________________
(५२) भभिधानराजेन्छ ।
पचवत्थुय
पचसगह
प्रजितानामेव चकवालसामावारीति जावः। तथा-तषु स्थापना पंचवमी-पञ्चवटी स्त्री०। पञ्चानां वदानां समुदाये,नासिक्यपुचेति । हिंसाऽनतस्तेयाब्रह्मपरिग्रहेभ्यो विरतयः प्रतानि, तेषु रान्तिके गोदावरीतीरे रामसीताभ्यामावासीकृते बटपञ्चक, स्थापना सामायिकसंयतस्य उपस्थापनेत्यर्थः। ननु कथं व्रतानां
ती० २७ कल्प। स्थापनेति युक्तं, तत्र तेषामारोप्यमाणत्वात्?, उच्यते-सामान्येन बतानामनादित्वात्तेषु तस्योपस्थाप्यमानत्वादित्यमप्यदोष ए.
| पंचवरिस-पञ्चवर्ष-पुं० । पञ्चवर्षपर्याये, व्य०३ उ०। छ । तथा-मनुयोगगणानुझेति, अनुयोजनमनुयोगः सूत्रस्य नि. | पंचविह-पञ्चविध-त्रि । पञ्चेति संख्यावचनः,विधानामि बिजेनाभिधेयेन संबन्धन, व्याख्यानमित्यर्थः। गणस्तु गच्छोऽ- धा भेदाः । पञ्चविधा प्रस्येति पञ्चविधम् । पश्चप्रकारे,अनु। भिधीयते, अनुयोगश्च गणश्चानुयोगगणी, तयारनुक्षा प्रवच- प्रश्नानं०। मोक्तन विधिना स्वातन्यानुज्ञानमिति । संलेखना चेति-संलिख्यते शरीरकषायाऽदि यया तपःक्रियामा संलेखना,यद्यपि
पंचसंगह-पञ्चसङ्ग्रह-पुं०। पञ्चानामर्थाधिकाराणां संग्रही सव तपःक्रियेयं तथाऽप्यत्र चरमकालभाषिनी विशिष्टव सं.
यत्र प्रन्थे स पञ्चसाप्रदः। शतकाऽऽदिपञ्चग्रन्थानां सक्ग्रह. मेखनोच्यत इति । 'मो' इति पूरणार्थों निपातः । इति पञ्चेति
प्रन्य, पं० सं०। इति पवमलेनैव क्रमेण पञ्च वस्तूनि । तथाहि-प्रवज्याविधाने
" अशेषकमजुमदाहदावं, समस्तविज्ञातजगत्स्वभावम् । सति सामायिकसंयतो भवति, संयतस्य प्रतिदिनं क्रिया क्रि. विधूतनिःशेषकुतीधिमान, प्रणम्य देवं जिनवद्धमानम् ॥१॥ यावतश्व व्रतेषु स्थापना, प्रतस्थस्य वाऽनुयोगपणानुझे संभ संसारकूपोदरमनजन्तु-स्तोमादधृतौ हस्तमिवाव सम्यम् । पतचरमकाले च संलेखनेति गाथार्थः ॥२॥
जैनागमं वाहितशेषशास्त्र-न्यग्नावमापूर्णयथार्थवादम॥२॥ साम्प्रतममीषामेव वस्तुत्वप्रतिपादनार्थमाद..
विवृणोमि पञ्चसंग्रह-मतिनिपुणगभीरमल्पबुकिरपि । एए चेव य वत्यू, संती एएस नाणमाईया ।
शास्त्रान्तरीकातो, गुरूपदेशाच सुखबोधम् ॥ ३॥"
रद्द शिधाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सस्त इष्टदेवतामजं परमगुणा एमा-णि हे नफाजावो हुति ॥ ३ ॥
मस्कारपुरस्सरमैव प्रवर्तन्ते, न चायमाचार्यों न शिष्ट इति पताम्येव प्रव्रज्याविधानाऽऽदीनि शिष्याचार्याऽऽदीनि जीवन
शिष्टसमयपरिपालनाय। तथा-'श्रेयांसि बहुविध्नानि भवन्ति । व्याऽऽध्यत्वात्ततस्तद्रूपत्वाइस्तूनि, पतेम्वेव भावशब्दार्थोपप
उक्तंच-"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । श्रेयसि ना तथा चाऽऽह-वसन्ति एतेषु प्रवज्याविधानाऽऽदिषु ज्ञानाऽऽ
प्रवृत्तानां, कापि यान्ति विनायकाः॥१॥" इदं च प्रकरण दयः कावदशनचारित्रलझणाः । यद्यस्मात्परमगुणा प्रधानगुणा सम्यग्ज्ञानहेतुत्वात् श्रेयोनूतमतो मा नूद विघ्न इति वि. एवमप्येतान्येवेत्यवधारणमयुक्तम, अविरसम्यग्दृष्टयादिवि. नविनायकोपशान्तये चेदेवतानमस्कारम् । तथा-न प्रेक्कापूर्वधानाऽऽदीनां विशिष्टस्वर्गगमनसुकुल प्रत्यायातिपुनर्बोधिलाभाः |
