________________
पंजलि
अन्निधानराजेन्डः।
पंडिय
का० । आव । प्रकृताजली, भा. चू.५ म. । प्रवृहा- उत्प्लुत्य तत्र देशे मन्दरे पर्वते शिखरतले मौलिभागे पण्डजलौ, येन हि प्रवृद्धोऽजलिः । व्य० १ उ.।
कवनं नाम वनं प्राप्तम् । चत्वारियोजनशतानि चतुर्नवस्य पंजलिउम-प्राजलिकृत-त्रि.। प्रकृष्टः प्रधानो ललाटतटघ
धिकानि चक्रवात्रविष्कम्भेन । एतपपत्तिस्तु सहस्रयोजनप्रटितत्वेन अजलिईस्तव्यासविशेषः कृतो विहितो येन सः ।
माणात शिखरच्यासान्मध्यस्थितचलिकामूलव्यासे द्वादशयोअग्न्याहिताऽऽदिदर्शनात्प्राजसिकृतः। भ०१ श.१ उ०। भा०
जनप्रमाणे शोधितेऽवशिष्टीकृते यथोक्तं मान, यत्पएमकानं म० । विनयरचितकरपुटे.स.। प्रोद्गताञ्जली, दश ६ म.
मन्दर युविका सर्वतः समन्तातू संपरिविष्य निष्ठति, यथा
नन्दनवन मेलं सर्वतः समन्तात संपरिक्तिपय स्थित, तथे १०रा० । बद्धाञ्जली, उत्स० १ ०। चं०प्र०का प्रहाल
मेरुचूलिकामिति । त्रीणि योजनप्सहस्राणि एकं च द्वाषष्टि द्वा. लिपुटे, पं. चू०१ कल्प । उत्त० स० प्र० । “सुत्तत्ये गेएहतो, कुण मंजर्सि पंजलिश तु।" पं०भा०१कल्प । प्रकर्षणाम्तः
षष्ट्यधिक योजनशतं किञ्चिद्विशेषाधिकं परिकेपेणेति । श्र. प्रीत्यात्मकन कृतो विहितोऽजलिरुजयकरमीलनात्मको.
थास्य वर्णकमाह-( से णं इत्यादि ) व्यक्तम् । उनेनेति प्रकृताज्जलिः । प्राकृतत्वाच्च कृतशब्दस्य परनिपातः।
प्रय प्रस्तुतवने प्रवनप्रासादाऽऽदिवक्तव्यगोचरसूत्रम्विनयरचितकरपुटे, उत्त०१०।
मंदरचलियाए णं पुरस्चिमेणं पंगवणं पास जोगाई प्रामलिपुट-त्रि० । प्रकृष्ट नावान्विततयाऽम्जलिपुरमस्येति | भोहित्ता एत्थ ण महं एगे जवणे पमत्ते, एवं जं चेव सो. प्राञ्जलिपुटः। यहाजली, उत्त. १० ।
मणसे पुख्नवाधिो गमो भवणाणं पुक्खरिणीणं पासायपंध-पएकक-पु.।' पंडग 'शम्दाथै, पा. मा. २३५ |
बंटेंसगाण य, सो चेत्र अव्वोजाब सकीसाणवडेंसगा, गाथा।
तेणं चेव परिमाणेणं। पंग-पएमक-पुं० । नपुंसकभेदे, ध० ३ मधिः । स्था०।१०।
(मंदरचूलियाए इत्यादि) मन्दरचूलिकायाः पूर्ततः पएकविशे०।६० नागप्रव०नि००। "तहियं पंमो तिषित
कवनं पश्चाशयोजनान्यवगाह भत्रान्तरे महदकं भवने सिहो, लक्षण दूसिय तहोषधामो य।" पं०भा०१कल्प । (ल- काऽऽयतने प्रकप्तम, पवमुक्तानिंलापेन य पत्र सौमनसभवने क्षणपएमका बक्षणपंग' शब्दे कम्यः) (दूषितपण्ड. पूर्ववर्णितो नन्दनबनप्रस्तावोक्तो गमः कूटवर्जः सिकाऽऽयतनाका दृसियपंग' शब्दे चतुर्थनागे १६.६ पृष्ठे गतः ) 5ऽदिव्यवस्थाऽऽधायकः सहशामापकः पाठः, स एवात्रापि (अपघातपएमकः 'वघायपंग' शब्दे द्वितीयतागे अवमानां पुष्करिणीनां प्रासादावतंसकानांच सातव्या,यावच्छपृष्ठे बिस्तरेण प्रतिपादितः) (सर्वेऽपि पण्डकाः प्रवज्याs- केशानप्रासादावतंसकास्तेनेच प्रमाणेन ति । अत्रेदानीं नामानि योग्याः इति 'पवजा ' शब्दे बदयते)
