________________
पवजा
प्रन्निधानराजेन्सः।
पवज्जा
साहम्मियपितिए ऊ, हंदि वुड्डी धुवा होइ ।। ३६॥ णार्थः। जायते भवति गुरुभाक्तवृद्धिरपि धर्माचार्यबहुमाभमें दीवारूपे दीक्षितजनानुष्ठेयश्चतचारितरूपेच, चशब्दः
नवर्धनमपि, न केवलं स्वहेतोर्बोधवृद्धिरिति गाथाऽर्थः ॥४१॥ समुपयार्थो भिषक्रमम । बहुमानात्पक्षपातात् , प्रधानमा- अथानन्तरोलदीक्षागुणानामनन्तरफलं दर्शयवाहबेन प्राधान्याच धर्मप्रधानत्वात् साधर्मिकाणामिति द.
इय कबाणी एसो, कमेण दिक्खागुणे महासत्तो । गम् । तदनुरागात् साधर्मिकस्नेहात् । इह यद्याप साधर्मिकशपः परपदे समस्तच वर्तते. तथापि तच्छब्देन स एव सं.
सम्मं समायरंतो, पावइ तह परमदिक्खं पि ॥४२॥ स्पर्शनीयः, वात्रा तथैव विवक्षितत्वात्. वनाधीनत्वाच्छ
इति पनन्यायेन सम्यग्दीक्षाकृतगुणस्खादित्तलिाप्राप्तिपप्रपचे, रयते चैवंविधःप्रयोगस्तत्र तति । किं स्वादि- लक्षणेन । कल्याणी कल्याणवान् लोकदयभाविकल्याणत्याह-साधर्मिकमीतेः समानधर्मजनविषयप्रेमजन्यवात्सस्य
हेतुभूतदीक्षाऽवाप्तः। भवतीति गम्यते । एषोऽनन्तरोतरूपी स्था कार्य कारणोपचारात् । तुशवः पुनरर्थः । तद्भावना दीक्षितजीवः । तथा क्रमेण परिपाटया शुद्धखतरशुद्धतमवैवम्-परिशुद्धभावतोऽधिकृतगुणानां वृद्धिर्भवति, साध- येत्यर्थः । दीक्षागुणान् जिनदीक्षाधर्मान् जिनसाध्यागमभमिकप्रीतिः पुनर्धर्मबहुमानतःसार्मिकानुरागादिति। प्रथा क्लिप्रभावाऽऽदीन् । समाचरनिति योगः । महासत्त्वो म. वा-धर्म बहुमानात्पीतिमात्रात् प्रधानभावेन धर्मस्योतमत्व- हानुभावः । सम्यग्भावसारं, समाचरखा सेवमानः, बुद्धया तदनुरागाच्च धर्मभक्तधेत्यर्थः । धर्मविश्वयोः श्री. प्राप्नोति खभते । तथेति फलान्तरसमुच्चयार्थः । तिभक्त्योचायं विशेषो यथा
परमदीक्षामपि सर्वविरतिदीक्षामपि; न केवलं कल्या*यनादरोऽस्ति परमः, प्रीति हितोदया भवति कर्तः।। स्येव भवति इत्यपिशब्दार्थः । अथवा-कल्याणी सशेषत्यागेन करो-ति पच्च तस्त्रीस्वनुष्ठानम् ॥१॥
श्रेष प्राप्नोति तथा परमदीक्षामपि ययेतरदीक्षां प्राप्त - गौरवविशेषयोमा-बुद्धिमतो यद्विशुद्धतरयोगम् ।
ति दयम् । शेषं तथैव । इति गाथाऽर्थः ॥ ४२ ॥ क्रिययेतरतुल्यमपि, डेयं तद्भक्त्यनुष्ठानम् ॥२॥
अथ जिनदीक्षाया एष परम्परफलोपदर्शनायाऽऽहअत्यन्तवमा बलु, पत्नी तद्धिता च जननीति ।
गरहियमिच्छायारो, भावेणं जीवमुत्तिमणुहविउं । तुल्यमीप कृत्यमनयो-तिं स्यात्प्रीतिभक्तिगतम् ॥३॥” इति। साधर्मिकप्रीतेस्तु साधर्मिकानुरागस्य । हन्दीरयुपप्रदर्शने,वृः।
णीसेसकम्ममुक्को, उवेइ तह परममुत्तिं पि ॥ ४३॥ दिवर्धनम् भ्रषा निमिता,भवति जायते। इति गाथार्थ॥३६॥
गहिंता निन्दिता मिथ्या चारा मोक्षमार्गविपरीतसमाचाअथ बोधवृद्धलितादर्शनायाऽऽह
रा मिथ्यात्वाविरतिकषायदुष्टयोगलक्षणा अतीतकालाss
सेविता येन स तथा परमदीक्षाऽवाप्पया । उपलक्षणत्वाचाविहियाणुद्वाणामो, पारणं सबकम्पखउवसमो।
