________________
पंचिंदियतिरिक्खजोणिय अभिधानराजेन्द्रः।
पंजाल इत्तो कालवितागं तु, तसिं वृच्छ चननिहं ॥१ कारपक्कबन्तः, ते च मानुषोसराद बदिद्वीपवर्तिनः। विततपक्षिा संतई पप्प णाईया, अपज्जवसिया वि य ।
णो ये सर्वदा विस्तारिताज्यामेव पक्काभ्यामासते, ह च यत् विइं पडुच्च साईया, सपज्जवसिया वि य ॥ १५ ॥
क्षेत्रस्थित्यन्तराऽऽदि प्रत्येकं प्राक्तमसहशमपि पुनः पुनरुच्यते,
न पुनरतिदिश्यते. तत् प्रपञ्चितविनेयाऽनुग्रहार्थम,एवंविधा पलिओवमस्स भागो न, असंखेज इमो भवे ।
अपि प्रज्ञापनीया एव, इतिख्यापनार्थ चेत्य दुष्टमिति विनावपाउट्टिई खहयराणं, अंतोमुहत्तं जहसिया ॥१०॥ नीयमिति पञ्चविंशतिस्त्रार्थः । सत्त.६अ। असंखभागो पलियस्स, नकोसेण वियाहिया । पंचिंदियरयण-पञ्चेन्जियरत्न-न० । चक्रवर्तिनां बीर्यतः स्वपुनकामी पुहुत्ते, अंतोमुहत्तं जहमिया ॥११॥ जात्युत्कृष्ट पञ्चेन्धिये एकैकस्य पञ्चेम्झियस्य सदा पञ्चे. कायट्टिई खहयराणं, अंतरं तेसिमो जने ।
न्द्रियरत्नानि-सेना यतिगृहपतिवर्द्धकः पुरोहितः स्त्री अश्वो कालं अणंतमुकोस, अंतोमुहुत्तं जहालयं ॥ १५ ॥
हस्ती चेति । स्था०७ ठा०। एएसिं वमतो चेव, गंधतो रसफासतो ।
पंचिंदियसंवरण-पञ्चन्द्रियसंवरण-ना स्पर्शनाऽऽदीन्द्रियनिसंठाणदेसतो वावि, विहाणाई सहस्सश्रो ।। १५३॥ ।
प्रहंणे, ध०३ अधि। सूत्राणि पञ्चविंशतिः व्याख्यातप्रायान्येव, नवरमाद्य सूत्रद्वय.
पंचुंबरी-पचोमुम्बरी-स्त्री० । पञ्चानामुदुम्बराणां समाहार। मुद्देशतो भेदाननन्तरं ग्रन्थसम्बन्धं चाभिदधाति । अत्र सं. पञ्चोम्बरी । बपिप्पलोदुम्बरप्लककाकोदुम्बरीफलरूपे उ. मूळने संमूळ अतिशयमूढता, तया निर्वृताः संमृर्बिमाः ।
दुम्बराऽऽदिपञ्चके, सा मशकाऽऽकारसूदमबहुजीचभृतत्वाद यदि बा-समित्युत्पत्तिस्थानपुलैः सहकीभावेन मृच्छन्ति,
यानिशानले सोभानमत वर्जनीया। प्रव.४ द्वार । पञ्चा। तत्पुदलोपचयात् समुच्छ्रिता भवन्तीति औणादिके इमप्रत्यये पंचोवयारजुत्त-पञ्चोपचारयुक्त-त्रिका "दो जाणू दोषि करा, संमूचिमा,ते च ते तिर्यश्चश्व समूचिमतियञ्चो ये मनःपर्याय.
पंचमय होर नत्तिमंगं तु ।" एवमेनिः पञ्चनिरूपचारैःयुक्ते प. भावतःसदा संचिता श्वावतिष्ठन्ते तथा गर्भ व्युत्क्रान्तिरुत्प.
धानप्रणिपाते,"सचित्ताणं दवाणं विसरणयाए।" इत्यादि। त्तिर्येषां ते गर्भन्युत्क्रान्तिकाः। जस्ले चरन्ति गम्यन्ति,चरेमकणम.
कैरागमोक्तैः पञ्चनिर्विमयस्थानयुक्ते, पश्चा० १ वि०।। प्यर्थ इति नक्षयन्ति चेति जनचराः। एवं स्थलं निर्जलो नभा.
