________________
पथउजा
बालकः संवतीने पथ्येन परिधाप्यते, तत उच्यते- पत्रमायें ! म विपरिधानं कुर्याः तथापयति तत स्वरविकरणम् - यावदाचार्य सकाशं न प्रजामि तावदह मैत्र ते आचार्योऽहमेव च प्रवर्तिनी प्राचार्यसमीपं गतानां स्वा चार्या ज्ञानारः । ततो वक्ष्यमाणविधिना गुरुसमीपे नयनम ! निर्युकिगाथा माखाथैः।
(७७६) अभिधानराजेन्द्रः ।
मेवास्तस्यादिभिस्तुलानामाद
जादि पायरासा, सयणासणवत्थपाउरण दब्बे । दोसी दुब्लागि य, सययादि असच्या सिंह १०६
गृहस्थावस्थायां प्रातराशा प्रथमालिका पेयाऽऽविरूपा पेयाप्रतीता, श्रादिशब्दान्मण्ड कमोद काऽऽदिपरिग्रहः तथा वायनाऽऽमनवस्त्राणि शोभनानि प्राचरणानि कालोचितान्यालीरन्, इछा तु प्रथमालिका (बोलिि प्रविष्यति, दुर्बलानि च शयनाऽऽदीनि शयनाऽऽखनवस्त्राणि प्रावरणानि च एतेषां कर्तुमशक्यता, श्यं द्रव्ये इव्यविषया प्रतिपृच्छा ।.
पुनरपि ज्यविषयमेव तामाहपडिकाराय बहुविहाबिया आसि मेगा पूरा इहि । वत्थाणि राहाणा- विलेणा ओसहाई च ॥ ११० ॥
सथा (मे) भगवतीनां गृहस्थावस्थायां व्याधेः प्रतीकारा बहु विद्या आमीर विविधानि तथाहि-यावस्था मनोनि पत्राणि शरीरानं प्राणमनोनिवृतिकरा धूपाः, शरीरसुभगानि विलेपनानि, एतेन विधान
मानाकार
प्रतीकारावा परं । क्षेत्रतः प्रतिपृच्छामाद
श्रद्धा दुक्ख सेवा करेण तमसा य वसहियो खेना । परपाएहि गया, उसियाण य उउहबरेसुं ॥ १११ ॥ युष्माकं सदैव परपादैर्गतानां सदैव च ऋतुस्त्रेषु गृहेष तानां प्रवज्याप्रतिपत्यनन्तरमध्वनि स्वपादाभ्यां गमने महद् दुःखं प्रविष्यति, शय्या वसतिः करेणुका तथा दीपो रात्री म प्रज्वाल्यंत बसतयो बसनानि तमसा कष्टानि भविष्यन्ति, एपा के प्रतिपृच्छा ।
कालन श्राह
आहारावओोगो, जोग्गो जो जम्प होइ कालम्मि ।
यो
सो महान य निसिं, कालेजोगो य हीणो य । ११२ । योग्य समपद्यनपश्यद्वारा पगोडा भवति तथा नराम्रावाद्वाराऽऽयुपयोगो न चकाचिक हानियां परिपूर्वक इति
गतः कालः ।
Jain Education International
प्रतिमाह
सम्स पुच्छनिय पडितेन सहरमुदिताऽसि । खुट्टा विपुला पोषण फरसा गिरा भावे ।। ११२ ।।
पवज्जा
गृहस्थावस्थायां त्वं सर्वस्य प्ररुनीया वर्त्तसे, तत्रापि न प्रतिफूलेन तथा स्था यामसि नवति । व्रतप्रतिपस्यनन्तरं तु कुलिकाऽपि त्वया प्रनीया, तथा चोदना शिक्षणं परुषया गिरा भविष्यति । एतच परमदुस्सहमित्येषा भावे भावविषया प्रतिपृच्छा । जा जे वरण जहा व लालिता तं तदन्नहा भणति । सोयादिकसावा व जोगाय य निग्गहो समिती ॥। ११४ ।। या यस्मिन्वयसि गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् यथा येन प्रकार लाति पा
प्रकारान्तरोपदशेने तां तदन्यथा इदं व्यक्ति, श्रोत्रादीनामिन्द्रि पायाभू
स्वमितया समित्यादयः पञ्च परिपालनीयाः । तदेवं त
व्याऽऽदिभिस्तुलनोका ।
संप्रति कायानां च दर्शनमादअलिसिंचनावणीदंतसादिकसु ।
काया भोगो, फासूयभोगी परिमितो य । १५ । पृथिव्यादिना सेन
जानुभोगः | यदि पुनः कन्यैः प्रयोजनमुपजायते तदा प्राकेन परिभोगः कर्त्तव्यः सोऽपि परिमित इति ।
संप्रतिनिदार्थमाह
"
य
गयाएँ लोओ, कप्पट्टगलिंगकरणदंसणया | भिक्खम्म कहती, तावदहं ते दिसं तिथि ।। १.१६ ।।
कंसति तदा तस्याभ्युप ताया अभ्युपगमवत्या लोचः कर्तव्यो यदा तु निवसनविधिमुपादेष्टुमुपक्रान्तो भवति तदा कल्पस्थकस्य बालकस्य संयतीनेपथ्यपरिधापनेन निवसनस्य दर्शनं कर्तव्यम तथा भिकग्रहणं भिकाउटनसामाचारी कययति वदति यावदात्रामन व्रजामि तावदहं ते तब तिम्रो दिशः । श्रहमेव सचाऽऽबायोमे प्रतीति भावार्य पादमूगतानां स्वाचार्याः प्रमाणम् । नयनविधिमाह
माऊण कियाए संबंपीरियरिससत्ये य । एमेत विलिंगकर ये मोसु वितियपदं ॥११७॥ एकस्थामा उपलक्षणमंत्, भगिन्या वान्नयन मात्र पुरुष मसान गाथायां सप्तमी तृतीयांचे प्राकृतत्वात् सूत्रम् "नो कम्पनिगंधणं निमग्रंथ अप० ॥ ६॥ पतिनिग्गंधीणं श्र६५० ॥७॥ " इत्यादिसूत्रद्वयम् । अस्याकरगमानका प्राग्वत् । अत्र जाप्यकार: ग्राहमेव स्थागियाचा मंत्र कारण संयतीनामपि संयतं प्राजयन्तीनां निरवशेष वध्यम् । नवरं शिकरणे द्वितीय Ssसेवनीयमिति भावः ।
एनदेव दर्शयतिउत निवेते, सइ करणादी य लजनासे य । तन्हा उ सकनिप गानि तवं दुविहसिक्ख ॥ ११८ ॥
For Private & Personal Use Only
www.jainelibrary.org