________________
पंचसंगह अभिधानराजेन्डः।
पंवहसत्तर नामर्धाधिकाराणां योगोपयोगविषयमार्गणाबन्धकबद्धव्यबन्ध
पंचमिह-पञ्चशिख-पुं० । पञ्चसु स्थानेषु रक्षितशिखे कुमारे, हेतुबन्धविधिन्नकणानां संग्रहः पञ्चसंग्रहः । यद्वा-पञ्चानां प्र.
सूत्र० १ श्रु०७०। स्थानामर्याधिकाराणांचा संग्रहो यत्र ग्रन्थे स पञ्चसंग्रहस्तम्। कथंतामन्याह-महाथ महान् गम्नीरोऽर्थों यस्मिस्तं, यथा.
पंचसीस-पञ्चशीर्ष-नाद्वीपसमुविशेषाधिपती, दी। 2 च,यथावस्थितः प्रवचनाविरोधी अर्थों यस्मिन् तम् । यद्वा- पंचमुण-पञ्चशून्य-न० । पश्चानां शूनानां समाहारः पञ्च. 'अर्थस्य प्रवचनोक्तस्यानतिक्रमलेर, म स्वमनीषिकया यथार्थ,
शून्यम् । समाहारविवतया एकत्वम् । शूनापाच के, प्रव० ३५ चः समुश्चये, इह पञ्चसंग्रहोऽभिधेयः, तत्परिज्ञानं श्रोतुरनन्तरं
द्वार । गृहस्थानां चुल्ख्यादिकाः पञ्च शनाः प्राणिवधस्थाप्रयोजनं कर्तुः परानुग्रहः, परम्पराप्रयोजनं तूनयोरपि निःश्रेय.
नानि । सूत्र० १ श्रु. १०४ उ०। सावाप्तिः, संबन्धस्तूपायोपेयवतणः । तथाहि-वचनरूपाऽऽपत्रं प्रकरणमुपायस्तत्परिकानं चौपेयमिति ॥१॥
पंचमुत्तग-पञ्च-सत्रक-न। पापप्रतिघातगुणवीजाऽऽधानसूत्राऽऽ. संप्रति प्रकरणस्य यथार्थाभिधानतामावेदयति
दीनां पञ्चानां समूह, पं० सू०। "प्रणम्य परमात्मानं,महा.
धीरं जिनेश्वरम | सत्पञ्चसूत्रकव्याख्या , समासेन विधीसयगाइ पंच गंथा, जहारिहं जेण एत्थ संखित्ता ।
यते॥१॥" आह-किमिदं पत्रसूत्रकं नाम ?। उच्यते-पापप्रति. दाराणि पंच अहवा, तेण जहत्यानिहाणमिणं ॥२॥
घातगुणधीजाऽऽधानसूत्राऽऽदीनि पञ्च सूत्राण्येव । तद्यथा-पाशतकादयः पञ्च ग्रन्थाः पूर्वोक्ता यथाई यथायोग येन कारणे- पप्रतिघातगुणवीजाऽऽधानसूत्रम् १,साधुधर्मपरिभावनासूत्रम २, नात्र प्रकरणे संक्षिप्ताः संगृहीताः। अथवा-बरयमाणस्वरूपा
प्रवज्याग्रहणविधिप्सूत्रम् ३, प्रव्रज्यापरिपालनासूत्रम ४, प्रवज्याणि पञ्च द्वाराणि यथाईमत्र संक्किप्तानि, तेन कारणेन इदम- फलसुत्रम ५, इति । पाह-किमर्थमेवमतेषामुपन्यासः? इत्यत्रोच्यभिधान पश्चसंग्रहलवण यथार्थ सान्वयमिति ॥२॥ पं० सं०] ते-पतदर्थस्यैवमेव तवतो भाव इति स्थापनार्थ, न हि प्रायः १द्वार।
पापप्रतिघातेन गुणबीजाधानं बिना तत्वतस्तच्चद्धाभावपरीसंप्रति ययेदं प्रकरणं समाप्तिमुपगतं तथोपदर्शयन्नाह- हा, न चासत्यस्मिन्साधुधर्मपरिनावना, न चापरिभाषितसासुयदेविपसायाप्री, पगरणमेयं समासो जणियं ।
धुधर्मस्य प्रवज्याग्रहणविधाअधिकारः, न चाप्रतिपनस्तांत
पालनाय पनते, न चापालने एतत्फ नमाप्नोतीति प्रवचनसमयाओ चंदरिसिणा, समईविभवाणुसारेणं ॥१५१।।
