________________
(७५४) पज्जा भन्निधानराजेन्द्रः ।
पवज्जा से गुरु वंदित्ता भणइ-इच्छकारि तुन्हे अम्ह पंच महव्वयाई नेवऽहिं परिग्गरं परिगिणहाविजा, परिग्गई परिगिएहते राइभामणवेरमणछट्ठाई भारोवावणिया, मंदिकरावणि- वि अनेन समणुजाणामि जावज्जीवाए तिविहं तिविहेणं यं वासाणिक्खेवं करेह । तमो पुव्वं वासक्खेवं करिय दे- मणेणं जाव वोसिरामि । पंचमे भंते ! महव्वए अन्भुडिओबे बंदिय बंदणं दाउं महन्वयाइभारोवणत्थं सत्तावीसु- मिसव्वाश्रो परिग्गहारो वेरमणं ॥५॥ अहावरे छट्टे भंते ! स्सास काउस्सगं दोवि करिति । तमो मूरीहि तिहा पए राइभोयणाश्रो वेरमणं, सव्वं भंते ! राइभोभणं पञ्च. तुभएहि पिटोवरि कुप्परिचिष्टिएहिं करेहिं रयहरणं ठा
क्खामि असणं वा पाणं वा खाइमं वा साइमं वा नेव सर्य वित्ता वामकराऽनामियाए मुहपुत्तिं लंबंतिं धरित्तु सम्म
राई अँजिजा, जाव बोसिरामि । छठे भंते ! वए भम्भुउपभोगपरो सीसं प्रद्धोवणयकयं इकिकं वयं नमु
द्विश्रोमि सव्वानो राइभोयणामो वेरमण ॥६॥ कारपुष्वं तिमिवारं उच्चारावेइ । तत्थ खलु पढम भं- (एतेषां सूत्राणां व्याख्या 'परिकमण' शब्देऽस्मिभेष भागे ते । महबए पाणाइवायाओ बेरमणं, सव्वं भंते ! २८४ पृष्ठादारभ्य गता) पाणाइवाय पच्चक्खामि, से सुहम वा बायरं वा तसं वा तमो पत्ताए लग्गवेलाए इझ्याई पंचमहव्वयाई राईभोय. थावर वा नेव सय पाणे अइवाइजा, नेवऽनहिं पाणे अ. सवेरमणछट्ठाई अत्तहिभट्ठाए उपसंपअित्ताणं विहरामि । एयं इवायाविजा, पाणे भइवाइयंते वि भले समणुजाणामि ।
तिमिवारेण भणावेइ । तमो वंदित्ता सीसो भणइ-इच्छजावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं करेमि, कारि भगवं! तुम्हे अम्ह पंच महव्वयाईराइभोयणवरमणण कारवेमि, करतं पि अभं न समणुजाणामि । तस्स |
छहाई अत्तहिअढाए उवसंपजित्ता णं विहरामि । इच्चाइ भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसि- | खमासमणपुव्वं पयाहिणा समवसरणे कायव्वा, तो सीरामि । पढमे भंते ! महब्बए अब्भुडिओमि सबाओ पाणा- सस्स आयरियउवज्झायो दुविहो दिसीबंधो कीरइ । इवायामो वेरमणं ॥१॥ अहावरे दोच्चे भंते ! महब्बए अमुगगणो अमुगसाहा अमुगकुलं अमुगो गुरू अमुगा मुसावायाभो वेरमणं, परिग्गहं परिगिएहते वि सव्वं भंते ! आयरिया अमुगा व उवज्झाया अगाओ पवत्तिणीओ मुसावायं पञ्चक्खामि । से कोहा वा लोहा वा भया वा महत्तराओ साहुणीयो सिरिसोहम्मसाहम्पियाओ अमुगहासा वा नेव सयं मुसं वएजा, नेवऽग्नेहिं मुसं वायावेजा, / अमुगा आयरिया परंपराएणं जहा दसासुअक्खंधे अट्ठममुसं वयंते वि अनेन समाजाणामि जावजीवाए जाव ज्झयणे येरावलीओ बूइया । वोसिरामि । दुच्चे भंते! अब्भुट्टिओ मि सवाओ मुसावाया
(सा च स्थविरावलिः 'थविरावलि' शब्दे चतुर्थभागे २३६४
पृष्ठादारभ्य द्रष्टव्या) ओ रमणं ।। २ ।। अहावरे तच्चे भंते ! महब्बए अदि
तहा तस्स सीसस्स गणो ठावेइयव्यो। जहाजब! ममं परंभादाणामो वेरमणं,सव्वं भंते ! अदिनादाणं पच्चक्खामि,
पराए कोडिगणे वइज्झरी साहा चंदकुलं ठवियस्संति । एवं से गामे वा णगरे वाऽरने वा अप्पं वा बहुं वा अणुं वा
पञ्चावणविहीए दिक्खिऊण पंचमहब्बयरक्खणहा देसणं थूल वा चित्तमंतं वा अचित्तमतं वा नेव सयं अदि
दिति, गुरुणो उझिया-भोगीया-रवि खया-रोहिणीपंचमंगिएहेजा, नेवऽग्नेहिं अदिन गिराहावेजा, अदिन्नं गि
सालिअक्खएणं जहा नायाधम्मकहाए । एसा पब्बावएहते वि अनेन समणुजाणामि जावजीवाए तिविहं
णविही जंबू! ममं पुरो समणेणं भगवया महावीरेणं वि. तिविहेणं मणेणं वायाए कारणं न० जाव बोसिरामि ।
श्राहिया। एआए विहीए इंदभूइपामोक्खाणं चउपससमणतथे भंते !महव्यए अब्भुटिओमि सव्वाश्रो अदिनादाणा
साहस्सीयाए पधाविया, छत्तीसअजियासाहस्सीओ पमो वेरमणं ॥३॥ अहावरे चउत्थे भंते ! महबए मेहुणा
व्वाविया, जहा तुम पि मए पब्बावि तहा मम पिअत्था मो वेरमणं, सव्वं भंते ! मेहुणं पच्चक्खामि, से दिव्यं वा
अमेवि आयरियउवज्झाया सीसाणं सीसिणीणं पब्याविमाणसं वा तिरिक्खजोणियं वा नेव सय मेहुणं से
स्संति जाव दुप्पसहसूरी वि एवं पव्यावइस्सइ । एसा परंविजा, नेवऽअहिं मेहुणं सेवावेजा, मेहुणं सेवंतं वि अन्न
परा सुद्धा । एसा पवावणविही पब्बइअकालाइदेसेणं बन समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणे
लमेहाबुद्धीण हाणीए पमायं सेवमाणा वि सुद्धा जिणमयं पंजाव अप्पाणं वोसिरामि | चउत्थे भंते ! महन्दए अ- पयासयंता साहणो णेयव्या । अङ्ग । ग्वद्विोमि सव्वाश्रो मेहुणाओ वेरमणं ॥ ४ ॥ अहावरे
(२२) गुरवे प्रात्मनिवेदनम्पंचमे भंते ! महव्वए परिग्गहाश्रो चरमणं, सव्वं भंते! प- उक्तो गुरुव्यापारः । अथ शिष्यव्यापारं दर्शयन्नाहरिग्गरं पच्चक्खामि, से अप्पं वा बहुं वा थलं वा चित्त
अह तिपयाहिणपुव्वं, सम्म सुद्धेण चित्तरयणेण । मंतं वा भचित्तमंतं वा नेत्र सयं परिग्गरं परिगिएिहजा, गुरुणो णिवेयणं स-बहेब दढमप्पणो एत्थ ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org