥१॥४४॥ इति वैकल्पिको दीर्घः ।
पवित्थरिलय-प्रविस्तर-न। विस्तारवति, प्रश्न ५ आश्र. प्रा० १ पाद। पवाह-प्रवाह-पुं० । सन्तत्याम् , पं० व० ४ द्वार । आम्म ।
पविद्ध-प्रविद्ध-त्रि० । यद् वन्दनं दददेव नश्यति तादृशे वन्दनश्राव० । वंशे , विशे० । आव० ।
दोष, “पविद्धं बंदणगं देतो चेव उठूत्ता णासति ।" पवाहण-प्रवाहण-न० । प्रवाह्यते अनेनेति प्रवाहणम् । जले,
आ. चू। तस्य मलप्रक्षालनत्वात् । प्रा० म०२ अ०।
पविद्धमणुवयार, जं अपितो णितिश्रो होइ।। पवित्रा-प्लविका-स्त्री० । “सिरिद्दहो पवित्रा।" पाह० ना० |
जत्थ व तत्थ व उज्झइ,कियकिच्चोऽवक्खरं चेव।।१५६॥ २१८ गाथा । पक्षिपानपात्रे, दे० ना० ६ वर्ग ४ गाथा।
" पविद्धमणुवयारं ति।" प्रविद्धं नाम यदुपचाररहितम्। पविण-प्रविकीर्म-त्रि । विक्षिप्ते, औ० । व्याप्ते, " नरवाप
एतदेव ब्याचष्टे-यद्वन्दनकं गुरुभ्योऽर्पयन् ददत् नियन्त्रितो विइममहीवइपहा ।” नरपतिना राज्ञा प्रविकीर्णा गमनाss
भवति, अनवस्थित इत्यर्थः । अमवस्थितत्वेन च यत्र या तत्र गमनाभ्यां व्याप्तो महीपतिपथो राजमार्गो यस्यां सा तथा ।।
वा स्थाने प्रथमप्रवेशाऽऽदिलक्षणेऽसमाप्तमपि वन्दनकमुस्भिशा० १७० १ अ०।
त्वा नश्यति । क इव यथा किमुज्झतीत्याह-( कियकिश्चावपविकत्थण-प्रविकत्थन-न । आत्मश्लाघायाम् , स. ३० | क्खरं चेव त्ति) एतदुक्तं भवति-केनचित् भाटकिना कुत
श्चिनगरानगरान्तरेऽवस्करं भाण्डमुपनीतम्, अवस्करसम०।
स्वामिना च स भाटकी भणितः प्रतीक्षस्व किश्चित्काल पविकसिय-अविकसित-वि० । प्रकर्षण विकसितमुद्बोधं गत
यावदस्यावस्करस्यावतारणाय स्थानं किश्चिदम्वेषयामि कुवाम् । प्रोबुद्धे, क० प्र० १० प्रक०।।
ऽपीति। स प्राह-मयाऽस्मिन्नेव नगरे समानतव्यमिदमित्यपविकिरमाण-प्रविकिरत-त्रि० । मुञ्चति , “ जालासहस्साई वोक्लमतः कृतकृत्यत्वान्नातः प्रतीक्षेऽहमित्युक्त्वाऽस्थाने एव पविकिरमाणाई झियाई।" स्था०८ ठा।
तद्भाण्डमुज्झित्वा गच्छति एवं साधुरप्यस्थान एव वन्दनकंप.
द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org