________________
(७७४) अभिधानराजेन्डः।
पवज्जा
पवज्जा
डो उम्मत्तो शरीरजुंगितो अयंसणो । एते सब्वे पव्वावि- षामित्याचार्यस्योपाध्यायस्य वा प्रवर्तिन्या अर्थाय ते एतया संता परिसा जाता । एतेसि संवासो एक्कतो चेत्र, न स्था उपसंग्रहं करिष्यन्तीत्यभिप्रायेण । शेर्ष सुगमम् । पुढो जदि ते अन्नवसहीर विजंति, तो ते विषादं गच्छ.
अत्र भाष्यम्न्ति । तम्हा गच्छगता चेव विधीए परिझुविजंति । गुठिय अपमप्पणो वा, पव्यावणे चउगुरू च आणादी। णी कई वि अमाता पब्वाविता, जहा करकंडमाता पउ
मिच्छत्त तेणसंक-8 मेहुणे गाहणे जं च ॥१७॥ मावती। पडिणीएण वा, जहा पेढाले जिट्टा, सा विहीए भावितसङ्ककुलसु संगुप्पति, सज्जणिससव्व वट्टमार्ण च व
शिष्यस्य मे च सर्वकार्येषु सहायिनी भविष्यतीत्ये. हंति, अंतरंतरे सेहोवायं।
वमन्यार्थमेवमात्मनो वाऽर्थाय यदि प्रवाजयति निर्ग्रन्थीं तदा
तस्य प्रायश्चित्तं चतुर्गुरु, आशाऽऽदयश्च दोषाः, तथा मिजिणवयणपडिक्कुटे, जो पव्वावेति लोभदोसेणं । ध्यात्वं तीर्थकरवचनातिक्रमात् । तथा स्तैन्यार्थ शङ्कायां चरियट्ठी य तबस्सी,सो लोपति तमेव तु चरित्तं ।।४५१॥
किं मन्ये प्रवाज्याऽऽहरिष्यति. उत धर्मश्रद्धया प्रवाजयती.
त्येवंरूपायां यत्प्रायश्चित्तं चतुर्लघुकम् । उपलक्षण मेतत्-निः. अडयालीसं पडिकुट्ठा सिस्सलोभण अप्पणो चरित्तबुड्डि
शङ्कितमेष प्रव्राज्याऽऽहरिष्यतीति निश्चयेऽपि यत्प्रायश्चित्तं निमित्तं परो पब्वाविज्जति, ते पुण पब्वाविता अप्पणो
चत्वारो गुरुकाः । तथा-मैथुने शङ्किते यथा कि मैथुनार्थ मेष वि चरितघायं करेंति।
प्रधाजयति, उत धर्मभ्रष्येति य प्रायश्चित्तं चतुर्गुरुकम्। नूनमेव इमं वितियपद
मैथुनार्थ प्रवाजयतीत्येवं निःशङ्किते यामूल प्रायश्चित्तम् । यस पव्वाविप्रो सिय त्ति य, सेसं पणगं अणायरणजोगं । ग्रहणे कञ्चुकाऽऽदिसंघादप्रावरणोपदेशदाने कशान्तराऽऽदि अहवा समायरंते, पुरिमपदनिवारिता दोसा ॥४५२।। हटाऽऽमपराजयसमुत्थदोषैबृह्मचर्यविराधना तनिमित्तमपि जति प्रणलो पब्बावितो सित्ति अजाणया जाणया कार