प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि प्रन्थान्तरतो लिख्यन्ते। तद्यथापंगवण-पएडकवन-न। परमते गच्छति जिनजन्मानिये- | ऐशानप्रासाद पूर्वाऽऽदिक्रमेण पुएमा १ पुपरप्रभा २ सुरक्ता ३ कस्थानरवेन सर्ववनेष्वतिशायितामिति एकप्रत्यये पण्ड, रक्ताचती पानेयप्रासादे-कीररसा १ कुरसा २ अमृतरलच्च वनमिति । ०४ वक्ष०ासौमनसवनावै पत्रिंशद्यो
सा ३ वारुणी वा नैर्ऋतप्रासादे-शनोत्तरा १शखा २ शहजनसहस्राणि उत्पमुत्यात्रान्तरे मेरोरुपरितने तले योजनसह
खाबर्ता ३ वसाहका ४ वायव्यप्रासादे-पुष्पोत्सरा.पुष्पवती २ सविस्तारे सिकायाः सर्वासु दिनु मेरौ चतुर्थ स्वनाम | सुपुष्पा ३ पुष्पमालिनी ४ चेति । जं. ४ मा ख्याते बने, ज्यो०१० पाहु० । प्रका० । " दो पंगवणा।" | पंढगवेजयंत-पाडकवैजयन्त-पुं० । पण्डकवनं शिरसि व्यवस्था० २०३०००।
स्थितं वैजयन्तीकल्पं पताकाभूतं यस्य स तथा । पपरकव.
नमण्डितशिरस्के, " सय सहस्सा उजोयणाण, तिकंगे कहिणं भंते ! मन्दरे वलए पंडगवणे णामं वणे पहाते ।। पंडगवेजयंते।" सूत्र०१ श्रु.६० गोयमा ! सोमणसवणस्स बहुसमरमणिजाओ भूमिनागा
पंझरंग-देशी-रुद्रे, दे० ना०६ वर्ग २३ गाथा । ओ छत्तीसं जोअणसहस्साईन नप्पइत्ता एत्थ णं मं
पंकर-पाकर-पुंज कीरवरद्वीपदेव,सु० प्र०१६ पाहु०। चं०प्र०। दरे पव्वर सिहरतले पंगवणे णाय वणे पएणत्ते चत्ता- पंव-पाएडव-पुं० । "मांसाऽऽदिध्वनुस्वारे"।८।१।७० ॥
इति द्वस्वः । प्रा० १पाद । पण्डोरपत्य पाण्डवः । परामराज. रि चउण नए जोमणसए चकवालविखंनेणं बहे बल
केत्रजायाः कुन्त्याः पुत्रेषु युधिष्ठिराऽऽदिषु, स्था०१०मा याकारसंगणमंनिए, जेणं मंदरचूनि सव्व ओ समंता
अन्त० । का०। श्राध० । प्रा० म०। ('दुई 'शब्दे चतुर्धसंपरिक्खित्ता पं चिट्ठः, तिणि जोअणसहस्साई एगं च | भागे २५८८ पृष्ठे कथोक्ता) चावहि जोश्रण सयं किंचि विसेसाहिपरिक्खवेणं,
से मविन-देशी-जलाऽऽई, दे० ना०६ वर्ग २० गाया। एगाए पउमवरवेशमाए एगेण य वणसंमेणंजाव किएहदे-पंमिय-पशिस्त-पुं०। पापाडीनः पएिमतः । संयते, भ० ७ श. वा प्रासयंति । जं०।
२० । सर्वविरते, वृ०३ 30+ पापानुष्ठानाहवीयसि, सूत्र०१ (मन्दरचूलिकाच मंदरचूलिया' शब्दे वक्ष्यन्ते)
शु० २०२० सदसदविवेकके, आचा०१ श्रु.१५०५ "कहिणं" इत्यादि प्रश्नः प्रतीतः। उत्तरसूत्रे सौमनसवनस्य उ०।सूत्र० । परमार्थके, सूत्र०२ श्रु०२ अ०। तस्यके, उत्त०६ बहुसमरमणीभादू नुमिभागादृर्द्ध षटुशियोजनसहस्राणि अ. । भावरिपुभिरनिहते, प्राचा० १७० ४ ० ३७०।
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org