________________
पंडिय
०
उत्तः । पापोपादान परिहारतया सम्यकपदार्थ, आचा० १ ६ अ० उ० | सूत्र० । सकलावयपरिवर्ज के, भ० १ ० ४ उ० । बुद्धिमति, श्राचा० १० ८ श्र० उ० । विवेषिनि, सूत्र० १ ॐ० १० अ० । हेयोपादेयतरवशे, आचा० २ श्रु० १ ० ३ ० १ उ० | परमार्थवेदिनि ( दश० ९ अ ० ४ ० ) साधौ, अनु० । विदुषि, दश० १ ० । पण्डा बुद्धिः संजाताऽस्येति परितः । उत्त० १ श्र० । शास्त्रार्थ, दश० ६ श्र० ४ उ० । दर्शनपरि णामवति, दश० २ अ० । “पठकः पावकश्चैव ये चान्ये तत्त्वाचेका सर्वे व्यसनिनो राजन् च कियावान् परितः॥१॥" स्था० ४ ठा० ४ ० । पतिपदनन्दिभवनाभावे पण्डितपदस्थस्य पुरो न्यूनाधिकायां सामान्यतन संजानीनां लघुपरिमतानां च कियन्ति कियन्ति क्रिया कार्याणि कृतानि शुद्धयन्तीति प्रश्न, उत्तरम् - परिमतपदनन्दिभवनाजावेऽपि - रूपडित पुरः प्रतिदिन क्रियमाणानि सर्वाण्यधिकार्या णि सर्वेषां कृतानि शुद्धस्थापनस्थापनाचार्यप्रति प्रतिमाप्रतिष्ठादिकानि तु सारा शुद्ध पापसातु केचन वृष्णय पवितस्य पुर कामयानुनादिकं न कुर्वन्ति प्रवृत्तिस्तु वा निवारयितुमशक्या, परं शास्त्राक्षरानुसारेण लघोरपि परिमतपुरो वृद्धानामपि गणनां तत्करणं मानौति १६६ प्र० । सेन २ उल्ला० ।
पंरियजण - परिमतजन पुं० विज्ञजने, पञ्चा० १६ विब० । परियप्पा ( ) परियवादिन त्रि० पण्डितानि ए
मानिनि, आचा० १० २ श्र० ५ ० । पंरियमरा परिसरा
3
पतिमरणम् । स० १७ सम० । श्रातु० । सर्वविरतमरणे, ४० १३ श० ७ ३० । उत्तमार्थप्रतिपत्तौ संथा । " कि पंडियमरणे ? | पंमियमरणे विहे छते । तं जहा पाश्रीवगम णे य, नत्तपश्चक्खाणे य। " भ० २ ० १ उ० । ६० प० । पापा ( ) पण्डितमानिन्- त्रि० परितमात्मानं मन्यते इत्येवंशीलः पण्डिनमानी। उत्त०४ अ० श्रात्मानं पाएकतं मन्ये ज्ञानाहकारधारिणि, उत्त० ६ श्र० । श्रघ० । सूत्र० । श्रा० म० । दुर्विदग्धे, वृ० १० । पंनियत्रण परिवचन-
० १ ० १ ० १ उ० ।
पंरियर- पतिवीर्य-म० नराणां ची सूत्र• १ श्रु० ० श्र० ।
( ५४ )
अभिधान राजेन्द्रः ।
-
इस परियं विमुखेद मे (६) दवि च सन्निपणे । पल पानकं कर्म संतति अंतसो ॥ १० ॥
Jain Education International
"
अत ऊर्द्धमकर्मणां पण्डितानां यद्वीये तत् मे मम कथयतः शृणुत यूयमिति ॥ ९ ॥ यथाप्रतिज्ञातमेवाऽऽह (दविए इत्यादि) यो जन्यो मुक्तिगमनयोग्यः । " सव्यं च भव्यः इति रागबिरायभूतो कायर्थः यदि या वीतराग इति । वीतरागोऽल्पकपाय इत्यर्थः । तथा चोक्तम्" किं सक्का वो युंजे, सरागधम्मम्मि को अकसायी । संते
पंडियबीरिय