कारिणः प्रयोजनाऽऽदिविरहे प्रवर्तन्ते, ततःप्रेक्कावतां प्रवृत्यदीनामपि च वस्तुत्वादित्येतदाशक्याऽऽह-शिष्यारयविः | थै प्रयोजनाऽऽदिकं च प्रतिपिपादयिषुरादाविमा गाथामाहरतसम्यग्यादिविधानाऽऽदीनि हेतुफलभावतो भवन्ति ।। अविरतसम्यगडष्ट्यादीनि हेतुनावतः कारणभावेन, विशिष्टस्व
नमिकण जिणं वीरं, सम्म मुकम्मनिट्ठवर्ग । गंगमनाऽऽदीनि तु फलभावतः कार्यजाबेन वस्तूनि जवन्ति।
वोच्छामि पंचसंगह-मेय महत्वं जहत्थं च ॥१॥ तथा-विरतसम्यग्दृष्ट्यादिविधानाऽऽदिकार्याणि प्रव्रज्यावि- सम्यक त्रिकरणयोगेन नत्वा नमस्कृत्य, शूर वीर विक्रान्ती । धानादीन्यतो वस्तुकारणत्वात्तेषामपि वस्तुत्वमेव। विशिष्टस्व बीरयति स्म कषायोपसर्गपरीषहेन्धियाऽऽदिशत्रुगणजयं प्रति गंगमनाउदीन तु प्रवज्याविधानादिकार्याश्यतो वस्तुका- विक्रामति स्मेति वीरः । अथवा-ईर गतिप्रेरणयो,विशेषेणईयत्वादमीचामेव वस्तुतापत्तिः । व्यवहारनयदर्शनसूत्रतस्वधि. रपति गमयति स्फेटयति कर्म, प्रापयति वा शिव,प्रेरयति शिकृतानामेव बस्तुत्वमिति गाथार्थः॥१.५०व. १द्वार। 'बानिमुखमिति वा वीरः। अधवा-ईरि गती । विशेषेण अपुइय पंचवस्थुगमिणं, उधरिअं सुअसमुद्दामो
नर्भावेन ईत स्म याति स्म शिवमिति वीरः,तं,स च नामतोऽपि प्रायासारणत्यं, नवविरह इच्छमाणेणं ।।१७१३ ॥
कचिद्भवति,ततस्तव्यवच्छेदार्थ विशेषणमाद-जिनं रागाऽऽदि (श्य ) पवमुक्तेन प्रकारेण पञ्चवस्तुकमिदमुक्तलकणमुद्धृ.
शत्रुजेतत्वान्जिनस्तं.सोऽपि थुताबधिजिनाऽऽदिकोऽपि संभवति, संपृथगवस्थापितं भुतसमुहाद्विस्तीर्णात श्रुतोदधेः । किमर्थ
तस्यापि यथासंभवं रागाऽऽदिशत्रुजयनात,नतस्तव्यवच्छेदार्थ मित्याह-अरमानुस्मरणार्थमात्मानुस्मरणाय प्रवज्यादिविधा
विशेषणान्तरमाह-मुष्टाऽष्टकर्मनिष्टापकं दुष्टानामष्ठानां कर्मणां नाऽऽदीनां नवविरहं संसारक्षयमिच्छता तस्य भगवद्वचनो
निष्टापको विनाशका, तं, केवलिजिनमित्यर्थः । नन्वेतदेव विशप्रयोगाऽऽदिसाध्यत्वात् । इति गाथार्थः ॥ १७१३ ॥
षणमास्तां पुष्टत्वाइलं जिनग्रहणेन उच्यते-ह संसारमोच.
काऽऽदयो हिंसामघुनाऽऽदिभ्योऽपि दुष्टारकर्ममिनाशमिच्चम्ति, साहगं पुण इत्थं, वरं गणिका गवि एअं।
संपारमोचकस्याऽपि हिंसा यन्मुक्तिसाधनमित्यादिवचनश्रवसीसाण हिअट्ठाए, सत्तरस सयाणि माणेणं ॥१७१४॥ पात् ततस्तव्यवच्छेदार्थ जिनग्रहणम्। जिन एव रागद्वेषाज्ञानासमाप्ता चेयं पञ्चवस्तुकसूत्रटीका शिष्यहिता नाम, कृति. अदिशत्रन् जयनेत्र सत्यो पुष्टाष्टकर्मविनाशको,बान्यथा,तं मन धर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य । "कृस्वा दीका- स्वाकिमित्याह-वक्यामि (पयत्ति)विभक्तिबाप बापत्वात,पत. भेना, यदवाप्तं कुशलमिह मया तेन । मात्सयमुखबिरहा- मन्तस्तचनिष्पन्नं पश्चसंग्रह,संगृह्यतेऽनेनेति संग्रहः, "नानि" गुणानुरागी भवतु लोकः ॥ १॥" इति पञ्चवस्तुकटीका संपू. ॥५॥३।१३०॥ इति करणे घप्रत्ययः, पंचानां शतकसप्तति । पं०व०५ द्वार ।
काकषायप्रानृतसत्कर्मप्रकृतिल कणानां प्रन्यानाम,अथवा-पञ्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org