________________
पवज्जा
अभिधानराजेन्डः।
पवज्जा
दंग मिथ्यात्वप्रतिक्रमणाऽऽद्यात्मनिवेदमा दिवा दीक्षावि- तवित्तानुरूपमित्यर्थः । दातव्यमिति शेषः । किम्भूतं तदिपानंयारी शिष्याऽचायौं कुरुतस्तारशावथ दर्शयितुमाह- स्याह-श्रद्धा खकीयोऽभिलाषः, पराननुवृत्तिरित्यर्थः। संघशाणाइगुणजुओ खलु,णिरभिस्संगो पदत्थरसिगो जो ।
गो मोक्षाभिलाषः, क्रमो देयद्रव्यपरिपाटिलोकरूढा यथा
ज्येष्ठता था, एभियुतं संयुक्तं यत्तथा । नियमाववश्यंभावेन । इय जयइन उण श्रमो, गुरू वि एयारिसो चेव ॥३४॥ ।
तथा विभवानुसारतो विभवापेक्षया । तथाशब्दो विध्यन्तरपानाऽऽविगुणयुतः खलु सम्यग्लानश्रद्धानगुरुभक्तिसवप्रभृ. प्रतिपादनपरवाक्योपक्षेपार्थ उत्तरार्धस्याऽऽदौ द्रष्टव्यः । अतिगुणसंपन एवेति, यत्तत इति सम्बन्धः। खलुरवधारणे । थवा-तथेति तेन प्रकारेण लोकरूढेन,जनोपचारः स्थजना35मिरमिवली मिथ्याराष्टिव्यवहारेषु बाखद्रव्ये च निःस्पृहः । दिलोकपूजा । चशब्दः समुच्चये । उचितः स्वपरयोग्यताऽनुपदार्थरसिकमागमोक्तदेवतवगुरुतत्वाऽऽगमतत्वजीवादि. रूपा, विधेय इति गम्यम् । इतिशब्दः समाप्तौ। तेनैतावदेव भावप्रतिबुतः । बशम्दः समुचये । यो दीक्षितजीवः,स इति | दीक्षाऽनन्तरकृत्यमित्यर्थः स्यादिति गाथाऽर्थः ॥ ३६॥ गम्यते। इस्यनेन प्रकारेणाऽनन्तरोनमिथ्यात्वप्रतिक्रमणस. एतावत्प्रयत्नकृतापि दीक्षा सम्यगन्यथा च स्यात्तत्रेयं सम्यम्यक्त्वमतिपस्यात्मनिवेदनाऽऽदिलक्षणेन । यतते यत्नं करो. ग्दीक्षेति कथमवसेयम् । उच्यते-लिङ्गतोऽतस्तान्येवाहतिन पुनरम्यो हानाऽऽदिगुणयुतादपरः, एवंविधयत्नस्य । अहिगयगुणसाहम्मिय पाईबोहगुरुभत्तिवुड्डी य। बानाप्रविगुणयोगसाध्यत्वात्। तथा गुरुरपि न केवलं शिप्य पर्वविध एव एवं यतते धर्माऽऽचार्योऽप्येतादृश एव शानश्र.
लिंग अव्वभिचारी, पइदियह सम्मीदक्खाए ॥ ३७॥ सामचारिबशिक्षाऽनुग्रहबुद्धिसत्वाप्रमादाऽऽदिगुणयुतो नि:
अधिकृता दीक्षाप्रतिपल्याऽङ्गीकृताःप्रस्तुता वा अधिगतावा साः पदार्थरसिकश्चेत्यर्थः न पुनरन्यो शानाऽऽदिशून्यस्य प्रा.
प्राप्तास्ते च ते गुणाश्च सम्यक्त्वतस्सहभषप्रशमसंवगनिदागुक्तविघावशक्लत्वात्,ससङ्गस्य दीक्षितेनाऽऽत्मनिवेदने कृते
ऽस्तिक्यानुकम्पाशुश्रूषाधर्मरागदेवाऽदिवयावृश्यकरणाभिप्यासंभवेन तनावशुद्ध्यर्थमाझया प्रवर्त्तनासम्भवात्,पदा.
दयोऽधिकृतगुणाः, ते च साधर्मिकप्रीतिश्च समानाभिकाधेरसिकताशून्यस्य च देवतत्त्वाऽऽदिप्रतिपादकत्वाभावादिति।
नुरागः,बोधश्च तत्वावगमो.गुरुभक्तिश्च धर्माऽऽचार्याऽनुराग विशयोऽवधारणार्थः । दर्शितं चावधारणम् । इति गाथा
इति इन्द्रः। अतस्तासां वृद्धिःक्षाऽवसरादारभ्य वर्धनमिति ऽर्थः ॥ ३४ ॥ यथाविधी दीक्षकदीक्षितौ यथावद्दीक्षासाध.
