________________
पवज्जा
( ७५५ ) अभिधानराजेन्ऊः |
अथेोकविधानादनन्तरं तिसृणां प्रदक्षिणानां समाहारखिदक्षिणम्, तत्पूर्व प्रथमं यत्र तत्तथा क्रियाविशेषणमिदम् । गुरु विमतिपत्त्यर्थः । सम्यक युजेन ततो निमैलेन, न कल्पनयेत्यर्थः । वित्तं मनस्तदेव रत्नं माणिक्यं प्रकाशस्वभावसाधर्म्याश्चित्तरस्नं, तेन । गुरोर्धर्माऽऽचार्यस्य निवेदनीयम् भवदीयो कि पूर्व मे भयोरथिनिमग्रस्य नाथाः " इत्येवं समर्पणम् सर्वचैव समस्तैरा प्रकारैर्द्विप दचतुष्पदधनाऽऽधर्चनप्रभृतिभिर्वा न
तु
निवेदनम् । हृदमत्यर्थमन्यभिचरितया । कस्य निवेदनम् ।। इत्याह- आत्मनः स्वस्य । अत्र दीक्षायां दत्तायां सत्यामिति गाथाऽर्थः ॥ २६ ॥
अथ तदात्मनिवेदनं गुरुः प्रतिपद्यते, न था ? यदि न प्रतिपद्यते तदा न युक्तं, निष्फलत्वात्तस्येत्याशङ्कां परिहरन्नाहएसा खलु गुरुमती, उकोसो एस दायधम्मो छ । भावावसुद्धी दर्द इहरा वि य बीवमेयस्स ॥ ३० ॥
गुरूणां सर्वथा रामनिवेदनमनन्तरोक्तमेायं खलु पारेऽथवाऽवधारणे तेनैवेचन पदा " का भक्तिस्तस्य येनास्मा सर्वथान नियुज्यते। श्रम का मेवानियोजनम् ॥१॥ " गुरुभकिधर्माचार्यक हुमानः । गुरुभक्तिश्च सदा विधेया दुष्प्रतिकारत्वाद् गुरोः, तस्वास महार्थसाधकत्वात् उ चानन्तरोक्तार्थद्रयसंवादि 'तिर दुष्पडियारं समणाउसो ! वं जहा अम्मापिपरस्त, गुरुस्स, भत्तिस्स ।" तथा "गुरुभक्तेः श्रुतज्ञानं भवेत् कल्पतरूपमम । लोकद्वितयभाविन्य स्ततः स्युः सर्वसम्पदः ॥ १ ॥ " तथा उत्कृष्यत इत्युत्कर्ष उत्कृष्टः । ( एस त्ति ) इहोत्तरस्यैवकारार्थस्य तुशब्दस्य सम्बन्धादेष एवायमेव गुरोरात्मनिवेदनरूपो नान्यः । वस्त्वन्तरदाने हि तदेकं दतं स्यात् मदाने तु सर्वमपीत्यात्मदानधर्मस्यैवोत्कृष्टता दानधर्मो वितरणरूपं कुशलानुष्ठानम् । विधेयश्चासौ महार्थसाधकत्वात्यदादानात्कीर्ति सुधाशुभ्रा, वानात्सौभाग्यमुत्तमः म्। दानाकामार्थमोजाः स्यु-दानधर्मो परस्ततः ॥ १ ॥ " कि यथाकथचिदपि आत्मनिवेदनमुत्कृष्टदानधर्मो भवति है, ने स्वाभावविशुद्धया परिणामनिष्फलता. हदमत्यन्तम् प रिणामकलाई चकीत्ययपेति । तर्हि भावशुद्ध भावे किं स्यादित्याह-- (इहरा वि यत्ति ) इतरथाऽन्यथाभावविशुद्धिव्यतिरेकेत्यर्थः । अपि येति पुनः शन्दार्थ बीजमिव बीजे हेतुर्भवतीति इयतोअप सदनुष्ठानस्य प्रायो भाषानुष्ठानकारणत्वादेतस्योत्कृष्टदानधर्मस्याऽऽत्मनिवेदनमिति प्रकृतम् । इति गाथाऽर्थः ॥ ३० ॥
कथमिदं भावविशुद्धयभावपूर्वकमात्मनिवेदमुत्कृष्टदानधर्मवीजं भवतीत्याह
जं उनमपरियमि सोठं पि अयुत्तमा ग पारेति । ता एयसगासाओ, उक्कोसो होइ एयस्स ।। ३१ । यद्यस्मात्कारणात् उत्तमचरितं सत्पुरुषचेष्टितम् इदमन न्तरदर्शितमात्मनिवेदनम्, श्रोतुमप्याकर्णयितुमपि श्रास्तामनुष्ठातुम् अनुत्तमा असत्पुरुषाः। न पारयन्ति न शक्नुवन्ति तथाविधवीजरहितत्वात्तेषाम् तत्तस्मात्कारणादेतत्स काशातस्माद्वापविशुद्धिविद्वानईतोत्तमपुरुषपरितक
