________________
(URL) अभिधान राजेन्द्रः |
पवजा
सब्वसक्ख सब्ववाहिविगमे सन्विच्छासंजोगेणं सविच्छासंपत्तीए जारिसमेअं, इतोऽयंतगुणं तं तु भावसत्सुक्त्वयादितो । रागादयो भावस, कम्मोदयावाहियो, परमलडीओ उ अट्ठा, अणिच्छेच्छा इच्छा एवं सुममेयं न तत्त इयरेण गम्मइ । जइ सुहं व अजइणा । श्ररुग्गसोहं व रोगिण त्तिविभासा । अर्चितमे सख्वेणं । साइअपअवसि एगसिद्धाविकखाए प वा अणाई । ते वि भगवंतो एवं । तहा भव्यइभाव । विचित्तमेनं तहाफलभेएय । नाविचिते सहकारिभेो तदविक्खो तो नि भयेगंतवाच्यो तत्तवाच्यो । स खलु एवं इइरहेगंतो मिच्छतमेसो न इतो व बस्था । भगारिहमे । संसारियो व सिद्धनं नावस्स मुत्ती सत्यरहिया । अग्राहम बंधी पाहणं श्रईफालतुल्लो | श्रद्धबंधणे वा मुत्ती पुणो बंधपसंगओ अविसेसो अबुद्धकाणं | मणारजोगे वि वियोगो कंचोयलनाएं । न दिदिक्खा अकरणस्स । न यादिट्ठम्मि एसा । न सहजाए निविसी । न निविसीए श्रायद्वाणं ।
Jain Education International
-
-
सर्वशत्रुक्षये सति तथा सर्वव्याधिविगमे, एवं सर्वार्थसं योगेन सता तथा सर्वेच्छासंप्राप्त्या यादृशमेतत्सुखं भवति, श्रतोऽनन्तगुणमेव सिद्धसुखम् । कुतः ?, इत्याह-भावशत्रुपाऽऽदितः । आदिशब्दाद्भावव्याधिविगमाऽऽदयो - न्ते । तथा चाऽऽद्द - रागाऽऽदयो भावशत्रवः रागद्वेषमोदाः, जीवापकारित्वात् । कर्मोदया व्याधयः, तथा जीवपीडनात् । परमलम्धयस्वर्था परार्थहेतुत्वेन । अनिच्छा इच्छा सर्वथा तनिवृत्त्या एवं सूक्ष्ममेतत्सुखं न नवतः परमार्थेन इवरेण गम्यते । असिवेन निदर्शनमाह-यतिसुखमिवाऽयतिना विशिष्क्षायोपशमिकभाववेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेति । उक्तं च-" रागाईणमभावे, जं होइ सुद्धं तयं जिणो सुराइ । ण हि सशिवायगहिओ, जाण तदभावजं सोक्खं ॥ १ ॥ " इति विभाषा कर्त्तव्या । सर्वथाचिन्त्यमेतत्स्वरूपेण सिद्धसुखं न तवतो मतेरविषयत्वात् । साद्यपर्यवसितं प्रमाणत एक सिद्धापेक्षया न तु तत्प्रवाहमधिकृत्य प्रसादतस्वनादितोपमाथि त्य । तथा चाऽऽह - तेऽपि भगवन्तः सिद्धा एवं एकसिद्धापेक्षा खाद्यपर्यवसिताः प्रवादापेक्षया अनाद्यपर्यवसिता इति । समाने मध्यस्थानी कथमेतदेवम् इत्याह-तथाभण्यस्वाऽऽदिभावात् तथाफलपरिपाकीह तथाभन्पत्वम् । श्रत एवाऽऽह - विचित्रमेतत्तथा भव्यत्वाऽऽदि कुतः ?, इत्याह तथा फलभेदेन कालाऽऽदि भेदभाविफलभेदेनेत्यर्थः । समाने भव्य सहकारिभेवाफलभेद इत्याशङ्काऽपोडायाऽऽड् नाविचित्रे तथा भव्यत्वाऽऽश्री सहकारिभेदः किमिति है, इ त्याह- तदपेक्षस्तक इति तदतत्स्वभावत्वे तदुपनिपाताभादिति । अनेकान्तवादस्तत्ववादः सर्वकारणसामर्थ्याऽऽपादनात् स खल्वनेकान्तवाद एवम्। तथाभव्यत्वाऽऽदिभावे इतरचैकान्तः सर्वथा भव्यत्वाऽऽदेस्तुश्वतायाम् ततः किम है,
पवज्जा
