________________
पंडियवरय
महमस्य स्वामीत्येवं ममरवं क्वचिदपि न कुर्यात् । तथा प्रा. रातः सर्वयमेव इत्या मोडमा समुपसम्पद्येताचितिष्ठत समावेदिति कि मार्गमित्याह भी चिकधरोपितोषितः स्वमहिम्नेव दूषयितुमशक्यत् प्रतिष्ठां गतः । यदि बा - सर्वैधर्मैः स्वभावैरनुष्ठान रूपैर गोपितं फुरसतयावत् प्रदमित्यर्थः ॥ १३ ॥
(10) अभिधानराजेन्ः |
सुधर्मपरिज्ञानं च यथा भवति तदर्शयितुमाहसह संमइए णच्चा, धम्मसारं सृणेतु का ।
समुह अणगारे, पचकवायकुपाचर ॥ १४ ॥
(सह समय इत्यादि ) धर्मस्य सारः परमार्थो धर्मसारस्तं कात्यावबुध्य । कथमिति दर्शयति-सह सम्मत्या स्वमत्या वा विशिष्टाऽऽतिनिधिकहानेन ज्ञानेनावज्ञानेनाप बोधकत्वात् ज्ञानस्य, तेन सह धर्मस्य सारं कारयेत्यर्थः अन्येभ्यो वा सार्थकरगणचरा 35 बाय 15
(तरकथा ' इलापुच ' शब्द द्वितीयजागे ६३२ पृष्ठे गता ) श्रुत्वा चिम्नातपुत्रवधा ( तत्कथा चिला पुत "शब्दे तृतीय नागे १२ पृष्ठे म्या) धर्मसारमुपगच्छति स्वा सारं चारित्रं तत्तौ च पूर्वोपास कर्मार्थसम्पन्न रागादिबन्धन कार्यरहित उत्तरोतर गुणसंपतये समुपस्थितोना मानपरिणामः प्रत्याश्या निराकृतं कृपापर्क साधानुष्ठान येनाऽसौ प्रत्याख्यातपापको प्रवतीति ॥ १४ ॥
बाल
66
जं किंचुत्रकर्म जाणे, उक्खेमस्स अपणो । वसेव अंतरा खियं सिक्ख सिक्वेल पंडिए || १५|| ( जं किंचुकममित्यादि ) उपक्रम्यते संघर्त्यते कयमुपनीयते आयुर्येन स उपक्रमस्तं यं कञ्चन जानीयात् । कस्य ? श्रायुःक्मस्य स्वायुष इति । इदमुक्तं भवति स्वायुष्कस्य येन केनचिप्रकारेणोपक्रमो भावी यस्मिन्वा काले तत्परिशाय, त स्योपक्रमस्य कामस्य वा अन्तराले प्रिमेवानुजी तानाशंसी पति विवेकी संलेखनानुरूप शिक्षां प्र परिङ्गितमरणाऽऽदिकां वा शिक्केत् । तत्र ग्रहणशिक्षया य यावन्मरणविधि विज्ञाबाऽऽसेचनाशिकमा सेवेतेति ॥ १५ ॥ किं चान्यत्जहा कुम्मे अ संगाई, सर देहे समाहारे ।
एवं पावाई मेघानी अप्पे समाहारे ।। १६ ।। (जहा कुम्मे इत्यादि) बधेत्युदाहरणार्थ या कृ मैः कच्छपः स्वान्यङ्गानि शिरोधराऽऽदीनि स्वके देदे समादरेपदव्यापाराणि कुर्यात् । एवममयैव प्रक्रियया मेधावी मर्या दावान् सदसद्विवेकी वा पापानि पापरूपाण्यनुष्ठानाम्यध्यारमना सम्यक धर्मज्ञानादिभाषया समाहरे दुपसंहरेन्मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पएिकसमरामानं समाहरेदिति ॥ १६ ॥
Jain Education International
संदरणप्रकारमाह
सारे इत्थपाए य, मां पंचेंद्रियाणि य ।
पावकं च परीणामं नासादोसं च तारिखं ।। १७ ॥ दीपगमनं शङ्गितमरणे, नकपरिहार्या
पंडियबीरिय शेषकाले या कुस्ती पादी च संहरेयापाराशिये । तथा मनोऽन्तःकरणं, तथाऽकुशवव्यापारेभ्यो निवर्तयेत् । तथाशब्दाऽऽदिविषयेभ्यो ऽनुकृति