प्रायश्चित्तमापद्यते । गणं सेसं पणगं णायराविजति, तं च इम-मुंडावणसिक्षा
__ एतदेवोत्तरार्ध व्याचिख्यासुराहपण उट्ठावणसं जणसंवासे सि, सो एयस्त पणगस्स णायर.
तेण? मेहुणे वा, हरइ अयं संकऽसंकिए सोही। गजोग्गो,अथ पायरावेति, तो पव्वावणपदे पुववभिए दोसे कक्खादभिक्खदंसण-मथक्कमाऽऽतोभए दोसा ॥६॥ पावति । नि० चू० ११ उ० । (अङ्गारदाहकाऽऽदीन् न प्रवा- अयं प्रव्राजनाव्याजेन हरतीत्येवं शङ्कायामशङ्कित बा स्तन्य. जयेत् । इति 'पायरिय' शब्दे द्वितीयभागे ३२२ पृष्ठे गतम्) | स्यायें,तथा भैथुनशङ्कायामशङ्कितेचा मैथुन,या शोधिः प्रायश्चित (अवग्रहे यदि कश्चित् गृहस्थः प्रववजिषुरागच्छेत् तत्प्रति- तं तदापद्यते । तथा ककाऽऽदीनामथक्रम प्रस्तावमन्नोदणदर्शने बोधः 'अबग्गह' शब्दे प्रथमभागे ७०४ पृष्ठे उक्तः) आत्मोजयदोषाः। उपनक्षणमेतत्-परदोषाश्चायतनेपि प्रानोति । (३०) निर्ग्रन्थी निर्ग्रन्थैरात्मार्थ न प्रवाजनीया
पतदेव सविशेषमाहणो कप्पति णिग्गंयाणं णिग्गंथिं अप्पणो अट्ठाए पव्वा.
हरति ती संकाए, लहुगा गुरुगा य होति नीसके । वित्तए वा मुंडावित्तए वा सिक्खावित्तए वा सेहावि
मेहुणसंके गुरुगा, निस्संकि, होइ मूलं तु ।। ६६ ॥ तए वा उवट्ठावित्तए वा संभुंजित्तए वा संवसित्तए वा
अथ प्रवज्या बातम्या येन हरतीत्येवं शङ्कार्था प्रायश्चित्तं च
स्वारो मघुकाः, निःशङ्ककरणे नूनमेष निश्चितं हरिष्यतीत्येवं तीसे इत्तिरियं दिसं वा अणुदिसं वा उदिसित्तए वा धा- निश्चये भवन्ति चत्वारो गुरुकाः। तथा मैघुना 55शङ्कायां चत्वा. रित्तए वा॥४॥ कप्पति निग्गंथाणं निग्गथि अमेसि -! रो गुरुकाः, निःशङ्किले मैथुमे वा नबति मूलम् । हाए पनावित्तए वा मुंगवित्तए वा सिक्खावित्तए वा से- अमुमेबाथै मुमतासालापकेन संवादयतिहावित्तए वा उबटावित्तए वा संभंजित्तए वा संवरित 'अविध्यराहि' वासो,पडिसिद्धो तह य वासें सतिहिका। वा तीसे इन्तिरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा
वीसत्थादी दोसा, वि जहट्ठा एव पुवुत्ता ॥१०॥ धारित्तए वा ॥ ५ ॥णो कप्पति निम्गंधीणं निगंथं
पूर्व सूत्रकृताले १३ गाथा । ४ म०१०। एवोक्ता अभि.
हिताः पूर्वोक्ताः। अप्पणो भट्ठाए पवाबित्तए वा मुंडावित्तए वा. जाव
पवावणा सपक्खे, परिपुच्किएँ दोसवञ्जिए दिक्खा । धारित्तए वा ।। ६॥ कप्पति निग्गंधीणं णिग्गंध प्रसस्स
एवं सुतं अफलं, सुत्तनिवातो उ कारणिभो ॥१०१॥ अडाए पनावित्तए वा० जाव धारित्तए वा ॥७॥ यस्मादेते दोषा स्वस्मात् सपके प्रजाजना कर्तव्या । तद्यथा-पुरुन कल्पते निर्मस्थानां निर्ग्रन्थीमात्मनोऽर्थाय प्रधाजयितं पा संयतःप्रवासनीया,खिया संगतीभिः संयतिर मुहाताभिासा सामायिकाऽऽरोपणतो,मुण्डापयितुं लोचकारापणत,शिष्याचदाका परिपृच्च कि प्रव्रजसि इति पृटा ययभ्युपगनित. पायतुमासेषनाशिक्षाग्रहणमानतः उपस्थापयितमुत्थापना-बाबातम्या, पर दोष जिते "भट्ठारस पुरिमसु"स्येवमादिकरणतः, संभोर्ल षमा सांभोगिकानामन्यतमेन. यथायोगं दोषरहिते । अत्र पर माह-योतसवं तदि सूत्रमफर्म, सूत्रे संभोगेन पस्तुंचा, तथा तस्यास्वरविशमाचार्यललणामन परपकेऽपि दीकाया भभ्मनुशामासस्यानासंभवात् । मा. दिशं या उपाध्यायाऽऽविरूपामधंया धारययितं या॥कल्प- वार्यः प्राह-सनिपातः कारणिका कारणमपेक्ष्येदं सत्र ते निर्ग्रन्थानां निर्ग्रन्थीनामन्यार्थमित्यादि प्राग्वन्नवरमन्ये प्रवृत्तमिति भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org