________________
पवज्जा
अभिधानराजेन्डः।
पवज्जा
किं तत्कारण मन माह
पा चतुधियाऽऽत्मानं तोजयित्वा बद्यात्मनः समर्थता मम्यते कारणमेगमडंके, खतियमादीसु मेलणा होइ ।
तदा प्रव्राजयति, यावत्कथासमथों वा प्रवाजयति । पव्वजमन्भुवगए, अप्पाण चउन्चिहा तुलणा ॥१०२॥
अत्रेय मार्गणा-यो यावत्कथं परिपातयितुं समर्थः स निय. कारणमशिवाऽऽदिलकणमधिकृत्य कोऽपि साधुरेका की जातः,
मात्प्रवाजयति, इतरस्मिस्तु भजना । तपाहि-बो बारक कथमप्ये कमसम्बे गतः । एकमडम्ब नाम यस्य निवेशस्य स
परिपालयितुं समर्थस्तस्व यद्याचार्यः सबधिकः परिसु विकच नास्ति कोऽप्यन्यो ग्रामो नगरं वा तस्मिकम
पालमे समयोंऽन्यो वा स्वगग्युसत्ता परिपालयितुं समस्त. उम्बे गतस्तत्र च संयत्यो न विद्यन्ते । अथ च तम्मिकम
तः प्रवज्य तस्य समर्पयति । अथाऽवायोऽन्यो वा स्वगणसम्बे तस्य साधोर्माता भगिनी अन्या वा कामन नालसंव
सक्तस्ता परिपालयितुं न समर्थस्तदा न प्रमाजयति । या स्वजनाऽस्ति, कोऽप्यन्यो तासां मात्रादीनां मेला
इयमितरस्मिन् भजनापकः साधावति । स च मात्रादिकः स्त्रीजनो धमें भन्भुजयमेगयरं, पडिवजिउकामों जो उ पचावे । कथिते प्रकयिते वा प्रव्रज्यां प्रतिपत्तुमभ्युपगतः । यथा वयं गुरुगा अविज्जमाणे, अने गणधारणसमत्थे ।।१०६॥ प्रवज्यां प्रतिपद्यामहे-एवं प्रव्रज्यामन्युपगते मात्रादावशत योऽभ्युद्यतमेकतरं नाम सब्धिक माथिकाणां परिपामने व मीये स्त्रीवर्ग यतना कतम्या ।सा चेयम्-लेन साधुना चतुल नया समर्थस्तस्य मात्रादिका वनग्रहणार्थमुपस्थिताः स यायत. तोलायतम्यः। तद्यथा-व्यताकेत्रतः, कालतो, जाबनना तत्र
बिहार मरणं वा प्रतिपकामस्तईि यदि तस्याऽऽचार्योऽन्यो कव्यतो यदि समर्थ भाहारमुपधि भेषजाऽऽदिकं चोत्पादयितुं
या स्थगणसक्तः परिपालने समर्थस्तदा ताः परिम्राज्य तस्य समर्थः। तथा कस्याप्येवं स्वभावो भवति यथा व शक्रोति सा.
समर्पयति, समर्य चाऽनयुद्यतविहारं मरणं वा प्रतिपद्यते । प्रथमालिकां विना,चतुर्थसिकाऽऽदिकंवा पानकं न शको
अथ नास्त्याचार्यः स्वगणतको बा तासां परिपालकस्त. ति पातुं, ततस्तयोग्य पानकं प्रथमालिका वा नेतुं समर्थः।
दा अन्यस्मिन् गणधारणसमर्थे अविद्यमाने योऽज्युचतमे कततथा कस्याप्येवं स्वभावो भवति क्षेत्रतो यदि शक्रोति पधि
रं बिहारं मरण वा प्रतिपसुकामः प्रधाजयति तस्य प्रायपादाभ्यां गन्तुमध्वनि वा यदि शकति आहाराऽऽदिमुत्पादयितुं.
विसं चत्वारो गुरुकाः। कालतो ग्रीष्मकाले पानक,शीतकाले तत्कालप्रयोग्यमाहाराssदिक तमुत्पादयितुं समर्थः, रानी मध्याहे यदि गन्तुं प्रतुभावतो
जो वि य अलद्धिजुत्तो, पव्वावे तस्य होंति गुरुगा उ । यदि कोधाऽऽदीनां बहनं कर्तुं कमो, ज्ञानदर्शनचारित्राणि सा--
तम्हा जो उ समत्यो, सो पचावेइ तामो वा ॥१०७|| माचारी च प्राहथितुमास्ते, ततो यावदाचार्याणां प्रधानन्या पा योऽप्यलब्धियुक्तो न तत्प्रायोग्यमाहारयितुमीशस्तस्याऽपि मून प्रामोति ताबदनया चतुबंधया तुलनयाऽऽस्मानं तुल.
