________________
पचज्जा
( ७५३)
अभिधानराजेन्द्रः ।
र्तते, नियमनिष्पादकत्वेन । ततः किम् ?, इत्याह-निष्पाद यत्यनाकुलः सन् इष्टम् । एवमुक्तेन प्रकारेण क्रिया सुक्रिया भवतिः सम्यग्ज्ञानादौचित्यारब्धेत्यर्थः । इयमेव विशेष्यते - एकान्तनिष्कलङ्का, निरतिचारतया । निष्कलङ्कार्थसाधिका, मोक्षसाधिकेत्यर्थः । यतस्तथा शुभानुबन्धा, अव्य. बच्छेदेनोत्तरोत्तरयोगसिद्धया ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् स प्रस्तुतः प्रव्रजितः साधयति निष्पा दयति, परं प्रधानं, परार्थ सत्यार्थ, सम्यगविपरीतम् । त. त्कुशलः परार्थसाधनकुशलः, सदा सर्वकालम् । कथम् ?, इस्याह-तैस्तैः प्रकारैर्बीजबीजन्यासाऽऽदिभिः सानुबन्धं परार्थ महोदयोऽसौ परपरार्थसाधनात्। एतदेवाऽऽह - बीजबीजाssदिस्थापनेन बीजं सम्यक्त्वं बीजबीजं तदापेक्षकशासनप्रशं साऽऽदि, पतन्न्यासेन । किंविशिष्टोऽयम् ?, इत्याह- कर्तृबीर्याssदियुक्तः परं परार्थं प्रति । श्रबन्ध्यशुभचेष्टः, एतमेव प्रति । समन्तभद्रः, सर्वा ऽऽकारसंपन्नतया । सुप्रणिधानाऽऽदिहेतुः कचिदप्यन्यूनतया । मोहतिमिरदीपस्तदपनयनस्वभावतया । रागाऽऽमय वैद्यस्तीश्चिकित्लासमर्थ योगेन । द्वेषानलजलनिधिस्तद्विध्यापनशक्तिभावात् । संवेगसिद्धिकरो भवति, तद्धेतुयो. गेम । श्रचिन्त्यचिन्तामणिकल्पः, सवसुखहेतुतया । सोऽधिकृतः प्रव्रजितः । एवमुक्तनीत्या परपरार्थसाधकः, धर्मदानेन । कुतो हेतोः ?,इत्याह- तथा करुणाऽऽदिभावतः, प्रधानभव्यता । किम् ?, इत्याह- श्रनेकैर्भवैर्जन्माऽऽदिभिर्विमुच्यमानः पापकर्मणा, ज्ञानाऽऽवरणीयाऽऽदिलक्षणेन । प्रवर्द्धमानश्च शु भावैः संवेगादिभिः । श्रनेकभविकयाऽऽराधनया पारमाकिया प्राप्नोति सर्वोत्तमं भवं तीर्थकराऽऽदिजन्म | किंचि शिष्टम् इत्याह- चरमं पश्चिममचरमभवहेतुं. मोक्षहेतुमि त्यर्थः । श्रविकल परपरार्थनिमित्तम् श्रनुत्तरपुण्यसंभारभावेन तत्र कृत्वा निरवशेषं कृत्यं यदुचितं महासत्वानां वि धूतरजोमलः बध्यमानप्राग्बद्ध कर्मरहितो व्यवहारतः सि
यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं क शेतीति । अत्र सिद्धयति सामान्येनाणिमाऽऽद्यैश्वर्य प्राप्नो ति । बुध्यते केवली भवति । मुच्यते भवोपग्राहि कर्मणा । परिनिवति सर्वतः कर्मविगमेन किमुक्लं भवति ?, सर्वदुःखानामन्तं करोति, सदा पुनर्भवाऽभावात् । यद्वा-सिध्यति सर्व. कार्यपरिसमाप्त्या । बुध्यते तत्राऽपि केवलाप्रतिघातेन । मुच्यते । निरवशेष कर्मणा । परिनिर्वाति समग्र सुखाऽऽया। एवं सर्वदुःखानामन्तं करोतीति निगमनम्। नयान्तरमतव्यबच्छेदार्थमेतदेवम् । इति प्रव्रज्यापरिपालनासूत्रं समाप्तम् । पं० सू० ४ सूत्र |
(२१) प्रव्रज्याविधिः
