________________
पत्रउजा
रमन इति प्रक्रमः । बन्धाऽऽदिभेदो बन्धमोक्षभेद इत्येतत्साधु प्रमाणोपपन्नम् । न खल्वन्ययोगवियोगौ विज्ञाय मुख्यः परिग्रामभेदः भावाच्च मुहिरनादिमध भव इति नीत्या अत पचाऽऽइ - सर्वनवविशुद्धया । अनन्तरोदितसाधुफलोप नाया 53 निरुपचरितोभयभावेन प्रक्रमात मुख्यन्धम भावेन, एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा पर्यायास्तिकमतमधिकृत्या 55 नास्मभूर्त कर्मन खमेवेत्यर्थः तथा न परिकल्पितमसदेवैतत्कर्मवासनाऽऽदिव पम् कृतः इत्याह-नैवं भवाऽऽदिभेदः आत्मभूते परिक हिपते वा कर्मणि बोधमानाविशेषेण क्षणभेदेऽपि मुक्रक्षण भेदवन भवापवर्गविशेषः । तथा न भवाभाव एव सिद्धिः, सन्तानोच्छेदरूपा प्रध्यातप्रदीपोपमा । श्रत्र युक्तिमाह
(७६०) अभिधान राजेन्द्रः ।
। ।
न तदुच्छदेणुप्पाच । न एवं समंजसत्तं । नाऽणाइमं - तभवो । न हेडफलभावो तस्स तहा सहावकण्पणम निराहारयकओ निगेणं । तस्सेव तदाभावे जुत्तमे सुहूममद्वपयमेयं । विचितिअवं महापचार चि ।
1
न तदुच्छेदेऽनुत्पाद, न सन्तानोच्छेदे ऽनुत्पादस्तस्यैव कि तोत्पाद एवं यथाऽसी समुचिते वसन्नप्पु त्पद्यतामिति को विरोधः १ । यद्येवं ततः किम् ?, बाहनैवं समसत्यं न्यायोपपक्षत्यम् कथम् इत्याद एवं दि मानादिमान् भयः संसारः कदाचिदेव सन्तानोत्पत या न हेतुफलभावः । चरमाऽऽद्यक्षणयोरकारणकार्यत्वात् । पक्षान्तरनिरासायाऽऽह तस्य तथास्वभावकल्पनमयुक्तम् । कुतः ?, इत्याह- निराधारोऽन्वयः कृतो नियोगेन श्रयमत्र भावाऽर्थः । स्वो भाव इत्यात्मीया सत्ता स्वभावः । एवं च स निवृत्तिस्वभाव इति स्वभाविकी भारतीया सति मिरा भारत्वम् । यद्वा-प्रन्ययाभावस्तनिवृत्तेस्तस्यादिति नियो गणमवश्यमिदमित्यमन्यथा शब्दाचा योगादिति व्यापना धम्, एचमाद्यशसेऽपि भावनीयम्। अत एवाइ-तस्यैव तथाभाचे पुक्रमेतत्तथास्वभावकल्पनमिति सूक्ष्ममर्थपदमे तद्भावगम्यत्वात् विचिन्तितव्यं महाप्रशया, अन्यथा डा. तुमशक्यत्वादिति अनुपक्रिकमभिधाय प्रकृतमाद
1
I
अपज्जवसियमेव सिद्धसुक्खं । इत्तो चेत्तमं इमं । सब्बहा अणुस्सुगतेंतभावाओ | लोगंतसिद्विवासियो एए । त् य एगो तत्थ नियमा अर्थता। अकम्पुणो गई पुव्यपगेण अलाउभिइनायो । नियमो श्री चैव अफुसमानगईए गमणं उक्करिसविसेसओ इअं । श्रब्बुच्छेश्रो roarr sinभावेण । एअमतांतयं समया इत्य नायं । भव्वत्तं जोगयामित्तमेव केसिं चि पडिमाजुग्गदारुनिदंसणेणं । वचहारमयमेयं । एसोऽवि ततं पविति विसोहणेण अणेगंतसिद्धीओ निच्छयंगभावेण । परिसुat उ केवल एसा श्राणा इह भगवच्च समंतभद्दा तिकोडिपरिसुद्धी अपुणबंधगाइगम्मा |
1
Jain Education International
पतिमेन विधिना सिद्धसौख्यम् । अत एव कारचा युतममिदम् । एतदेव स्पष्टमभिधातुमाह-सर्वा
पत्रज्जा