समासः । चशब्दः पुनरर्थः । तद्भावना चैवम् सम्यग्दीकौस्यातां तथाषिधावुनौ, (प्रथमं प्रव्रजतः उपधिग्रहणम्
क्षायां दानाऽऽदिकं तावदनन्तरकृत्यमधिकृतगुणसाधर्मिक
प्रीतिबोधगुरुभक्तिवृद्धिः पुनर्लिङ्गं गमक चिह्नमव्यभिचार्यका. 'उपादि' शचे १०६८ पृष्ठे "णिग्गंथस्स" १५ इत्यादिना सूत्रेण प्रतिपादितम्)
न्तिकम् , प्रतिदिक्समहर्निशम् । एतश्चाधिकृतगुणाऽऽदि.
द्धेर्विशेषणम् । कस्या लिङ्गमियमित्याह-सम्यग्दीक्षाया अ. अथ यथाषदीक्षितानां प्रशंसामाह
मिथ्यादाक्षणस्य, एतद्विपर्ययस्तु सामर्थ्यादसम्यग्दीक्षायाः। पमाणमेयजोगो, घमा चेट्ठति एयणाईए ।
इति द्वारगाथाऽर्थः ॥ ३७ ।। पमा बहु ममते, धमा जे ण प्पसंति ॥ ३५ ॥
अथ सम्यग्दीक्षाया यथाधिकृतगुणवृद्धिलिङ्गं भवति, तथा भन्यामां भावधनलम्घृणां तत्साधूनां वा, सरवानामिति |
दर्शयन्नाहगम्यते । एतयोगो जिनदीक्षया सह सम्बन्धः । तथा तद्यो
परिसुद्धभावो तह, कम्मखओवसमजोगो होइ । गेऽपि धन्याः पुण्यवन्तः, चेष्टन्ते प्रवर्तन्ते, एतन्त्रीया दी
अहिगयगुणवुड्डी खलु, कारणो कजभावेण ॥ ३८॥ सायसराभ्युपगतम्यायेन त्रिकालं जिनयन्दनपूजनाऽविना। परिशुद्धभावतोऽतिशुद्धाध्यवसायात तथेति तथाप्रकारातथा धन्याः पुण्या बहु मन्यन्ते बहुमानविषयीकुर्वन्ति,
दीक्षाप्रतिपत्तिरूपादित्यर्थः। वक्ष्यमाणकारणापेक्षया वा समु. दीक्षितान् दीक्षां वा स्वयं तां कर्मदोषादप्रतिपन्ना अपीति ।
यार्थस्तथाशब्दः । कर्मणोऽधिकृतगुणाऽऽवरणस्य क्षयोपतथा धन्याः पुण्या ये जीवाः, न प्रदुःध्यन्ति न प्रविष्टा भव
शमो दीक्षाप्रतिपत्तिरूपपरिशुद्धभावजन्यो विगमविशेषस्ते. ति, वीमायामिति गम्यते । खुद्रसत्त्वा हि न केवलं तां न
न यो योगः सम्बन्धः स तथा ततः कर्मक्षयोपशमयोगतः । प्रतिपचन्त, मोहान्धतया तस्यामेव वेषिणो भवन्तीति ।
किमित्याह-भवति जायते । काऽसौ? अधिकृतगुणवृद्धिःसपश्यति -"विहिमपनोसो जेसिं, भासन्ना ते वि सुद्धप.
म्यक्त्वाऽऽदिगुणवर्धनम्। खलुक्यालङ्कारेऽवधारणे वा।प्र. सति। गुरमिगाणं पुण सु-सुदेसणा सिंहनायसमा ॥१॥" |
वधारणार्थत्वे चास्य भवत्येवेत्येवं प्रयोगो दृश्यः । केन इति गाथाऽर्थः ॥ ३५॥
कारणेनितदेवमित्याह-कारणतो हेतोः सकाशात् कार्यभावेअथ दीक्षितानन्तरं दीक्षितेन यद्विधेयं तदुपविशन्नाह- न फलसद्भावात् । तत्र दीक्षारूपविशुद्धभावः कारणकारणं, दाणमह जहासत्ती, सद्धासंवेगकमजुयं णियमा ।
कर्मक्षयोपशमस्तु कारणम् । तथा शब्दद्धितीयव्याख्यानविहवाणुसारभो तह, जणावयारो य उचिो
पक्षे तुपरिशुद्धभावः, कर्मक्षयोपशमधेति कारणद्वयम् , अत्ति ॥३६॥
धिकृतगुणवृद्धिश्च कार्यम् । अतः परिशुद्धभावरूपसम्यग्दीदानं प्रासुकैपणीयवनपात्रापानादीनां समादिभ्यो वि- पायामधिकृतगुणवृद्धिः कार्यत्वाद् लिङ्गं भवति । इति गाथातरणम्।यतःसर्वविरतिदीक्षामधिकृत्योक्तम्-"ऽणतयघयगुल. ऽर्थः॥ ३८॥ गोरस-फासुगपरिलाहणं समणसंधे। भसागणिचायगाणं,
अथ साधर्मिकप्रीतिवृद्धिर्यथा सम्यग्दीक्षाया लिज भवति तबसासम्बस्स गरुचारूस ॥१॥" (अमन्तकं वां) -
तथा दर्शयन्नाहपेति दीक्षाग्रहणामस्तरम् । यथाशक्ति शक्लेरनतिक्रमेण, चि. धम्मम्मि य बहमाणा, पहाणभावेण तदणुरागाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org