यादीनि पञ्चाऽपीन्द्रियाणि । चशब्दः समुच्चये । तथा पा पर्क परिणाममेहासारूपं संदरेदिति । एवं भा पादप संहरेत् मनोवाक्कायगुप्तः सन् संयममवाप्य पतिमरणं वाशेवा सम्यगनुपायेदिति ॥ १७ ॥
तं च संयमे पराक्रममाणं कश्चित् पूजा सरकाराऽऽदिना निमन्त्रयेत मनोरकपन कार्यदिवितुमाहअणु माणं च मायं च तं पडिन्नाय पंमिए । सातागारवणिहुए, उबसंतेऽणि चरे ।। १८ ॥
1
"
( अणु माणं चेत्यादि ) चक्रवर्त्यादिना सत्काराऽऽदिना पूज्य मानेनाऽपि स्तोकोऽपि मानोऽकारो न विधेयः किमुत महान दिवस ममरोपस्थितमोपोमिसन वा अ दोदमित्येवंरूप] स्तोकोऽपि गर्यो न विधेयः तथा-"पापरा या इस्तीफाऽपि माया न विधेया किमतीत पो लोनावापेन विधेयाविति । एवं द्विविधयाऽपि परिज्ञया कषायाँस्तद्विपाकां परिहाभ्योति कुर्यादिति पाठान्तरं बा"- अमाणं च माई व तं परिणाय पंकिए।" अतीय मानो अतिमानः सन्मानमिष भूम शब्दो मानशब्दश्य द्रष्टव्यः तं दुःखावहमित्येवं ज्ञात्वा परिहरेत् इदमुक्त भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाऽप्युदयप्रा सस्य विफलीकरणं कुर्यादिति । एवं मायायामप्यायोज्यम् | पाठान्तरं वा " सुयं मे हमेगेसि, एयं वीरस्स वीरियं । " येन बसेन संग्रामशिरसि महति सुभटे परानीकं विजयते, तत्परमातो न भवति अपितु येन कामको विजयते सी रस्य महापुरुषस्य वीर्यमिदैवास्मसेव संसारे मनुष्यजन्मनि चैकेषां तीर्थंकराssदीनां सम्बन्धि वाक्यं मया श्रुतम्। पाठान्तरं वा- " आयतङ्कं समादाय, एयं वीरस्स वीरियं । आयतो मो पर्यवसितावस्थानत्वात् स चाखाचर्यच वा तत्प्र तदर्थो योजना या सम्यगृत्रिमार्गः सभायतार्थ दायीत्वा योनिमकोचादिविजयाय च पराक्रमते, एतद्वीरस्य वीर्यमिति वीरस्य वीरत्वमिति, तद्यथा नवति तथाऽऽख्यातम् । किञ्चान्यत्- सातगौरवं नाम सुशीलता निमत्यर्थः तथा ऽग्निजयादुपशान्तः शीतीभूतः शब्दाऽऽदिविषयेभ्योऽप्यनुकू
प्रतियोोिपशान्तो जितेन्द्रियनि वृत इति । तथा निहन्यन्ते प्राणिनः संसारे यया सा निहा मा या न विद्यते सा यस्याऽसाबनि हो, मायाप्रपञ्चरहित इत्यर्थः । तथा मानरहित लोनर्जितइत्यपि एम्यम् । स चैवम्भूतः संयमानुष्ठानं चरेत् कुर्यादिति । तदेवं मरणकाले अन्यदा वा परिमतो वीर्यवान् महावतः स्वात् ।
साऽपि प्राणातिपातविरतिरेव गरीयसीतित्वा तत्प्रतिपादनार्थमाद
46
बम तिरियं वा, जे पाणा तलथावरा ।
सम्बत् विरति कुजा, संतिं निव्वाणमाहियं ॥ १ ॥ " अयं च श्लोको न सूत्राऽऽदर्शषु दृष्टः, टीकायां तु दृष्ट इति कृत्वा मितिः, उत्तानार्थयति ॥ १८ ॥ सूत्र० १ श्रु०
अ० ।
1
For Private & Personal Use Only
www.jainelibrary.org