________________
( ५५ ) अभिधान राजेन्द्रः ।
पंचिदिय
नरेय तिरिक्खा य, मणुया देवा य आदिया ॥ ५० ॥ पञ्चेन्द्रियास्तु ये जीवाश्चतुर्विधास्ते व्याख्याताः । तद्यथा(ऐरइय तिरिक्खा इति ) नैरयिकास्तिर्यञ्श्चश्च मनुजा देवाश्च व्याख्याताः कथिताः तीर्थकराऽऽदिनिः । इति सूत्रार्थः ॥ ५० ॥ उत्त० पा० ३६ प्र० । जी० । प्रज्ञा० । स्था० । श्राव० । श्रा० म० भ० | सुत्र० । ( 'इंद्रिय शब्दे द्वितीयभागे ५४६ पृष्ठे सर्वेषां जीवानां पञ्चेन्द्रियत्वमुक्तम् ) पंचिदिवस - पञ्चेन्द्रियोपत्रशर्त पुं०। पञ्चेन्द्रियाणां स्पर्शmissदिपीकाणामुप सामीप्येन वशश्रायता वर्णलोपात् प चेन्द्रियोपवशस्तेन यदार्तमार्तध्यानम् । विह्वलतायाम् पा० । पंचिदियजाइणाम - पञ्चेन्द्रियजातिनामन् - न० । नामकर्मभेदे, यदुदयात्पञ्चेन्द्रियजन्म नवति । उत्त० ३३ अ० । पंचिदियणगढ- पञ्चेन्द्रियनिग्रह - पुं० । पञ्चसंख्यानां स्पर्श नरसनघ्राणचक्षुः श्रोत्राणां स्वविषयग्रहणप्रवृत्तावपि रागद्वेषाsकरणे, दर्श० २ तथ्य |
पंचिदियतिरिक्ख जोणिय पञ्चेन्द्रिय तिर्यग्योनिक - पुं० । एकद्वित्रिचतुरिन्द्रियनिने तिर्यग्जन्ती, जी० ।
से किं तं पंचिदियतिरिक्खजोगिया ?। पंचिदियतिरिक्खजोशिया विदा पत्ता । तं जहा संमुद्धिमपंचिदियतिरि क्खजोणिया य, गज्जवकंतियपंचिदियतिरिक्खजोणिया य। से किं तं समुच्छिमपंचिदियतिरिक्ख जोगिया ? | संमुचिमपंचिदियतिरिक्खजोलिया तिविहा पत्ता । तं जहाजलयम, थयग, खड़यग य ।
(से किं तमित्यादि) अथ के ते पञ्चेन्द्रिय तिर्यग्योनिकाः ।। सूरिराह- पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रशप्ताः । तद्यथा-संमूमिवेन्द्रियतिर्यग्योनिका, गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्ययोनिकाः । तत्र संमूर्द्धनं संमूर्ती गर्भोपपातव्यतिरेकेणैवमेव प्राणिनामुत्पादः तेन निर्वृत्ताः संमूईिमाः । " भावादिमः " | ६ | ४ | ३१ ॥ इति इमप्रत्ययः । ते च ते पञ्चेन्द्रियतिर्यग्योनिकाच संमूर्छिमपञ्चेन्द्रियतिर्यग्योनिका गर्ने व्युत्क्रान्तिरुत्पसिनाम्। यदि वा गर्भाद् गर्भवासाद् व्युत्क्रान्तिर्निःक्रमणं येषां ते गव्युत्क्रान्तिकाः, ते च पञ्चेन्द्रियतिर्यग्योनिकाचेति विशेषणसमासः । चशब्दौ स्वस्वगतानेक नेदसुखको । ( से कि तमित्यादि) अथ के ते संमूर्तिमवेन्द्रियतिर्यग्योनिकाः १। सुरिराह - पञ्चेन्द्रियतिर्यग्योनि कास्त्रिविधाः प्रकृताः। तद्यथा-जलचराः, स्थतचराः, खचगः । तत्र जले चरन्तीति जलचराः । एवं स्थलचराः । खचरा अपि भावनीयाः । जी० १ प्रति । से किं तं पंचिदियतिरिक्खजोगिया ? | पंचिदियतिरिक्खजो - पिया तित्रिदा पत्ता । तं जहा- जलयर पंचिदियतिरिक्खजोरिया, यज्ञयरपंचिदियतिरिक्खजोलिया, खहयरपंचिंदियतिरिक्खजोणिया ।
पञ्चेन्द्रियान् प्रतिपिपादयिषुराह - ( से किं तमित्यादि) अथ के ते पञ्चेन्द्रियतिर्यग्योनिका : ? । सुरिराह-पञ्चेन्द्रिय तिर्यग्योनिकास्त्रिविधाः प्रशप्ताः । तद्यथा - ( जलय रत्यादि) जल्ले चरन्ति पर्यदन्तीति जलचराः " आधारात्" ॥ ५ । १ । १३७ ॥ इति प्र.