पंजर-पञ्जर-न । लोहवंशशलाकाऽऽदिनिर्मिते पक्षिनियन्त्र. गस्तस्मिश्चरन्तीति स्थलचराः। तथा-(खहायर त्ति) सूत्रत्वात् खमाकाशं,तस्मिश्चरन्तीति खचराः | "ययोदेश
मिला णस्थान, सत्त०२२ भ.। सू० प्र०। का। प्रभा जी०। जलघरभेदानाद-मत्स्या मीनाः, कच्छपाः कूमाः, गृहन्तीति
वंशाऽऽदिमवप्रच्छादनविशेषे, रा० । “नाई रमे पक्विाणि माहा जलचरविशेषाः, मकराः सुसुमारा अपि तद्विशेषा एव ।
पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । " उत्त०१५
अ. प्रा.म . "लोएगदेस"इत्यादि सूत्राणि षट् केत्रकालभावानिधायीनि,तयेह पृथक्त्वं द्विप्रभृत्या नवान्तं स्थलचरभेदानाह-परि स
पंजरग्ग-जराग्र-म० । पञ्जरमुखे, मा०म० १ .२ खगड । मस्तारसर्पन्ति गच्चन्तीति परिसर्पाः। एकखुरादयश्च हयाsपंजरणिरोहण-पञ्जरनिरोधन-न०। पञ्जरे रोधयित्वा प्राणिनां दिप्रतिनिर्यधाक्रम योज्यन्ते,तत एकः खुरश्चरणाधोवय॑स्थि- दण्डने, प्रश्न०१ माश्र0 द्वार । विशेषो येषां ते एकखुग हयाऽऽदयः, एवं द्विखुरा गवादयो, | गएमीपदा कर्णिका, तन्दू वृत्ततया पदानि येषां ते गएमीपदा
पंजरदीव-पजरदीप-पुं० । अभ्रपटलाऽऽदिपजरयुक्त दीपे, गजादयः। (सणपय ति) सूत्रत्वात् सह नखनवरात्मकन्त
मा० १ ० १ ० । भ०। इति सनखास्तथाविधानि पदानि येषां ते सनखपदाःसिंहाऽऽ. पंजरजगा-पञ्जरजग्न-पुं० । यथा पञ्जरे शकुनेः शसाकाऽऽदिदयः । (भूतोरगपरिसप्पा यत्ति ) परिसर्पशादः प्रत्येकमभिः भिः स्वच्छन्दगमनं निवार्यते तथाऽऽचार्याऽऽदिपुरुषगसम्बन्ध्यते । ततो भुजा श्व जुजाः शरीरावयवविशेषाः,तैः परि- पजरे सारणाशलाकया सामान्यरूपोन्मार्गगमनं निवार्यते सपन्त इति शुजपरिसर्पाः, उरो वक्षस्तेन परिसर्पन्तीति न. तानं येन सः। यतमानसाधूनां मूलादागते, परिभवतां या रस्परिसः तस्यैव तत्र प्राधान्यात गोधाऽऽदयः अहिःसर्प- मूलादागते, व्य. १३०।। स्तदादय ति यथाक्रमं योगः।पते चैकैक इति प्रत्येकमनेकधा
पंजम्मीलिय-पज्जरोन्मीलित-त्रि० । वंशाऽदिमयप्रच्चादनअनेकदा गोधेरफनकुमाऽऽदिजेदतो गौणसहावप्रसापाऽऽदि. भेदतश्च, पल्योपमानि तु श्रीएयुत्कृष्टेन तुसाधिकानि पूर्वकोटी
विशेषात् पजरा बहिष्कृते, जी० ३ प्रति४ अधि० स०
प्र०। “पंजसम्मीलिय व । " पजरादुन्मीलितमिव बहिस्कृत थकावेनोक्तरूपेण पत्योपमाऽऽयुषो हि न पुनस्तत्रवोत्पद्यन्ते, ये
तमिव पञ्जरोन्मीलितमित्र, यथादि किन किमपि वस्तु पञ्जा तु पूर्वकोट्यायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताट वा जव
सद वंशाऽऽदिमयप्रच्छादनविशेषाद बहिःकृतमत्यन्तमविनग्रहणानि यावत्पश्चन्जियनरतिरश्चामधिकनिरन्तरभवान्तरास
एच्छायत्वात् शोभते, एवं तदपि विमानमिति भावः । च० मनवात् । उक्तं हि.." सत्तट्ट नवा उ तिरियमणुय ति । "
प्र०१८ पाहु०। मत एतावत श्वाधिकस्य सम्नव इति भावना । खेचरानाह(चम्मे उ ति) प्रक्रमावर्मपविणः चर्मचटकाप्रभृतयः, चर्म.
पंजल-प्राजन-त्रिका समे, विशे० । अनु० । रूपा एव हि तेषां पक्षा इति । तथा-रोमप्रधानाः पक्का रोमपक्षा-पजाल-पाजाक्ष
पंजलि-पाजलि-पुं०। प्रकृष्ट प्रधाने ललाटतटघटितत्वेनाजस्तवन्ता रामपकिणोराजहंसाऽऽदयः समुपक्षिणःसमकाऽ. लो. जं. १ वक्ष० । विनयरचितकरसंपुटे, ध. २ भधिक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org