स्व वर्तमानानां मिथ्याऽऽचाराणां संवरणम् .अनागतानां च खाणावरणावगमा, णियमेणं बोहबुड्डि चि ॥४०॥ प्रत्याख्यानमिह द्रष्टव्यम् । अन्ये तु मिथ्याऽऽचारलक्षणंब. विहितानुष्ठानात् दीक्षादीक्षितसमाचाररूपसकृत्वात् , माये. दन्ति-" बाधेन्द्रियाणि संबम्य, य प्रास्ते मनसा स्मरन् । सबाहुल्येन. कस्यापि जीवस्य भावविशेषादेव योपशमो इन्द्रियार्थान् विमूढामा मिथ्याऽञ्चारः स उच्यते ॥१॥" भवतीति प्रायेणेत्युक्तम् । सर्वकर्मक्षयोपशमो निखिलझाना- इति । कथं गर्हितमिथ्याऽऽचार इत्याह-भावेन परमार्थतो 5ऽवरणाविघातिकर्मणां विममविशेषो, भवतीति गम्यम् । न द्रव्यत एव, उपैति परममुक्तिमपीति योगः । अथवापातिकर्मणामिति व्याख्यानम्-" मोहस्सेबोबसमो, खाओ- भाषत इत्येतत्पदमनुभूयेत्यनेन सम्बन्धनीयम् । जीवतः वसमो चउराह घाईणं । उदयक्सयपरिणामा, भट्ठण्ह वि| प्राणान् धारयतो मुक्तिमोक्षो निःसनताप्रकर्षेण जीवन्मुहोति कम्माणं ॥१॥" इति वचनात् । ततश्रमांनाऽऽबरणा- किस्ताम् . अनुभूय संवेद्य अनुभवन्ति च जीवन्त एवं पगमात् घातिकर्मान्तर्गतस्य ज्ञानाऽऽवरणीयकर्मणः यो- परमदीक्षावन्तो मुक्तिम् । यदाह-" निर्जितमदमदनानां , पशमाऽऽदेः सकाशाश्रियमेन नियोगेन, बोधवृद्धिानवर्धनं वाळायमनोविकाररहितानाम् । विनिवृत्तपराशाना-मिहब भवति । इतिशब्दो बोधवृद्धिवक्तव्यतासमाप्तिसंसूचनार्थः ।। मोक्षः सुविहितानाम् ॥१॥" निःशेषकर्ममुक्तः क्षीणसइति गाथाऽर्थः॥४०॥
कलकर्मा, उपैत्युपगच्छति, तथा तेन प्रकारेण जिनदीअथ गुरुभक्तिवृद्धलिङ्गतादर्शनायाऽऽह
शाजनितगुणप्रकर्षपर्यन्तवृत्तिलक्षणेन, परममुक्किमपि सकब्राणसंपयाए, इमिए हेऊ जो गुरू परमो ।
कलकौशप्रहणमपि, न केवलं परमदीनामपि प्राप्नो. इय बोहभावमो चिय, जायइ गुरुभत्तिवुड्डी वि ॥४१॥
तीत्यपिशब्दार्थः। इति गाथाऽर्थः॥४३॥ कल्याणानामैहिकाऽऽमुष्मिकश्रेयसां संपत्सपत्तिः कल्या.
अथ प्रकरणोपसंहारायालसंपत् तदबन्ध्यहेतुत्वादीक्षादीक्षितसमाचारब कल्याण
दिक्खाविहाणमेयं, माविअंतं तु तंतणीतीए । संपवुच्यतेऽतस्तस्याः। (इमिए ति)अस्या अनन्तरोकायाः, |
सइमपुणबंधगाणं, कुम्गहविर लहुं कुणा ॥ ४४ ॥ हेतुःकारणम् यतो यस्मात्, गुरुर्धर्माऽऽचार्यः, परमः प्रधाः | दीक्षाविधानं जिनदीक्षाविधिः, एतदनन्तरोक्तम् , ( भा. नो वर्तते । ततः कारणान्महाभक्तिविषयोऽयमिति शेषः । वितं तु ति) भाव्यमानमपि पर्यालोच्यमानमपि, माइत्यनेन प्रकारेख कल्याणहेतुत्वेन भाक्तिविषयो गकरित्येवं स्तामासेव्यमानम्, सहन्धकापुनबन्धकाभ्यामिति गम्यलक्षणेन यो बोधोमानं तस्य यो भावः सत्ता स तथा म् । अथ भाव्यमानमेव नाभाव्यमानमपि तुशब्दोऽपिश. वस्मादिति बोधभावादेव नान्यथा । 'चिय' शब्दोऽवधार-। दार्थः, एवकारार्थो वा। तन्वनीत्याऽऽगमन्यायेन । कयो
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org