________________
पत्रउजा
(७५८) अभिधानराजेन्ः |
रित्याह-सकदेकदा न पुनरपि बन्धो मोहनीय कर्मोत्कृष्टस्थितिबन्धनं ययोस्ती सहदपुनर्वन्धको तयोः सम्यक स्थापुनर्वन्धकस्य चेत्यर्थः । तत्र यो यथाप्रवृत्तकरणेन प्र न्थिप्रदेशमागतोऽभिषग्रन्थिः सहदेवोत्कृष्ट सागरोपमको टीकोटीसप्ततिलक्षणां स्थिति भन्त्स्यत्यसौ सहइन्धक उ रूयते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न af [भन्नस्पति मेत्पति च प्रन्थि सोऽन्धक उप ते । एतयोश्चाभिन्नप्रन्थित्वेन कुप्रहः सम्भवति, न पुनर विरतसम्यग्टद्यादीनां मार्गाभिमुख मार्गपतितयोस्तु कुन
संभवेऽपि तस्याग एव तद्भावनामात्र साध्य इत्यत उलं सदग्धकापुनर्वन्धकपोरिति । तयोध भावसम्यक्त्या भावा दीक्षायां द्रव्यसम्यक्त्वमेवमारोप्यत इति । कुग्रहविरहमसभिनिवेशविशेषवियोगं लघु शीमं करोति विघ से इह विरहशन हरिभद्राचार्यकृत प्रकरणस्यावा. ssवेदितं विरहाङ्कत्वात्सस्यत्येवं सर्वत्र । इति गाथाऽर्थः ॥ ४४ ॥ पञ्चा० २ विष० ।
(२३) इह तु परं तत्फलमभिधातुमाह
स एवमभिसिद्धे परमचंभे मंगलालए जम्मजरामरणराईए पहीणामुद्दे अगबंधसपिलिए संपत्तनिमसरु अकिरिए सहावसंठिए अयंतनाणे अगतदंसणे ||
सप्रक्रान्तः प्रमायाकारी एवमुक्रेन सुखपरम्पराप्रकारेणा भिसिद्धः सन् । किम्भूत इत्याह-परमब्रह्म, सदाशिवत्वेन । म ङ्गलाssलय, गुणेोत्कर्ष योगेन । जन्मजरामरणरहितो निमित्ताभावेन । यथोक्तम् - " दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति ना. कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ १ ॥ " इति । प्रणाशुभ एकान्तेन अनुबन्धशक्तिवर्जितः अशुभमङ्गीकृत्या अत एव संप्राप्तनिजस्वरूपः केवलो जीवः, श्रक्रियो गमनाssदिशून्यः, स्वभावसंस्थितः सांसिद्धिकधर्मवान् । अत एवाऽऽह - अनन्तशानोऽनन्तदर्शनः, शेयानन्तत्वात् । स्वभावश्चास्यायमेव । यथोक्तम् -" स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया चन्द्रिकायच विज्ञानं तदाचरणमभ्रवत् ॥ १ ॥ " अथ कीसी पर्णरूपाभ्याम् इत्याशङ्काऽपोहायाऽऽहसे न सदे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता अणित्थंथसंठाणा अतविरिया कयकिच्चा सच्चासाहविरजिया सम्यहा निरविवखा चिमिया पसंता असं जोगिए एसाणंदे ओ चैव परे मए | अविक्खा अणाशंदे, संजोगो वियोगकारणं, अफलं फलमेत्राओ विणिवायपरं खुतं बहुम मोहाम्रो अनुहार्थ, नमितो विज ओ. तो अगस्था अपनवसिया, एस भावरिक परे ।
कुत्ते उ भगवया । नागासेण जोगो एअस्स । से सरूवसंडिए । नागासमात्थ न सचा सदंतरमुवे । अचितमेवं केवलिगम्मं त नियमयमेयं विजोगवं च जोगो ति न एस जोगो भिष्यं लक्खणमेअस्स । न इस्याविक्खा सहावी ख एसो अर्णतमुहसहायकप्पो उनमा इत्थ न विज्जइ । तब्भावेऽणुभवो परं तस्सेव आणा ए
Jain Education International
पचजा
"
•
,