इत्याह- मिथ्यात्वमेष एकान्तः । कुतः ?, इत्याह-नातो व्यवस्था एकान्तात् भव्यत्वाभेदे सहकारिभेदेस्यायोगात् तत्कर्मताभावात् । कर्मणोऽपि कारकत्वात् अतत्स्वभावस्य च कारकत्वासम्भवादिति भावनीयम् । अत एवाऽऽह-अमाईतमेतदेकान्ला 3ऽश्रयणम् । प्रस्तुतप्रसाधकमेव न्याया न्तरमाह संसारिण एष सिद्धत्वं, मान्यस्य । कोऽयं निय म: इत्याह- नाबद्धस्य मुक्तिः तारिवकी, इत्याह-शब्दा र्थरहितावन्धाभावेन । अयं यागादिमान् बन्धः प्रयाण संतत्या । कथं युक्तिसङ्गतोऽभूतिभावेन इत्याह- अतीतका - तुख्यः स हि प्रमाणामादिमाननुभूतवर्त्तमानभाया यः थोक्तम्- " भवति स नामातीतः, प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्यम ॥१॥ किं वा बज्रबन्धने प्रथमं भावः कुतः इत्याह- पुनर्बन्धप्रसङ्गात् भबद्धत्येन हेतुना । तथा चाऽऽहअविशेषो बज्रमुक्तयोरिति । अनादिमति बन्धे मोक्षाभावः । तत्स्वाभाविकत्वेनेत्याशङ्कानिराशायाऽऽद्द - अनादियोगेऽपि सति वियोगोऽविरुद्ध पय काञ्चनोपलातेन लोके तथादर्शनात्, योगो बन्ध इत्यनर्थान्तरम्। श्रादाचयस्य हिरा बद्धमुक्तस्य तु न सेति दोषाभावादादिमानेव बन्धोऽस्त्वित्याशङ्काव्यपोछायाऽऽह-न दिदृक्षाऽकरणस्येन्द्रियरहितस्याsaद्धस्य चैतानि । तथा न चादृष्टे एषा दिक्षा, द्रष्टुमि
33
दतिया सहविपेत्यारेकानिराकरणायाद-न सहजावा निवृनिर्दिदायाश्चेतन्यवत्। अस्तु वेयमित्यभ्यु पेत्य दोषमाह-न निवृत्ती दाया श्रात्मनः स्थानं तदस्य तिरेकात् । तथा चाऽऽह
न या तस्सेसा, न भव्वत्ततुल्ला, नाएणं, न केवdattarai, न भाविजोगाविक्खाए तुल्लतं, तया केपलते सया बिसेसच्यो, तहा सहायकप्पणमप्यमाणमेव । एसे दोसो परिकाम्प आए, परिणामभेया बंधाइभेउ ति साहू सम्मनयविमुदिए निश्वचरिष्योभयभावे । न अप्पभू कम्मं । न परिकपिमेयं न एवं भवादिभेओ। न भवाभावो व सिद्धी ॥
नान्यथा तस्यैषा श्रात्मनो दिदृक्षा योगात् । तदव्यतिरेकेऽपि भव्यत्यस्य निवृत्ती दोषाभाव इत्याशङ्का पोहायान भव्यवतुल्या न्यायेन दिदृक्षा । कुतः ?, इत्याह-न केवलजीवरूपमेतद्भव्यत्वम् । दिदृक्षा तु केवलजीव रूपेत्यर्थः । न भावियोगांपेक्षा महदादिभावे तथा केवलत्वेन तुल्यत्वं दिशाया भव्यत्वेन । अत्र युक्तिमाह- तदा केवलत्वेन भावियोगाभावे सदा अविशेषातथा सांसिद्धिकत्वेन तमपि दिक्षाऽऽप तिरिति हृदयम् एवं स्वभावैवेयं दिरक्षा या महदादिभाषाद्विकारदर्शने केवलावस्थायां निवर्तते इत्येतदाशङ्कयाहतथा स्वभावकल्पनं कैपस्थाविशेषे प्रथम दिखाया भावाभावस्वभावकल्पनमप्रमाणमेव । श्रात्मनस्तदाऽऽपत्तेः प्रकृ ते पुरुषाधिकत्वेन तद्भाचापत्येति गर्भः अतएवाह-ए एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिदृक्षायामभ्युपगम्यमानायां तथाहि परिकल्पिता न किञ्चित् कथं तत्र प्रमाणपतिरिति । तदेवं व्यवस्थिते सति परिणामदादा
For Private & Personal Use Only
www.jainelibrary.org