Jain Education International
For Private
पंचिदियतिरिक्खजोणिया
त्ययः । ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपश्ञ्चेन्द्रियतिर्यग्योनिकाः । स्थले चरन्तीति स्थलचराः। खे श्राकाशे चरन्तीति खचराः । प्राकृतत्वादार्थत्वाच " खहचरा " इति सूत्रे पाठः। ते भयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणस मालः । प्रका० १ पद सूत्र स्था० । जी० । इत्थं नैरयिकानभिधाय तिरा आद
पंचिदिय तिरिक्खा य, डुविहा ते वियाहिया । संमुच्छिम तिरिक्खा उ, गब्जवकंतिया तहा ॥ १७१ ॥ दुविहा ते जत्रे तिविहा, जलयरा यलयरा तहा | खहयरा य बोधव्वा, तेसिं जेए सुणेह मे ।। १७२ ॥ मच्छाय कच्छना यावि, गाहा य मगरा तहा । सुसुमाराय बोधव्वा, पंचहा जलगरा तहा ।। १७३ ।। बोगदे ते सब्बे, न सव्वत्य वियाहिया । एतो. कालविभागं तु, तेमिं वोच्छं चव्वि ॥ १७४॥ संत पप्प लाईया, अपज्जबसिया विय । विपकुच्च साईया, सपज्जवसिया विय ।। १७ । गाओ पुण्वकोमीओ, उक्कोसेणं वियाहियं ।
राणं, अंतोमुहुत्तं जहसिया ।। १७६ ॥ (पुत्रको रुपुहुतं तु, नक्कोसेण वियाहिया । काजलराणं, तो मुद्दत्तं जहन्नगं ॥ १७७॥ ) तालको, तो मुहुतं जहन्नगं ।
विजम्मि मए काए, जनयराणं य अंतरं ।। १७८ ॥ उपयाय परिसप्पा, दुबिहा थक्षयरा जत्रे | चउपया चउत्रिहा, ते मे कित्तयतो सुख ।। १७५ ॥ एगखुरा दुखुरा चैत्र, गंमीपयसणहृपया ।
माइ गोलमाई, गयमाई सीहमाइणो ।। १८० ।। तोरगपरीसप्पा, उरपरिसप्पा दुहा जवे। गोहा हिमाई य, एक्केका ऐगदा भवे ।। १०१ ॥ लोएगदेसे ते सच्चे, न सव्वत्य वियाहिया | एतो कालविभागं तु, तेसिं बुच्छं चव्विहं ।। १८२ ।। संत पप पादीया, अपज्जवसिया विय । पिच साईया, सपज्जबसिया वि य ।। १८३ ॥ पत्तिोमा तिमि उ, उक्कोसेण वियाहिया | आनट्टिई धनयराणं, अंतोमुत्तं जप्रिया ॥ १८४॥ पुत्र कोमीपुहतेणं, तो मुहुतं जहम्सिया । कायईि थलमराणं, अंतरं तेसिमं जवे ।। १८५ ॥ कालं तमुको, तो मुहुतं जहायं । विजढम्म मए काए, थलयराणं तु अंतरं ।। १८६ ॥ चम्पे उ होमपक्खी य, तइया समुग्गपक्खी य । तितक्खी य बोधव्वा, पक्खिणो य चलन्त्रिहा ।१८७। ओएगसे ते सब्बे, न सव्वत्थ वियाहिया ।
Personal Use Only
www.jainelibrary.org