सा जिणाणं सव्धरणं भवितहा एगंत । न वितह निमितं । न चानिमितं कां ति निदंसणमिचं तु नवरं । स सिद्धः न शब्दो, न रूपं न गन्धो न रसो, न स्पर्शः, पुलधर्मत्वादमीषाम् । प्रभावस्तत्येतदपि नेत्याह-पन्नमित्थम् इत्थं स्थितमित्थंस्थं, न इत्थंस्थम् अनित्थंस्थम्, पिणी सत्ता ज्ञानवत् । श्रनित्थंस्थसंस्थापना, वंप्रकारमा संस्थानं यस्य । अरूपिण्याः सत्तायाः सा यथोक्ता । अन वीर्या इयं सत्ता प्रकृत्यैव । तथा कृतकृत्या तनिष्पाद नेन निवृत्तच्छक्तिः, सर्वाऽऽबाधाविवर्जिता द्रव्यती भा यता । सर्वथा निरपेक्षा, तथ्यपगमेन अत एव स्तिमिता प्रशाम्ता सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा । एतस्या एव परमसुखत्यमभिधातुमाह-सांयोगि क एष श्रानन्दः, सुखविशेषः । अत एव निरपेक्षत्वात् परो मतः प्रधान इष्टः । इहैव व्यतिरेकमाह- अपेक्षामानन्दयात् अपश्यमाण 55या तनिवृती दोषमाह-संयोगो वियोगकारणं, तदवसानतया स्वभावस्वात् फले फलमेतस्मात् संयोगात् किमिति आह-विनिपातपरमेव तत्सांयोगिकफलम् । कथमिदं बहुम तम् ? इत्याह – बहुमतं मोहादबुधानां पृथग्जनानाम् । तत्रापि निवन्धनमाह-यदतो विपर्ययः, मोहाइत एवाफले फलबुद्धिः । ततो विपर्ययादर्धा अस प्रवृत्या पर्यवसिताः सानुबन्धतया । एवमेष भावरिपुः परो मोह:, अत एवोक्को भगवता तीर्थकरेण । यथोक्तम्"पाणिव विज एसोऽसकिरिया तीए अणत्था विस्सतो सुद्दा ॥ १ ॥ " यदि संयोगो दुष्ट कथं सिद्धस्याऽऽकाशन न स दुष्टः इत्याशङ्कया ? ssa-नाssकाशेन सह योग एतस्य सिद्धस्य । किमिति ।, श्रतश्राह स स्वरूपसंस्थितः सिद्धः। कथमाधारमन्तरेण स्थितिः ?, इत्याशङ्कयाऽऽह - नाकाशमन्यत्राऽऽधारे । अत्रैव युकिर्न सत्ता सदन्तरमुपैति न वाऽन्यथाऽन्यदन्यत्र । अचिन्त्य - मेतत्प्रस्तुतं केवलिगम्यं तत्वम् । तथा निश्चयमतमेतच्यव दारमतं त्वन्यथा सत्यपि तस्मिनि तस्संयोगशतिपात् सूपपक्षमेच अभ्युचयमाह-वियोग योग इति कृत्या नैव योगः सिद्धाऽऽकाशयोरिति भिन्नं लक्षणमेतस्याधिकृतयोगरूप न चात्रापेक्षासिद्धस्य कथं लोकान्ताका रामनम् ?,इत्याह-स्वभाव एवैष तस्य । अनन्तसुखस्वभावकल्पः कर्मयः कीदरामस्यानन्तं सुखम् १ स्याह-उप माअ न विद्यते सिद्ध तु यथोक्तम्- “स्वयं वेयं हि तद्ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यक् जात्यन्धवद्धटम् ॥ १ ॥ " अत एवाऽऽह तद्भावे सि सुखभावे अनुभवः परं तस्यैव एतदपि कथं जायते, इत्याह- आशा एषा जिनानां वचनमित्यर्थः । किंविशिष्टानाम ? इत्याह-सर्वज्ञानाम् । अत एव अवितथा, एकान्ततः सत्येत्यर्थः । कुतः ?, इत्याह-न वितथतत्वे निमित्तं रागाऽऽद्यभावात्। उक्तं च रागाद्वा पाद्रा, मोहाद्वा वाक्यमुच्यते हा सुतम् । यस्य तु नेते दोषास्तस्यानुतकारणं नास्ति ॥ १॥" न चानिमित्तं कार्यमित्यपि । तथा जिनाऽऽशा । एवं स्वसंवेद्यं सिद्धसुखमित्यप्तवादः निदर्शनमात्रे तु नरं सिद्धमुखस्पेनं यदपमालक्षणम् ॥
For Private & Personal Use Only
www.jainelibrary.org