प्रवाजयतो भवम्ति चत्वारो गुरुकाः प्रायश्चित, यत एवमसमयिस्या यदि समर्थो जातस्ततः प्रव्राजयति ।
र्थतायां प्रायश्चित्तं तस्माद्यः समर्थः स ता मात्रादिकाः स्त्री पतदेवा
प्रवाजयति । असिवाऽऽदिकारणगतो, वोच्छिषमडव संजतीरहिते। एवं तुलेउणऽप्पं, सा वि तुलिअइ उ दबमाईहिं । कहियाकहिऍ उवहि,असंक इत्थीसिमा जयणा ।१०३। कायाण दंसणं दि-क्ख सिक्ख इतरदिसा नयणं ।१०८। अशियाऽऽविभिः कारणैरेकाकी, व्यबस्छिन्ना प्रामनगराइयो
एवमुक्तेन प्रकारेणाऽऽस्मानं च्याऽऽदिरूपया चतुर्विधया तु. विक विविकच पस्मासस्मिन्यच्चिने संयतीरहिते मम्म्ये लमया तोलयित्वा याऽसौ प्रजाजनीया साऽपि व्याऽदिभि. गतस्तच धर्भ कथिते भकधिते षा मात्रादयो अनग्रहणामु- स्तोमयितम्या । सा न तुलनाऽने भणियते । यदि तुलनायामु. पस्थितास्तासु अशङ्कासु अशनीयास्वियं पश्यमाणा यतना। क्तायां साबूते-सर्वमहं कर्तुं समर्धा इति । तदा सादीकतामेबाऽऽह
खीया। साथ तुलना तस्याः कसंख्या यस्याः स्वभावान भाहारादुप्पायण, दब्बे समुइंच जाणते तीसे । कायते। यस्पाः पुनः स्वभाबो हातो वर्सते तत्राऽऽरमतु
लभव प्रागुक्ता कर्तव्या । भथ यदि तम्य माता भगिनी जइ तरह गंतु खेत्ते, माहारादीणि श्रद्धाणे ॥१०४॥
पा ततः कथं तस्याः स्वभावो न शायते । उच्यते-सलकम्ये कम्यतो पचाहाराऽऽदीनाम्।भाविशम्यादुपायादिपरिप्र
एक एव नहः प्रन जतो या ततः स्वभाधापरिकानम । (कायाहा सत्पादने समर्थः। 'समु' नाम स्वभाव,तं तस्य जानाति
ण सणमिति ) कायानां पृथिवीकायाऽऽदीनां दर्शनं करीयथा प्रथमालिकां विना न शक्रोति चतुर्धराशिकाऽऽदिकं सपा.
व्यम् । यथा-एष पृथिवीकाय उच्यतेऽयमकायो तेजस्काय मायं पातुं न शक्रोति, ततस्तद्योग्यं पानं प्रथमालिका बोरपा
एष पायुकायोऽयं बनस्पतिकाय एष चमनधर्माद्वीम्रूिया. दयितुं नमः । तथा केतो यदि पथि पादाभ्यां गन्तुं तरति, भ.
विखसकायः। तत्र पृथिव्याम् पालिखनाऽऽदिम कर्तव्यम् । प्र. ध्वनि थाहाराऽऽपिकमुपादयितुम ।
कायम स्वमात्रलेखनादि,तेजस्कायन प्रतापनाऽऽवि. बनस्पतिगिम्हाइकाले पाणग, निसिगमणोमेसु वा वि जा सत्तो। कायम दस्तावनाऽऽविसकायस्य परितापनादि । यदि पुनः भावे कोहाइजमो, गहणे गाणे य चरणे य ॥१०॥ कार्यः कार्यमुपजायते तदा उत्कारणे प्रासुकेन परिमितेन कर्तकामे प्राध्मादी यदि पानकमुत्पादयितुं शक्तः। उपलकण- व्यम् । एवमभ्युपगते तस्याका बातम्या,तरनम्तरं ग्रहणशिमेतत-शीतकामे व प्रायोग्य तत्संपादयितुं शक्तः । नाये यदि का,भासेवनाशिका व शिकणीया। तत्र प्रहणशिका-सा वशक्रोधादि जयः कर्तुं शक्यते.ज्ञाने चरणे च तस्या ग्रहणे लम. बैकालिकादिसनं पाचनीया। मालेबनाशिका-यत् परिधापस्तदा यावदाचार्यम्ल प्रतिनीमच न मानोति तायदेता । नादिशिका तत्सम परिधापनविधिमुपदर्शयि जुकामेन पूर्व ल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org