________________
पंचइत्युत्तर
गीता दस्तराः, साथ पचसु खानेषु गर्भाधानसंदर जन्मदी का ज्ञानोत्पत्तिरूपेषु संवृता श्रतः पञ्चस्तोत्तरः । श्रात्रा०१ श्रु०४ अ०४ उ । भगवति वीरे तस्य हि गर्भाऽऽधा बाऽऽदिषु पञ्चसु स्थानेषु उत्तरफाल्गुन्याः सत्वात् । कल्प० १ अधि• १ कण । स्था० । पंचानन पहचानन० सिंहे, "पंचानन मयारी, मवाहियों केसरी सीहो । पंचामेलियपरियामिराम पञ्चापी मेकपरिमाणमतानिराम त्रि० । पञ्चजिरापमिकाभिश्चूमाभिः परिमते अ जिसमे रम्ये च । भ० श० ६ उ० ।
19
पाइ० ना० ४३ गाथा ।
पंचायाम- पञ्चगाम-पुं० । पञ्च यामा व्रतानि यंत्र स पञ्चा यामः । " दीर्घस्वी मिश्रो वृत्तौ " ॥ ८ । १ । ४ ॥ इति प्राकृतलक्षणवशायकारस्य दीर्घत्वम् । पूर्वान्तिमतीर्थकरयोः पञ्चमहाव्रतिके धर्मे, " पंत्रायामो धम्मो, पुरिमस्स य परिभ्रमरस य जिणस्स । " बृ० ६ उ० ।
पंचाल पचास पुं० कापिल्यपुरराजधानीप्रति
-
(५४) अभिधानराजेन्द्रः ।
-
दिपिका
सीतायाम
Jain Education International
सम्बनियोजनाधिकामिगाथामान
मिणमा साधगधम्मं समास बोध्यं सम्मलाई भाव-त्थसंगयं सुतणीई ॥ १ ॥ पडचा० १ बिष० । ('सान
35
वगधम्म ' शब्दे अस्या व्याख्या ) "स्मितश्रुतसंयमधिवाप्राप्नुवत्यावरं तथाविधम् । स्वस्थाऽयं संबोि
सरोभवत् ॥ १ ॥ शिष्योऽस्य जिनेश्वराय सूरिः कृतानिन्यविविषशास्त्रः । सदा निरालम्बविहारवर्ती चन्द्रोपमइचन्द्रकुलाम्बरस्य ॥ २ ॥ मुसि
अन्योऽपि
पाण्डित्य चारित्रगुणैरनुपमैः ( ? ) । शब्दाश्रमप्रतिपादकानछग्रन्थप्रणेता प्रवरः कमावताम् ॥ ३ ॥ तयोरिमां शिष्यवरस्य वाक्याद् वृतिं व्यधात् जिनवन्द्ररे। शिष्यस्तयोरेव त्रिमुग्धबुद्धि-
थार्थ ॥ बोधन
नपदेसु. प्रज्ञा० १ पद । पञ्चाना यत्र काम्पिल्यं नगरम् । ज्ञा० १ थु० ८ श्र० प्रा० सूत्र० स्था० । पञ्चालदेशराजे, आव ० १ अ० प्रा० ० ती० प्रश्न० स्वनामख्याते लौकिकप श्रीवतम्। "जीर्णे भोजनमात्रयः कपिः प्राणिनां दयाम् बृहस्पतिरविश्यानं पश्चा बः स्त्रीषु माम् ॥ १॥ अ० चू० १ अ० आ० म० । पंचाक्षराय पञ्चालराज पुं० काम्पिल्यनगरनायके पश्चाल
33
जनपदराजे, स्था० ७ ठा०
दशायाम्, तत्सं
पंचाव - पञ्चाशत् - स्त्री० । “गोणाऽऽदयः” ॥ ८ । २ । १७४ ॥ इति तथारूपो निपातः । पञ्चाधिकपञ्चाशति, प्रा० २ पाद । दे० ना० । पंचास पचाशनी रूयेये च | " पंचासं अजियालाहरुसीओ । स० ४६ सम० । पंचासग - पञ्चाशक न० । पञ्चाशद्गाथा परिमाणनया स्वनामयातेषु हरिरवतेषु प्रन्येषु तानि को भट्टल रिरचिनाम्यभयदेवतानि पञ्चा० । "समां समस्ता प्रकाशि तं त्वा श्रीमहावीरं तिग्मरामि तमोऽहम् ॥ १ ॥ वृषायानुसारेण दिये समायतः । पचाशकाऽऽह्नशास्त्रस्य, धर्मशास्त्रशिरोमणेः ॥ २ ॥ "
सादयः परिज्ञाता द्विविधया परिश्या परि समन्ताच ज्ञाता यैस्ते पञ्चापरिक्षाता आदितान्या कृतिगणत्वाद निष्ठायाः पूर्वनिपात इति समासो युक्तः । परिज्ञाताऽऽभवपञ्चकेषु, दश० ३ अ० । पंचासीइ-पञ्चाशीति -पुं०। पञ्चाधिकायामशी तौ, स००५ सम० । पंचाह- पञ्चाह - न० । पञ्चानामहां समाहारे, झाचा० १ भु०
इढ हे विस्फुरन्निखिन्नातिशयते जोधामनि दुःषमाकालविपुल
जायमानमहिमनिनितरामनु विहृतमग्रन्थ साधनारकानिकरे पारङ्गत गदितागमाम्बरेप
२ श्र० ३ ० |
नासुद्धीतनामचेो भगवादिप-पचेन्द्रिय-पराक रिस्तथाविधपुरुषार्थसिद्ध्यर्थिनाम पटुद्दष्टीनामुन्नमित जिशाला बु. युगमानानामात्मन
पाणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः । जी० १ प्रति । प्रश्न० । पं० [सं० कर कल असारससमरसुरारकादिषु जी वजेदेषु, कर्म० ४ कर्म० । विशे० । श्राव० सं०
साथैवार्थवाद कतिपयवचनार्थसार तारक शे
पञ्चेन्द्रियचक्तव्यतामाद
निप्रकरणात य
विदिशा ने भीषा चलम्विहा ते वियाहिया ।
पनि दिय
न तादृशी वाकपटुताऽस्ति मे तथा । न चास्ति टीकेह न वृद्धनिर्मिता,
हेतुः परं मेऽत्र कृतौ विनोर्वचः ॥ ५ ॥ यदि किमपि बुद्धिमान् मयि विहितकृपास्तकीधनाः शोधवन्तु । निपुणमतिमतोऽपि प्रायशः सावृतेः स्याद् । न दिन मतिविमोहः किं पुनमीदृशस्य ? ॥ ६ ॥ चतुरधिकशतवर्षम् ।
पुरे तो धनपत्योर्वकुलन्दियोः ॥ ७॥ महिलपाटकनगरे, संघवरैर्वर्तमान बुधमुख्यैः । श्री द्रोणाचार्याऽऽद्यैर्विद्वद्भिः शोधिता चेति ॥ ८ ॥ " पञ्चा० १९ विव० ।
पंचासत्रपरिष्ठाय पञ्चाश्रयपरिज्ञात
For Private & Personal Use Only
www.jainelibrary.org