सार एष सजनानक्रियायोगात् । अन्यथा-अनादिमति संसाश्रुतं द्वादशाङ्ग, तद्रूपा देवी श्रुतदेवी, तस्याः प्रसादतस्तद्विष- रेयथाकथञ्चिदनेकश पतत्प्राप्त्यादेः स्यादेतत्सर्वसत्वानामेव यभक्तिबहुमानवशसमुच्चलितविशिष्टकर्मक्षयोपशमभाषत ए. म चैतदेवं, सर्वसरवानां सिम्यभावात् । सिद्धिश्व प्रधान तत्पश्चसंग्रहाऽऽख्यं प्रकरणं, मया चर्षिनाम्बा साधुना, स. फवं प्रवज्यापरिपालनस्य, मानुषङ्गिकं तु सुदेवत्वाऽऽदि । यमयात् सिद्धान्तात, तत्र यद्यपि सिद्धान्ते ऽनेकेऽर्थाः प्रपञ्चतः थाकश्चिदनेकश एतत्प्राप्यादिवचनप्रामाण्यात्, सर्वसत्वाप्रकपितास्तथापि न तेऽस्मारशा साकल्येनोहते शक्यन्ते,श्त्या. मामेव प्रायो प्रेयेयकेम्वनन्तश नपपातश्रुतेः, न च तेषु साधुवेदनार्थमाद- स्वमतिविनवानुसारेण समासतः सकेपतः संकि- क्रियामन्तरणोपपाता, न च सम्यग्हरपापुद्गलपरावभ्यिसचिजनानुकम्पया भषिताः ॥ १५१ ॥
धिको भवति भावनीयमेतत् । तस्मानिजिस्यैव क्रिया"अयति सकसकर्मक्लेशसंपर्कमुक्ता,
मात्रस्य सा प्राप्तिरिति प्रतिपत्तव्यम् । सबीजायां तु त. स्फुरितविततशुद्धज्ञान संभारलक्ष्मीः ।
स्यां न दीर्घदोगत्यम, अत एतदर्थस्यैवमेव तखतो भाव प्रतिनिहतकुतीर्थाशेषमार्गप्रवादः,
इति स्थितम् । अयं चातिगम्भीरो न जवाभिनन्दिभिः कोशिवपदमधिरूढो वर्द्धमानो जिनेन्द्रः॥१॥
रूयाधुपघातात्प्रतिपत्तुमपि शक्यते, आस्तां पुनः कत्तमिति, गणधररब्धं जिनभा-पितार्थमखिन्नाऽऽगमभनयकलितम् । । न सर्वेषामेवतत्प्राप्त्यादि, अतो यथोक्तदोषाभाव इति । अलं. परतीर्थानुमतमा-दृतिमभिगन्तुं शासनं जैनम् ॥२॥ विस्तरेण । पं.स.१ सूत्र । सभाप्तं पञ्चसूत्रक व्याख्यानतोबहमस्पशब्द, प्रकरणमेतद् विवृण्वता स्वखिमम ।
ऽपि, नमः श्रुतदेवतायै नगवत्यै, सर्वनमस्कारोभ्यो नमः स. यावापि मलयगिरिणा, सिम् ितेनाइनुतां लोकः ॥ ३॥ वन्दनानि वन्दे । सर्वोपकारिणामियामो वैयावृत्यं स. अईन्तो मार सिका, मङ्गलं मम साधवः।
बानुभावादौचित्येन मे धर्मे प्रवृत्तिर्भवतु, सर्वे सवाः सुखिनः मङ्गलं मङ्गलं धर्म स्तन् मङ्गलमशिश्रियम् ॥ ४॥" सन्तु । पञ्चसूत्रकटीका समाप्ता।" कृतिःसिताम्बराऽऽचाय-हरिइति श्रीमनयगिरिविचिता पाचसंग्रहटीका समाप्तति । पं० जास्य धर्मतो वाकिनीमहत्तरासूनोः ।" पं० ० ५ सूत्र । सं.५ द्वार।
पचंसेलग-पञ्चशक्षक-पुं० । लवणोदधिमध्यस्थ व्यन्तराला. पंचसंवरसंव-पञ्चसंवरसंवृत-त्रा प्राणातिपाताऽऽदिपञ्चमहा
सनूते शैलपञ्चकवितृषिते लघुदीपे.यत्र कुमारनन्दी स्वर्णकाव्रतोपेतत्वात् पञ्चप्रकारसम्बरसंवृते,सूत्र०१ श्रु.१०४ उ०। रः स्त्री सोलुपो व्यन्तर्यर्थं गतः । यत्र विद्युन्माली यक पासीत्, पंचसमिय-पंचसमित-त्रि०। ईर्यासमित्यादिभिः पञ्चभिः स- येन देवाधिदेवप्रतिमा बीतिभयनगरं नीता । पृ.४ १० । नि. मितिभिः समिते, भाव. ३ ०पं० सू०।
चू०। प्रा. म. । उत्त। पंचसर-पञ्चशर-पुं• कापदेवे, " मयरद्धभो अणंगो, रह-पंचसोगंधिय-पञ्चसौगन्धिक-त्रिका पञ्चभिरेलालवङ्गकर्पूरक. णाहो वम्महो कुसुमबाणो । कंदप्पो पंचसरो, मयणो संक. कोबजातीफनलकणैः सुगन्धिजिव्यैरभिसंस्कृते,नपा.१०। पजोणी य" ॥७॥ पा० ना.७ गाथा।
| पंचहत्युत्तर-पञ्चहस्तोत्तर-पुं० । हस्त उत्तरोप्रासामुत्तरफा
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org