नुत्सुकत्वे सति धनन्तभावात्कारणात्। क निवास एषाम् ?, इत्याद- लोकान्तसिद्धिवासित एते चतुरात्मक लोकान्ते या सिद्धिः स्त्ररूपा तासिन ते सिद्धाः । कथं व्यवस्थिताः इत्याह-पत्रकः सिद्धस्तत्र क्षेत्रे नियमा नियोगेनानन्ताः सिद्धाः । उक्तं च-" जत्थ य एगो सिद्धो. तत्य असंता भववयविमुखा भएपोएणमाबाई, बिति सुदी सुद्धं पत्ता ॥ १ ॥ " कथमिद कर्मचये लोकान्तगम नम् ? इत्याह-अकर्मणः सिद्धस्य गतिरितो लोकान्तं पूर्व प्रयोगेण हेतुना तत्स्वाभाव्यात् । कथमेतदेवं प्रतिपत्तव्यम् !, इत्यादावुप्रभूतिज्ञातः अष्टमृज्ञेपला निमग्मतदपगमोर्द्धगमनस्वभावाऽलाबुवत् प्रभृतिग्रहणादेरएफलादि कमनं तमेव वासरुङ्गमनागमनं कि न? इत्येतदाशक्याऽऽह नियमोत पवातानुप्रभृतिषाततः एकसमयाऽऽदिः उत्पलपत्रशतव्यतिभेदान्तेन एकसमयेन तङ्गतक्रेत्याशङ्का पोहायाद्द-अस्पृशङ्गत्या गमनं तङ्गतिर्युक्तेत्याशङ्काऽषोद्दायाऽऽद्द-अस्पृशङ्गत्या सिद्धस्य सिद्धिक्षेत्रं प्रति स्पृशङ्गतिमदपेक्षया चोत्पलपत्त्रशतव्यतिभेददृष्टान्तः । कथमियं सम्भवति ?, इत्याह- उत्कर्षवि शेषत इयं गत्युत्कर्षविशेषदर्शनादेवमस्पृशद्गतिः सम्भवतीति भावनीयम् । सिद्धस्यापुनरागमनात्कालस्य चानादिस्वात् समासान्तः प्रायो ऽनेकसि भैम्यइति वि भ्रमनिरासार्थमाह--अव्यवच्छेदो भव्यानामनन्त भावेन तथा सिद्धिगमनाऽऽदावपि वनस्पत्यादिषु कायस्थितिक्षयदर्शनादनन्तस्या अपेराशेः श्योपपत्तेः पुनः संशय इति तद्व्ययच्छित्यर्थमाह-एतदनन्तानन्तकम् एतद्भव्यानन्तकमनन्तान. न्तकं न युक्तानन्तका 35 दिसमया श्रत्र ज्ञातं, तेषां प्रतिक्षणम तिक्रमे स्वात् कथं तत् उच्यते तुर्व्यतीतः परिवर्त्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्त्तते, जलं नदीनां च नृणां च जीवितम् ॥ १ ॥ " इति । उच्यत एतद् व्यवहारतस्तूच्यते, अन्यथा तस्यैव परावृत्तौ बाल्याऽऽद्यनिवृतिः । तस्य तद्वाल्याssचापादनस्वभावत्वादिति परिभावनीयम् । अतो न क्षयो भय्यानामिति स्थितम्। एवं च सति भव्यत्वं योग्यतामात्रमेय सिद्धिं प्रति केषानिये न कदाचिदपि सेत्स्यन्ति त था चाऽऽगमः - " भव्वा वि न सिज्झिस्संति केइ " इत्यादि । भव्यत्वं सिद्धगमनयोग्यत्वम् । फलगम्या च योग्यता । को वा एवमभव्येभ्यो विशेषो भव्यानाम् ?, इत्याशङ्काव्यपोहायाऽऽड. प्रतिमायोग्य निदर्शनेन तथाहि तुल्यायां प्रतिनि तथाप्येकं दारु प्रतिमायोग्यं सन्ध्यादितया न तदन्ययुक्त
तयेत्यादिविद्वदङ्गनाऽऽदिसिद्धमेतत् । न चात्राऽपि तत्र स्व
भावन्वाऽऽदिविकल्पचिन्ता कार्या । कुतः १, इत्याह-व्यवहा रमतमेतत् श्रयं चैवं व्यवस्थितः इति भावितमेव । न चायं संवृतिरूप इत्याह-एषोऽपि तवाङ्गमेषोऽपि व्यवहारनयः परमार्थाङ्गम् इद प्रक्रमे, तथा योग्यतादेरपि सन्धित्वात्। तत्स्वभाषाविशेषे तू दार्वन्तरवदयोग्यदारुण्यपि, तथा हु
सिजेरित्यादि निलोडितमन्यत्र इत्यनुष्ठानमेवाधि त्याsse - एषोऽपि तत्त्वाङ्गम् । यथोक्तम्-" अइ जिखमयं पवजह. ता मा वबहारनिच्छए मुयह ववहारणउच्छेष, ति त्थुच्छेश्रो जतोऽवस्सं ॥१॥ " अत एषोऽपि व्यवहारनयस्त. चाङ्गम् प्रवृत्ती मोक्षङ्गमित्यर्थः कुतः इत्याह-म
For Private & Personal Use Only
www.jainelibrary.org