चि जो फसाए, निगिएहई सोऽवि तसुद्धो ॥ १ ॥ " सकिन भूतो भवतीति दर्शयति बन पायामामुको बन्ध नोन्मुक्तः । बन्धनं तु कषायाणां कर्मस्थितिहेतुत्वात् । तथा चोक्तम् - " बंधट्टिई कसायवसा।" इति । यदिवा बन्धनोन्मुक्त धन्यम्मुक्तः तथा सर्वतः सर्वकारेण
अमपनीतं बन्धनं कथायात्मकं येन स निबन्धनः। तथा प्र० पाप कर्म कारण
शेषकं कर्म ततायो निरवशेषवित पाठान्तरं वा (सलं तर अप्पणो ति ) शल्यभूतं यदप्र कारं कर्म तदात्मनः सम्बन्धि कृन्तति विनन्तीत्यर्थः ॥१०॥
यमुपादाय शयमपनयति दर्शवितुमादनेयाजयं सुक्खायं, जवादाय समीहए ॥ भुज्जो भुज्जो उदावास, अमुदत्तं तहा तहा ॥११॥ (यस्यादि) जयनशील नेता, नयतेच् म्सचा सम्यक्दर्शनाचारिमको मोहमार्ग चारित्ररूपो वा धर्मों माकनयमशीलवान् गृह्यते । मार्ग धर्मे या प्रतिमेत सुकवाया तमुपादाय गृहीत्वा सम्यक् मोक्षाय चेष्टते भ्यानाध्ययनाऽऽदाधर्माऽहाऽऽसम्बनायाऽऽभूषा पी. नःपुन्येन यद्बालवीर्य ततीतानागतानन्तभावग्रहणेषु दुःखमाबासयतीति दुःखाऽऽवासं वर्तते । यथा यथा च बालवीर्यवान् नरकादिषु वासेषु पर्यटति तथा तथा वा बसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुपेक्ष्यमा णस्य धर्मध्यामं प्रवर्तत इति ॥ ११ ॥
साम्यमनित्यभावनामधिकृत्याऽऽद
ठाणी विविणारी, चस्सति ण संसओ । अयं णावहिं सुहीहि व ।। १२ ।। ( गणी विविदेत्यादि ) स्थानानि विद्यन्ते येषां ते स्थानिनः । तथा देवलोके इन्द्रः समानाशित्याचादीनि मनुष्येष्वपि चक्रवर्तिबल दे ववासुदेवम दाम सकलिकाऽऽदीनि । दिपि पनि कानदिशनिमेोगभूम्यादी स्थानान तानि सर्वाण्यपि विविधानि नानाप्रकाराणयुत्तमाधममध्यमानि, तेषु स्थानिनस्त्यक्ष्यन्ति नात्र संशयो विधेय इति । तथा चो म्यान स्थानानि सर्वाणि च । दे वासुरमनुष्याणा - मृरूया सुखानि च ॥ १ ॥ " तथाऽयं ज्ञातिभिसरभिः सार्धं महात्मा सोऽनित्योऽशाश्वत इति । तथा चोक्तम्- " सुचिरतरमुषित्वा वाग्वैर्विप्रयोगः सुनिरपि हि रन्या नास्ति भोगेषु तृतिः । सुचिमा पुएं बाति नाशं शरीरं सुचिरमपि विधित्यो धर्म एकः सहायः ॥ १ ॥” इति । चकारो धनधान्यद्विपदचतुयह शरीराद्यनित्यत्वभावनार्थी धरणाद्यशेषभावनायें चानुक्तसमुच्चयार्थमुपासाविति ॥ १२ ॥ एवमादाय मेहावी अप्पयो गिद्धदरे आरियं वपज्जे सम्मकोचियं ॥ १३ ॥ ( एवमादायेत्यादि ) अनित्यानि सर्वाण्यपि स्थानानीश्येषमायावधार्य मेधावी मर्यादाव्यवस्थितः सदसद्विवेकी वा सम्बद्धामयमुद्धरेपनपेग्ममेद
For Private & Personal Use Only
www.jainelibrary.org