जंबू ! परंपराए पत्रावविहीए दिक्खिया से गुरू परंपरागमेति वच्च । का सा भंते ! पव्वावणविही । एवं खलु जंबू ! पुत्रं पत्तपरिक्खा पुसगादिदोसरहिया । सुमुहुत्ततिहिनक्खत्तकरण जोगेणं सूरिणा बिहिणा दहदिसाण बंधणं काऊण वासा अभिमंतियव्त्रा । पंमुद्दापण सत्तमुद्दापयोगेण वा यतस्स सिरम्मि खिति । तो पच्छा सीसस्स खमासमणदुगं दावेऊणं देवे वंदावे० जाव " जय वीराय त्ति " पाठो । १८६
Jain Education International
For Private
पवज्जा
I
तयिमं ते वासे अभिमंतिय दत्तखमासमणं सीसं भावे । ममं पवावेह, ममं वेसं समप्पेह । तत्र सूरी उट्ठाय णमुक्कारपुव्वं सुग्गहियं करेहि त्ति भतो सीसदविवाहो सम्मुहं रहरणदसियाओ करिं - तो पुव्वाभिमुो उत्तराभिमुहो वा सीसस्स वेसं समपेइ । सीसो इत्थं ति भणइ । ईसारादिसिभागे गंतुं श्राभरणा अलंकारं मुयइ, वेसं परिग्गहेइ । पुणो सूरीसमीवमागम्म वंदित्ता भगइ - इच्छाकारण भंते ! ममं star. सरसामाइयं ममारोवेह । तत्र सीसो बारसावतं वंद देव । तत्र दो वि सव्वविरइसामाइयरोवणत्थं सत्तावीसूसासकाउस्सगं करिंति; पारित्ता उ चवीसत्यं भणति । तत्र पत्ताए लग्गवेलाए अभितरपचिसमाणं सीसं णमुक्कारतिगमुच्चरित सूरी उद्धद्विश्रो तस्स तिन्नि श्रट्टाओ अक्खलियाओ गिरह, गिरिहत्ता समुक्कारं तिन्निवारं सामाइयं भगइ। सेहो वि उद्ध ओ चैव भावियप्पा अप्पा कयत्थं मनमाणो अणुकड्ड । तो जइ पुवि संखेवेणं वासा अभिमंतिया तो इत्थ वित्रेणं वासाभिमंतणं । संघवासदाणं । तत्र खमासमणपुव्वं इच्छकारि तुम्हे सव्वीवर सामाइय रोवेह । इच्चाइयं च खमासमखाणि दाउँ पुत्रि च समवसरणं गुरू भइ | संघो तस्सोवरि सिरे वासे खिवइ । एवं जाव तिन्निवारा । तत्र खमासमणं दाउँ भइ - तुम्हाणं पवेइयं साहूण य पवेइयं संदिसह काउस्सम्गं करेमि । पुणे विवंदिता भइ - मव्व विरइसामाइयथिरीकरणत्थं करेमि काउस्सग्गं सत्तावीसुस्सासचिंतं चडवीसत्थयं भगइ | तो खमासमणपुव्धं सीसो भणइ - इच्छकारि भंते ! मम णामवणं करेह । तत्र सूरी नियनामवरगाइदोसर - हियं गंधे खिवंतो गामं ठवेइ । तत्र सीसो जहारायणियाए साहू बंद | सावयसावियासाहुखीओ य तं वेदेति । तो सूरी माणस्सखित्तजाइ त्ति वा अहवा चत्तारि परमंगाणि त्ति इच्चाई देसणं देइ | आयंबिलाई जहासत्तीए तवो कायच्च । एवं सामाइयं चरितु उक्कोसं ० जाव छम्मासं पच्छा उडावणिया किज्जति । सा इमा विही । तत्थ पढियाइ | १ “वास २ चिह्न ३ वय तिवेला ४ खमासमणं च सत्तहा ५ दिसाबंधो। दुविहि तिविहा तहानयं - देसेणं मंडली सत्त || १ || पढियकहियत्रहिगयपरि-हरावणाय कप्पो त्ति । कं तहिं विसुद्धं परिहर नवर ari || २ || अप्पत्तं अकहित्ता, आणाहिगयपरिच्छणे य
गाई । दोसा जिहिँ भणिया, तम्हा पत्तादुवद्वावे || ३ ||” एवं सुपरिक्खियगुणसीसो तिहिनक्खत्तमुहुत्तरविजोगाइय terest अप्पा वोसिरामि जिणभवणाइपहाणखि
Personal Use Only
www.jainelibrary.org