Jain Education International
पवज्जा
पाssस्मनिवेदनावधेः । तुशब्द एवकारार्थः तत्प्रयोगं च दर्शयिष्यामः । प्रकर्ष उत्कर्षो भवत्येव जायत एव । एतस्यानम्तरगा थोक्शदानधर्मस्य इदमुकं भवति यद्यप्यात्मनिवेदनरूप दानधर्मो विशुद्ध भाषाऽभावे विधीयमानोऽनुत्कृष्टो भ वति तथाऽप्युक्तमचरित रूपत्वात्तस्योत्कृष्टतानिमित्तभूताया भावविशु जनकत्वादुत्कृष्टदानधर्मजं भवतीति सा धूम्रा विधीयमेव नि।" अतो गुरुणामतिपिन निष्फलता अमनिवेदनस्येति गाथार्थः ॥ ३१ ॥ अथ यदि तदात्मनिवेदनं गुरुः प्रतिपद्यते तदाऽधिकर
दोषी गुरोः स्यादित्यगुरुणो वियाहिगरणं, ममत्तरहियस्स एत्थ वत्थुम्मि । भावसुद्धिवं भायाएर पयमाणस्स ||३२|| गुरोरपि न केवलं दीक्षितस्यात्मनिवेदननिष्फलत्यलायो दोषोऽमिति भवति धर्माचार्यस्याऽपि न अि क्रियते दुर्गतावनेनाऽऽत्मेत्यधिकरणम् । दीक्षितेनाऽऽत्मनि निवेदिते परिग्रहाऽऽरम्भानुमतिरूपो दोषो भवतीति गम्यते । किम्भूतस्येत्याह- ममत्यरहितस्य निःसङ्गस्य । केत्याहअद्वैतस्मिन्ननन्तरोक्ने, वस्तुनि पदार्थे दीक्षितसरवतदीयाऽऽपtयवित्ताssदिरूपे । पुनः किम्भूतस्येत्याह- प्रवर्तमानस्य व्याप्रियमाणस्य कया है. आश्या आप्तोपदेशेन किमर्थम् तद्भा वशुद्धिहेतुं दीक्षितसत्त्वपरिणामविशोधनहेतोः । एवं हि प्र. वृत्तौ तस्य भावशुद्धिरुपजायत इति । एवं चेहानुमानप्रयोगो यदुत दीक्षिताऽऽत्मनिवेदनं गुरोरधिकरणं न भवति, ममत्वरहितत्वात् शरीराऽऽदिवदिति दृष्टान्तोऽभ्यूयः । मच ममत्वरहितत्वमसिद्धं, तदुपकारायाऽऽशया प्रवृत्तत्वाच्चारिजोपकाराय भोजनादानियेति गाथा ऽर्थः ॥ ३२ ॥ एवं दीक्षाविधि परिसमाप्य दीक्षितोपदेशं प्रत्याचार्यस्योपदेशमाह
खाऊ य सम्भावं जह होई हमस्स भावबुद्धि ति । दाणादुवदेसाओ, अणेण तह एत्थ जइयव्वं ॥ ३३ ॥ हात्वा च विज्ञाय पुनः सद्भावं दीक्षितपरिणाममाकाराऽऽदिभिः । यदाह-आकार रिङ्गितैर्गत्या वेष्टया भाषणेन च | नेववक्त्रविकारैश्च गृह्यते ऽन्तर्गतं मनः ॥ १ ॥ " यथा येन प्रकारेण भवति जायते । (इमस्स ति ) अस्य दीक्षि तस्य, धर्मवृद्धिदक्षार्थ समृद्धिः । इतिशब्दः समाप्तौ । तस्य च " जयव्वं " इत्यत्र गाथान्ते प्रयोगः । दानाऽऽदीनां वितरणप्रभृतीनाम् । आदिगुरुसेवाततीनां यो पदेशः। प्रवर्त्तनमादिर्यस्य कुसंसर्गनिषेधाऽऽदेः स तथा तत्र दानादेशादी, अनेन दीक्षा 35चाण तथा तेन प्र कारण अत्र दीक्षायां दत्तायां सत्याम् पतितव्यं यत्नोवि धेयः । तत्र दानोपदेशो गुरुयोपदेशध यथा
3
-
" न्यायान्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीनतपव्यादौ गुर्वनुशया दानमन्यन्त ॥ १ ॥ एवं गुरुसेवाऽऽदि ख. काले सद्योगविप्रवर्तनया । इत्यादिकृत्यकरणं, लोकोत्तरतत्वसंप्राप्त्यै ॥ २ ॥ " इति गाथाऽर्थः ॥ ३३ ॥
For Private & Personal Use Only
www.jainelibrary.org